Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
१७६
सुभाषितरत्नभाण्डागारम्
[ ३ प्रकरणम्
-
-
-
कं श्रीन दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषया निजजातिमांसम् । जल्पन्ति नैव मधुपा निजमर्मवाक्यं ननु तापयन्ति ॥ ९४६ ॥ वित्तेन किं वितरणं यदि कुर्वन्ति नो युवतयः पुरुषेषु 'बीजम् ॥ ९६० ॥ कीर्ति नास्ति दीने किं सेवया यदि परोपकृतौ न यत्नः । किं मृणालकमनीयभुजामनिन्द्रचन्द्राननां स्मितसरोरुहचारुनेसंगमेन तनयो यदि नेक्षणीयः किं यौवनेन विरहो यदि त्राम् । ज्योत्स्नास्मितामपहतां दयितामिव खां लब्धं न वल्लभायाः ॥ ९४७ ॥ किं भूषणं सुदृढमत्र यशो न रत्नं कं परमुपक्रममातनोति ॥ ९६१ ॥ शास्त्रं सुनिश्चलधिया किं कार्यमार्यचरितं सकतं न दोषः । किं चक्षरप्रतिहतं परिचिन्तनीयं सेव्यो नृपोऽपि सततं परिसेवनीयः । अड़े धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् स्थितापि युवतिः परिरक्षणीया शास्त्रे नृपे च युवतौ च कुतः ॥ ९४८ ॥ प्राप्ताः श्रियः सकलकामजुषस्ततः किं दत्तं पदं स्थिरत्वम् ॥ ९६२ ॥ हंसो विभाति नलिनीदलपुञ्जमध्ये शिरसि विद्विषतां ततः किम् । संतर्पिताः प्रणयिनो विभवै- सिंहो विभाति गिरिगह्वरकंदरासु । जात्यो विभाति तुरगो स्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् रणयुद्धमध्ये विद्वान्विभाति पुरुषेषु विचक्षणेषु ॥ ९६३ ॥ ॥९४९॥ आदौ न वा प्रणयिनां प्रणयो विधेयो दत्तो- हंसो न भाति बलिभोजनवृन्दमध्ये गोमायुमण्डलगतो ऽथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य उत्क्षिपति तत्प्रक
उत्क्षिप्य उलिपति तत्प्रक- न विभाति सिंहः । जात्यो न भाति तुरगः खरयूथमध्ये रोति लज्जा भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥ ९५० ॥
विद्वान्न भाति पुरुषेषु निरक्षरेषु ॥ ९६४ ॥ विश्वेश्वरस्तु
सुधिया गलितेऽपि भेदे भावेन भक्तिसहितेन समर्चनीयः । वाञ्छैव सूचयति पूर्वतरं भविष्यं पुंसां यदन्यतनुजं त्वशुभं शुभं वा । विज्ञायते शिशुरजातकलापचिह्नः प्रत्युद्गतैरपसर
प्राणेश्वरश्चतुरया मिलितेऽपि चित्ते चैलाञ्चलव्यवहितेन न्सरसः (१) कलापि ॥ ९५१ ॥ शस्त्रैर्हतास्तु रिपवो न हता
निरीक्षणीयः ॥ ९६५ ॥ किं कोकिलस्य विरुतेन गते वसन्ते भवन्ति प्रज्ञाहताश्च नितरां सुहता भवन्ति । शस्त्रं निहन्ति
किं कातरस्य बहुशस्त्रपरिग्रहेण । मित्रेण किं व्यसनकालपपुरुषस्य शरीरमेकं प्रज्ञा कुलं च विभवं च यशश्च हन्ति र
राङ्मुखेन किं जीवितेन पुरुषस्य निरक्षरेण ॥ ९६६ ॥ हारः ॥ ९५२ ॥ स्थानेषु शिष्यनिवहैर्विनियुज्यमान्न विद्या गुरुं |
