Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 15
________________ कारकत्वनिकक्तिः यत्त्वपादानाद्यन्यतमत्वं कारकत्वम्, नातः क्वाप्य- कत्ववारणाय स्याद्यर्थत्वमुक्तम् । तत्रापि दण्डं दधातीव्याप्त्यतिव्याप्ती भवत इति तन्न, अपादानत्वादेरपि त्यादौ दण्डनिरूपितवृत्तित्वादिस्वरूपकर्मत्वस्य 'अनुदण्डं क्वचित्षष्ठयर्थत्वात् । किञ्च अपादानत्वादिकमपि नेकम्, जातिः' इत्यादी मामार्थजाताबन्वयात् कर्मकारकेऽव्याप्तिः ध्रुवत्वासोढत्वादिभेदेन बहुविधत्वात्, इति कथमुक्तान्य स्यात्तद्वारणाय पदान्तरासमभिव्याहृतत्वं-(पदान्तरसमभितमत्वं कारकत्वम् । न च ध्रुवाद्यन्यतमत्वेनापादानादीन्नि- व्याहाराजन्यत्वं वा) स्याविशेषणम् । दशितकमवादेनी रुच्य, तावदन्यतमत्वं कारकत्वं निर्वाच्यमिति वाच्यम् ।। मार्थान्वये कर्मप्रवचनीयान्वादिपदसमभिव्याहारस्य तन्त्रकतिपयापादानादिकं जानतां सकलापादानादिकमजानतां त्वात् । अन्यथा 'दण्डं जाति'रित्यत्रापि तादृशान्वयवोष. ध्रुवादौ कारकत्वग्रहानापत्तेः । प्रतियोगिज्ञानं विना यावद- प्रसङ्गात् । पादानादिभेदस्यैव दुर्ग्रहतया तदन्यतमत्वस्य नितरां दुर्ग्रह नन्वेवमपि गेहे पचतीत्यादौ गेहवृत्तित्वस्य पाकान्वयित्वात् । एतेन तावदन्यतमत्वं कारकपदप्रवृत्तिनिमित्तमिति त्वेन कारकत्वम्, तस्य 'गेहेपट' इत्यादी नामार्थघटादायकारकपदवाच्यत्वमेव कारकत्वमिति निरस्तम्, तावदन्यतम न्वयान्निरुक्तकारकत्वविरहात् सप्तम्यर्यकार केऽव्याप्तिः । त्वस्य निर्वचनासम्भवादिति चेत् - नच कतृ कर्मान्यतरघटितपरम्परासंसर्गावलीढाधेयत्वस्यैव अत्रोच्यते-नामार्थान्वयप्रयोजकत्वाभाववद्धात्वर्थान्व- सप्तम्यर्थत्वेन कारकत्वम्, तादृशाधेयत्वस्य नामान्वयायित्वप्रयोजकधर्मवत्त्वे सति पदान्तरासमभिव्याहृत-( पदा- सम्भवात् कथमव्याप्तिरिति वाच्यम्, सप्तम्यधिकरणे न्तरससभिव्याहाराजन्य- ) स्याद्यर्थत्वम् कारकत्वम् । (२१२२९५) इति सूत्रेणाघेयत्वसामान्यस्यैव सप्तम्यर्थनाभार्थान्वयप्रयोजकताव्यापकात्वाभाववद्धात्वर्थान्वयित्वप्रयो- त्वेन प्रतिपादनाद्, दर्शितपरम्पराघटिताधेयत्वस्य प्रतिपादने जकत्वव्यापकधर्मवत्त्वसमानाधिकरणपदान्तराससभिव्याहृत- 'गेहे घट' इत्यादावाधेयत्वसामान्यस्मानानुशासनिकत्वापसे. ( पदान्तरसमभिव्याहाराजन्य- ) स्याद्ययंत्वं कारकत्वमिति रिति चेत्, मैवम् ; उक्तसूत्रेण ( सप्तम्यधिकरणे २१२।९५ यावत् । व्यापकत्वं च समनियतमनतिरिक्तवृत्तित्वं वा इत्यनेन ) आधेयत्वसामान्यस्य दर्शितपरम्पराघटितसंसर्गाबोध्यम् । 'कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति चे' वलीढाधेयत्वस्य च द्वयोस्तन्त्रावृत्त्यादिना सप्तम्यर्थत्वत्यादी षष्ठ्यर्थस्य कारकत्वं वारयितुं धर्मे नामार्थान्वय- प्रतिपादानात् । यद्वा यादृशसंसर्गेण क्रियायामन्वयस्तादृशप्रयोजकत्वाभाववत्त्वं विशेषणम् । तथा च कान्तस्येति संसर्गणव नायार्थेऽन्वयो विवक्षितः । एवमाधयत्वसामान्यस्य षष्ठ्यर्थस्य हेतुत्वस्य सम्बन्धत्वधर्मेणान्वयात् सम्बन्धत्वरूपो सप्तम्यर्थत्वेपि न क्षतिः, तस्य शिसपरम्पराघटिताधेयत्वीयधर्मो नामार्थान्वयप्रयोजकत्वाभाववान् नेति न कश्चिद्दोषः । स्वरूपसम्बन्धेन क्रियायामन्वयात्, नामा तु संयोगाद्यवलीव्याघ्रादिभेतीत्यादी तादृशो धर्मों हेतुतात्वम्, तेन धर्मेण ढाधेयत्वीयस्वरूपसम्बन्धेनेति दर्शितपरम्पराघटिताधेयत्वीयपञ्चम्यर्थहेतुत्वस्य भयक्रियायामन्वयः । अत एव कर्तृ- स्वरूपसम्बन्धेनान्वयसम्भवात् सप्तम्याधयत्वकारके नात्वादिकारकस्य कृदन्तार्थे कत त्वत्वादिधर्मेणान्वयार्थ 'कर्तरि व्याप्तिः । नामार्थान्वयस्तु नामार्थविशेष्यकशाब्दबोधे ( २१२८६ ) इति कर्मणि कृतः ( २।२।८३ ) इत्यादिः बोध्यः । अन्यथा स्यादीनां लिङ्गसंख्याद्यतिरिक्तस्वार्थे पृथक्सूत्रारम्भः सङ्गच्छते । अन्यथा शेषत्वेन कारकस्य प्रकृतिभूतनामाविशेषणशाब्दधीजनकत्वनियमादसम्भवा - सर्वथाऽन्वयसम्भवे पृथक् सूत्रप्रणयनस्य वयापत्तेः । शेषत्वं पत्तेः । तथापि 'गगनं न पश्यती' जादौ द्वितीयादेः स्वार्थच सम्बन्धत्वं सप्रतियोगित्वं वेतन्यदेतदित्यादि षष्ठीविव- विशेषणकनार्थविशेष्यकशाब्दधीजनकत्वादव्याप्तिरिति नारणे स्पष्टीभविष्यति । कर्मादिपदोपात्तानां कर्मादीनां कार- म्नि निपातातिरिक्तत्वं विशेषणं देयम् ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 216