Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
॥ अहम् ॥ श्रीमत्तपोगणगगनाङ्गणगगनमणि-मरिचक्रचक्रवत्ति-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारदकविरत्नंतिपदा-लकृतेन श्रोविजयलावण्यसूरिणा प्रणीत:--
स्याद्यर्थप्रकाशः। बहुविधरूपपरिग्रहजगदभिनाटनमिहाकाङ्क्षन् । स्वयमपि नटति सुकुतुकी यस्तस्मा अहतेऽस्तु नमः ॥१॥ नत्वा श्रीनेमिनाथं विमलगुणगुरु सर्वदा शीललीनं, सूरीन्द्रं हेमचन्द्रं निरुपमधिषणं सर्वतन्त्रस्वतन्त्रम् । प्राज्यानां प्राच्यवाचां मतिततिफलदं योतितानल्पभावं, कारं कारं विचारं विहित इह मया स्यादिवाच्यप्रकाशः ॥२॥ आसीत्तपोगच्छविराजमानः, सतां प्रियः शासनचक्रवर्ती । अनेकतीर्थोद्धरणे प्रसिद्धः, श्रीनेमिसूरीश्वर इद्धतेजाः ॥३॥ तत्पट्टशिष्यः पदवाक्यवेत्ता, शास्त्रेषु सर्वेषु कृतावगाहः । लावण्यसरिविजयादिनामा, स्याद्यर्थवादे कुरुते प्रकाशम् ॥४॥ यस्य व्याकरणेऽपि तर्ककलिता वाणी सदा खेलति,
प्रख्यानेन च तत्त्वदर्शनधिया द्वेधापि दक्षाभिधाम् । विभ्राणस्य विनेयतां गतवतः सूरीशतां चादरोद्,
स्याद्यर्थस्य प्रकाश एष रचितस्तस्यैव विज्ञप्तितः ॥॥
500000000

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 216