Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 19
________________ कारकत्वनिरुक्तिः भावप्रतियोगिता कालिकविशेषणता-सामानाधिकरण्याभ्यां स्वरूपसम्बन्धेन षष्ठ्यर्थशेषस्य चेष्टान्वयविषयकशाब्दप्रकार. सम्बन्धाभ्यामवच्छिन्ना बोध्या ! अत एव शत्य इत्यादौ त्वान्न तत्रातिव्याप्निः । शाब्दधीसम्भवेनाव्याप्तिवारणार्थ स्याद्यन्यज्ञानजन्योपस्थिति- यदि च सप्तम्या द्विविधमाघेयत्वमर्थः तदा तण्डुलं न प्रकारत्वाभावविशिष्टत्वं धर्म विशेषणमस्तु, तावतवाव्याप्ते- पचतीत्यादाविव तण्डुलं नेत्यादौ तण्डुलकर्मत्वस्य नार्यान्वयवार्रणसम्भवात्-स्वार्थ केत्यादि प्रकारीभवदित्यन्तं व्यर्थमिति विषयकशाब्दप्रकारकर्मत्वादावव्याप्तिरसम्भवो वा स्यात्तपरास्तम्, स्वार्थ केत्याद्यनुक्तो तादृशसमभिव्याहारज्ञाना- द्वारणाय निरूक्तसंसर्गावलौढत्वं स्वप्रकारताविशेषणं भावस्य स्यादिज्ञानं विना निवेशयितुमशक्यत्वात् । अनुदण्डं बोध्यम् । यदि च धातुविनाकृतात् तण्डुलं नेत्यादिवाक्यात् जातिरित्यादौ शाब्दप्रकारतया दण्डकर्मत्वेऽव्याप्त्यनु द्धारात् । कर्मत्वादे अर्थान्वयविषयकशाब्दबोधो नाभ्युपेयते, नार्थ नचास्तु स्वार्थ केत्यादि धर्मविशेषणं, तथापि स्वाद्यन्य- कर्मत्वादेरन्वयबोधे नजो धातुसमभिव्याहारस्य तन्त्रत्वादिति जन्योपस्थितिप्रकारत्वाभावस्य वैशिष्ट्यं धर्म, धर्मविशेषणी- तदा, निरुक्तसम्बन्धावच्छिन्नत्वं न स्वप्रकारताविशेषणम् । भूततादृशोपस्थितिप्रकारत्वे वा निवेशनीयमित्यत्र विनि- तण्डुलं न पचतीत्यादौ कर्मत्वस्य नार्थान्वयविषयकशाब्दगमकाभाव इति वाच्यम् पुरुषान्तरीयतद्धितजन्योपस्थितेः प्रकारत्वेऽपि तादृशशाब्दस्य धातुपदव्यतिरेकप्रयुक्तव्यतिरेकसार्वदिकत्वसम्भवेन शतकरणत्वेऽव्याप्तिसम्भावनात्। स्या- प्रतियोगित्वान्न तत्राव्याप्तिरिति । एवं निरुक्तशाब्दसामाद्यन्यजन्योपस्थितो शाब्दे च तत्पुरुषीयत्वं निवेश्याव्याप्ति- न्यस्य लक्षणत्वे श्रोतरि निरुक्तशाब्दसामान्यस्य समवायेन सम्भवनिरासेऽपि पुरुषभेदेन कारकभेदापत्तेः। तादृशो- सत्त्वात् तत्रातिव्याप्तिः स्यादतोऽनिरूपकत्वमुक्तम् । निरूपपस्थितिप्रकारतायां तु स्याद्यन्यजन्योपस्थितिप्रकारत्वाभाव- कत्वं प्रकारत्वं बोध्यम् । तावतापि धात्वर्थताव्यापकधर्मावैशिष्ट्यनिवेशे तत्प्रतियोगितायां स्वनिरूपकज्ञानसमानाधि- दावतिव्याप्तिरिति स्याद्यर्थत्वमुक्तम् । स्याद्यर्थत्वं तु करणज्ञानीयत्वसम्बन्धेनाप्यवच्छिन्नत्वप्रवेशात् पुरुषान्तरीय- स्यादिजन्योपस्थितिप्रकारीभवद्धर्मत्वं बोव्यमिति' । तद्धितजन्योपस्थितेः सार्वदिकत्वसम्भावनेऽप्यव्याप्तिसम्भा- अत्रेयमुपपत्तिः–निरर्थकपदासमभिव्याहृत-(निरर्थकवनानिरासात्, तत्पुरुषीयत्वानिवेशेन विनिगमकसम्भवात् । पदसमभिव्याहाराजन्य-) द्वितीयार्थकर्मत्वप्रकारतानिरूपित एवं गेहे पचतीत्यादौ सप्तम्यर्थाधयत्वस्य गेहे घट विशेष्यतासम्बन्धेन शाब्दं प्रति भावप्रत्ययान्यप्रत्ययप्रकृतिइत्यादौ शाब्दप्रकारतया तत्राव्याप्तिः स्यात्तद्वारणाय क्रिया- धातु-जन्योपस्थितेः विशेष्यतासम्बन्धेन हेतुत्वम् । तेन निरूपकत्वोपलक्षितसम्बन्धावच्छिन्नत्वं स्वप्रकारताविशेष- घटादिपदेन लक्षणया पाकोपस्थिती योग्यतासत्त्वेऽपि तण्डुल णम् । तेन गैहे घट इत्यादी सप्तम्यर्थाधेयत्वस्य आधेय- घट इत्यादौ न शाब्दबोधः। भावाख्यातस्थले द्वितीयान्तस्वीयस्वरूपसम्बन्धेन शाब्दप्रकारत्वेऽपि क्रियानिरूपकेण पदत्वेऽपि तण्डुलं पच्यते इत्यादौ न शाब्दबोध इत्थन्वयन्यका कर्मान्यतरपरम्परासम्बन्धावलीढाधेयत्वीयस्वरूपसम्बन्धेन भिचारवारणाय प्रकृत्यन्तं धातुविशेषणम् । नचोक्ततत्र शाब्दप्रकारत्वविरहान्नाव्याप्तिरिति । तत्र हि क्रिया- व्यभिचारवारणाय भावप्रत्ययाप्रकृतित्वमेव धातूविशेषणमस्तु निरूपकत्वविशिष्टसंसर्गावलीढत्वोक्तौ कान्तस्य त्रस्यती- किं द्वितीयप्रत्ययपदप्रवेशेनेति वाच्यम्, तथा सति 'तण्डुलं त्यादौ षष्ठ्यर्थस्य शेषस्य त्रासनिरूपकत्वविशिष्टस्वरूप- पच्' इत्यादी शाब्दापत्तेः । इत्थमेव निविभक्तिकस्य सम्बन्धेन ‘कान्तस्य चेष्टा' इत्यादौ चेष्टान्वयविषयकशाब्दत्व- शब्दस्य शाब्दबोधाप्रयोजकत्वरूपमसाधुत्वमुपपद्यते । इदविरहात् षष्ठ्यर्थशेषेऽतिव्याप्तिः स्यादिति क्रियानिरूप- मेवासाधुत्वं तत्साप्यानाप्यात्कर्मभावे ( ३३१२१ ) इति कस्वोपलक्षितस्वेन सम्बन्धो विवक्षितः। तेन तथोपलक्षितेन मुत्रे अनाप्यादितिपदं भावप्रत्ययान्तधातोः कर्मत्वप्रकारशाद

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 216