प्रलम्बितपयोधरमध्यवर्ती शुष्कस्तनान्तरगतो वरकञ्चकश्च । हि गुणवत्तरमातनोति । आदाय शुक्तिषु बलाहकविप्रकीर्णे |
काणेक्षणाञ्जनमूर्ध्नि च पुष्पमाला दीनाश्रयो बुधजनः खलु रत्नाकरो भवति वारिभिरम्बुराशिः ॥ ९५३ ॥ वार्ता च पञ्च दुःखम् ॥ ९६७ ॥ नीचं समृद्धमपि सेवति नीच एव कौतुककरी विमला च विद्या लोकोत्तरः परिमलश्च कुरंग
| तं दूरतः परिहरन्ति पुनर्महान्तः । शाखोटकं मधुरपक्वफलेनाभः । तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्रयं प्रसरति |'
| रुपेतं सेवन्ति वायसगणा न तु राजहंसाः॥९६८ ॥ माकस्वयमेव भूमौ ॥ ९५४ ॥ अत्यन्तमन्थनकदर्थनमुत्सहन्ते ।
न्दराजपरिरम्भणलालिताऽपि मल्लीवधूर्मधुपरागवती बभूव । मर्यादया नियमिताः किमु साधवोऽपि । लक्ष्मीसुधाकरसुधा
दृष्ट्वापि तत्कुटिलतां न जहाति चूतः प्रायः कुजातिनिधुपनीय शेषे रत्नाकरोऽपि गरलं किमु नोजगार ॥ ९५५॥ वहेषु कुतोऽभिमानः ॥ ९६९ ॥ कालक्रमेण परिणामवशाअर्था हसन्त्युचितदानविहीनलुब्धं भूम्यो हसन्ति मम दनव्या भावा भवन्ति खलु पूर्वमतीव तुच्छाः । मुक्तामणिभूमिरिति अवाणम् । जारा हसन्ति तनयानुपलालयन्तं | जलदतायकणाऽप्यणायान्सपद्यते च चिरकाचकरन्ध्रमध्ये मृत्युर्हसत्यवनिपं. रणरङ्गभीरुम् ॥९५६ ॥ वैद्या वदन्ति ॥ ९७० ॥ यचिन्तितं तदिह दूरतरं प्रयाति यच्चेतसापि कफपित्तमरुद्विकाराज्योतिर्विदो ग्रहगतिं परिवर्तयन्ति । न कृतं तदिहाभ्युपैति । इत्थं विधेविधिविपर्ययमाकलय्य भूताभिषङ्ग इति भूतविदो वदन्ति प्राचीनकर्म बलवन्मुनयो सन्तः सदा सुरसरित्तटमाश्रयन्ति ॥ ९७१ ॥ अन्तःप्रतप्तमवदन्ति ॥ ९५७ ॥ कसापि कोऽप्यतिशयोऽस्ति स तेन |
| रुसैकतदह्यमानमूलस्य चम्पकतरोः क विकासचिन्ता । प्रायो लोके ख्याति प्रयाति नहि सर्वविदस्तु सर्वे । किं केतकी भवत्यनुचितस्थितिदेशभाजां श्रेयः स्वजीवपरिपालनमात्रफलति किं पनसः सुपुष्पः किं नागवल्लयपि च पुष्पफलै
किं नागवलयपि च पपफले मेव ॥ ९७२ ॥ उचितमनुचितं वा कुर्वता कार्यजातं परिणरुपेता ॥ ९५८ ॥ शीलावलम्बनमहर्निशमिष्टचिन्ता वित्तानु
तिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामा रूपमशनाभरणादि कार्यम् । वार्य च दुर्जनसमाजनिजप्रशं- विपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ९७३ ॥ साहास्यादि सजनवचो हृदये निधेयम् ॥ ९५९ ॥ व्यतिषजति पदार्थानान्तरः कोऽपि हेतुर्न खलु बहिरुपाधीपश्यन्ति नैव कवयो निजकाव्यदोष भक्षन्ति नो बलिभुजो न्प्रीतयः संश्रयन्ते । विकसति हि पैतङ्गस्योदये पुण्डरीकं १ वृत्तान्तः. २ कुलूहलकारिणी. ३ भूतबाधा. ४ वायसा ! १ वीर्यम्. २ कार्यसमूहम्. ३ परिणाम:. ४ सूर्यस्य.
Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524