Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
नायक।तिथ्यवर्णनम्, नायकस्य नायिकां प्रति प्रश्नः, प्रणयकलहे नायिकानुनयः
विकासि वेल्लनम् । विसारि रोमाञ्चितकञ्चुकं तनोस्तनोति योऽसौ सुभगे तवागतः ॥ ३ ॥ कलय वलयं धम्मिल्लेऽस्मि - न्निवेशय मल्लिकां रचय सिचयं मुक्ताहारं विभूषय सत्वरम् । मृगमदमषीपत्रालेपं कुरुष्व कपोलयोः सहचरि समायातः प्रातः स ते हृदयप्रियः ॥ ४ ॥
नायकातिथ्यवर्णनम्
आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लक्ष्यतां गेहिन्या परितोषबाष्पक लिलामासज्य दृष्टिं मुखे । दत्त्वा पीलुशमीकरीरकवलं लोलाञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभारा - लग्नं रजः ॥ ॥ बाला चन्दनमालिका किसलयग्रन्थीनधःकुर्वतः श्रुत्वा वल्लभवाहनस्य रटितं दासेरकस्याङ्गने । आक्रदात्सुहृदो वनागुरुजनं नासाग्रसङ्गादसून्कान्तं स्त्रीवधपातकात्स्मरमसत्कीर्तेः परावर्तयत् ॥२॥ किंचित्कम्पितपाणिकङ्कणखैः पृष्टं ननु स्वागतं व्रीडानम्रमुखाब्जया चरणयोर्न्यस्ते च नेत्रोत्पले । द्वारस्थस्तनयुग्ममङ्गलघटे दत्तः प्रवेशो हृदि स्वामिन्किं न तवातिथेः समुचितं सख्यानयानुष्ठितम् ॥ ३ ॥ दीर्घा वन्दनमालिका विरचिता दृष्टयैव नेन्दीवरैः पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः । दत्तः स्वेदमुचा पयोधर भरेणार्यो न कुम्भाम्भसा स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥ ४ ॥
नायकस्य नायिकां प्रति प्रश्नः
कृशा केनासि त्वं प्रकृतिरियमङ्गस्य ननु मे मलाधूम्रा कस्माद्गुरुजनगृहे पाचकतया । स्मरस्यस्मान्कच्चिन्नहि नहि नहीत्येवमवदत्स्मरोत्कम्पं बाला मम हृदि निपत्य प्ररुदिता ॥ १ ॥ कृशासीत्यालीना मलिनवसनासीत्यवनता चिराट्टष्ठासीति स्तनकलशकम्पं प्ररुदिता । परिष्वक्ता यावत्प्रणयपदवीं कामपि गता ततः सारङ्गाक्ष्या हृदयसदने लीनमभवत् ॥ २ ॥ अङ्गानामतितानवं कुत इदं कस्मादकस्मादये मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तरव्यापी बाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः ॥ ३ ॥
प्रणयकलहे नायिकानुनयः अनिर्दयोपभोगस्य रूपस्य मृदुनः कथम् । कठिनं खलु चेतः शिरीषस्येव बन्धनम् ॥ १ ॥ किं त्वां भणामि विच्छेददारुणायासकारिणि । कामं कुरु वरारोहे देहि मे परिरम्भणम् ॥ २ ॥ मयि ते पादपतिते किंकरत्वमुपागते प्रिये कामातुरः कोपं कान्ते कोऽन्योऽपनेष्यति ॥ ३ ॥ दाक्षिण्यं नाम बिम्बोष्ठि नायकानां कुलव्रतम् । तन्मे
।
१ कृशत्वम्. २ एतन्नामकवृक्षः प्रसिद्धः. ३९ सु. र. भां.
३०५
दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ ४ ॥ मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये । वाचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनोऽश्वत् ॥ ५ ॥ सोढुमलमस्मि नाहं सुन्दरि मन्दागमाद्विलम्बं ते । पञ्चशरास्त्रहतं मां संजीवय चारुगात्र परिरम्भैः ॥ ६ ॥ सकृदिव समर्प्य बाले मम हस्ते मदनधर्मतप्तस्य । अपहरसे कुचकुम्भं तृषितकरा - दमृतकुम्भमिव ॥ ७ ॥ अपराधी नूनमहं प्रसीद रम्भोरु विरम 'संरम्भात् । सेव्यो जनश्च कुपितः कथं नु दा निरपराधः ॥ ८ ॥ त्वामयमाबद्धाञ्जलि दासज़नस्तमिममर्थ - मर्थयते । स्वपिहि मया सह सुरतव्यतिकरखिन्नेव मा मैवम् ॥ ९ ॥ सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भेम् । विरसं विरहायासं वोढुं तव चित्तमसहं मे ॥ १० ॥ क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते नित्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ११ ॥ अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि सुधा । अयभीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥ १२ ॥ मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् । कृतमुखभङ्गापि रसं ददासि मम निम्नगा यथाम्भोधेः ॥ १३ ॥ विराममेवानलयाऽतितोषात्तथापि रोषारुणितेव दृष्टिः । निशापतिः श्लिष्यति पश्चिमाशामये किमाशां विफलीकरोषि ॥ १४ ॥ यदि प्रिये वेत्सि तव प्रभुं मामनन्यसाधारणदासममयोः । तदद्य वक्षो मम पात्रमस्तु स्वयंग्रहा श्लेषमहोत्सवानाम् ॥ १५ ॥ उत्तरङ्गय कुरङ्गलोचने लोचने कमलगर्वमोचने । अस्तु सुन्दरि कलिङ्गनन्दिनीवी चिडम्बरगभीरमम्बरम् ॥ १६ ॥ शशिमुखि तव भाति भङ्गुरभ्रूर्युवजनमोहकरालकालसर्पः । यदुदितभयभञ्जनाय यूनां त्वदधरसीधुसुधैव सिद्धमन्त्रः ॥ १७ ॥ त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः । कमपराधलवं मयि पश्यसि . त्यजसि मानिनि दासजनं यतः ॥ १८ ॥ विसृज सुन्दर संगमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ॥ १९॥ मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो बाष्पबिन्दुरधरं परिबाघमानः । तं तावदाकुटिलपक्ष्मविलग्नमद्य कान्ते प्रमृज्य विगतानुशयो भवामि ॥ २० ॥ मुग्धे विधेहि मयि निर्दय - दन्तदेशं दोर्वलिबन्धनि बिडस्तनपीडनानि । चण्डि त्वमेव मुदमञ्च पञ्चबाणचण्डालकाण्डदलनादसवः प्रयान्ति ॥२१॥ मा मा ससाध्वसमपेहि विलोलनेत्रे दासे जने किमिति संभ्रमकातरासि । किं युज्यते बत मया चिरकाङ्क्षितस्य मध्ये वरानि परिरम्भसुखस्य भङ्गः ॥ २२ ॥ किं शीकरैः १ कोपात्. २ कोपम् ३ नष्टानुतापः
Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524