Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
३५२
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
-
Purwa
नक्तं च कुलटा यतः ॥२॥ पर्यङ्कः स्वास्तरणः पतिरनुकूलो मुत्सृज्य पुमान्विलोकितः । अनेन गोत्रस्थितिपालनेन मे मनोहरं सदनम् । तृणमिव लघु मन्यन्ते कामिन्यश्चौर्य- प्रसन्नतामेतु भवोपकारिणी ॥ २१ ॥ पाणौ गृहीतापि पुररतिलुब्धाः ॥ ३ ॥ दुर्दिवसे घनतिमिरे दुःसंचारासु नगर- स्कृतापि स्नेहेन नित्यं परिवर्धितापि । परोपकाराय भवेदवीथीषु । पत्युर्विदेशग़मने परमसुखं जघनचपलायाः ॥ ४ ॥ वश्यं वृद्धस्य भार्या करदीपिकेव ॥ २२ ॥ प्रियो मयैवावइह वटवृक्षे यक्षः प्रतिवसति दिवापि यत्र भयशङ्का । चितैः प्रसूनहृष्टो हरस्यातनुते सपर्याम् । अतो नतानेकतस्मिन्नभिनववध्वा नीता वीतोदयाः क्षणदाः ॥ ५॥ सुख- लतावृतानि यास्यामि सायं विपिनानि सख्यः ॥ २३ ॥ शय्या ताम्बूलं विश्रब्धाश्लेषचुम्बनादीनि । तुलयन्ति न | निभृतं निभृतं निभालयन्त्या वरुणाशाभरणायितं पतङ्गम् । लक्षांशं त्वरितक्षणचौर्यसुरतस्य ॥ ६॥ दिवसे घटिकास्त्रिं- गुरुयत्रितयापि गोपवध्वा नयनान्तेन निमनितो मुकुन्दः शत्रिंशद्धटिकाः परं रजनौ । लक्ष्यं नगरयुवानस्तात विधातः ॥ २४ ॥ शिरसि शिरसिज दृशोनिमेषं विटपिनि पल्लवमालये किमाचरितम् ॥ ७ ॥ आरोपिता शिलायामश्मेव त्वं भवेति तृणं वा । गणयितुमपि पारयन्ति केचित्प्रियसखि के कथमन्त्रेण । मनापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥८॥ यन्तु जारसंख्याम् ॥ २५ ॥ पतिरतीव धनी सुभगो युवा कुलपतन जनगहाँ बन्धनमपि जीवितस्य संदेहम् । अङ्गी- परावलासवतीषु पराङ्मुखः । शिशुरलंकुरुते भवनं सदा करोति सकलं वनिता परपुरुषसंसक्ता ॥ ९॥ सखि सख- तदाप सा सुदती रुदता कुतः ॥ २६॥ नाम्बुजेन कुसुमेंयत्येवकाशे प्राप्तः प्रेयान् यथा तथा न गृहे । वातादवारि
रुपमेयं स्वैरिणीनयनपङ्कजयुग्मम् । नोदये दिनकरस्य न तादपि भवति गवाक्षानिलः शीतः ॥ १०॥ द्वारि स्तम्भ
| वेन्दोः केवलं तमसि यस्य विकासः ॥ २७ ॥ दृग्भङ्गभङ्गिविलग्ना प्रियसखि दृष्टिं पथि क्षिपसि । प्रहिणोषि भाग्यभाजि
मशतैरसतीरहस्यमन्वेषयन्कपटभिक्षुक लक्षितोऽसि । स्वस्य प्रेयसि दूतीमिव भ्रमरीम् ॥ ११ ॥ सुभगं वदति जनस्तं प्रभुने च भवामि ततः क्षमस्व भिक्षोपढौकनमिषादयमञ्जनिजपतिरिति नैष रोचते मह्यम् । पीयषेऽपि हि भेषजमायो.. लिस्ते ॥२८॥ ब्रह्मैव सत्यमखिलं नहि किंचिदन्यत्तस्मान्न मे पहिते भवत्यरुचिः ॥ १२॥ इह नगरे प्रतिरथ्यं भजंग- सखि परापरभेदबुद्धिः। जारे तथा निजवरे सदृशोऽनुरागो व्यर्थ संबोधरुचिरसंचारे । सुन्दरि मम मतमेतन्नकुलप्रतिपालनं |
पाल किमर्थमसतीति कदर्थयन्ति ॥ २९॥ जन्मैव मास्तु यदि वा श्रेयः ॥ १३॥ केलिः प्रदहति मज्जां शृङ्गारोऽस्थीनि चाटवः |
| न नितम्बिनीषु तत्रापि चेदहह नैव कुलाङ्गनासु । हा कटवः । बन्धक्याः परितोषो न स्यादनभीष्टदंपत्योः ॥ १४ ॥
| धिग्विधे कुलवधूरथ चेद्भवेयं नैवास्तु च वचन मे मनसोऽनुसंदिग्धे परलोके जनापवादे च जगति बहुचित्रे । स्वाधीने
बन्धः ॥ ३० ॥ गोष्ठेषु तिष्ठति पतिबधिरा ननान्दा नेत्रपररमणे धन्यास्तारुण्यफलभाजः ॥ १५ ॥ यदि भवति दैव
द्वयस्य च न पाटवमस्ति यातुः । इत्थं निशम्य तरुणी कुचयोगात्पुमान्विरूपोऽपि बन्धकी रहसि । न तु कृच्छ्रादपि
कुम्भसीम्नि रोमाञ्चकञ्चकमुदश्चितमाततान ॥ ३१ ॥ वयं भद्रं निजकान्तं सा भजत्येव ॥ १६ ॥ यदवधि विवृद्धमात्रा
बाल्ये बालास्तरुणिमनि यूनः परिणतावपीच्छामो वृद्धान् विकसितकुसुमोत्करा शणश्रेणी । पीतांशुकप्रियेयं तदवधि पार
परिणयविधौ नः स्थितिरियम् । त्वयारब्धं जन्म क्षपयितुपल्लीपतेः पुत्री ॥ १७ ॥ तिमिरेऽपि दूरदृश्या कठिनाश्लेषे |
मनेनैकपतिना न मे गोत्रे पुत्री क्वचिदपि सतीलाञ्छनमभूत् च रहसि मुखरा च । दन्तमयवलयराजी गृहपतिशिरसा ।
॥ ३२ ॥ दृशा किंचित्किंचिच्चलितभुजलीलाविलसितैः करासह स्फुटतु ॥ १८ ॥ एष्यति मा पुनरयमिति गमने यद
- घातैः किंचिन्नखविलिखनैः किंचिदधिकम् । स्पृशन्त्यः मङ्गलं मयाकारि । अधुना तदेव कारणमवस्थितौ दग्ध- सब
| संबाधे गुरुभिरनभिप्रेक्षितपथे यथेष्टं चेष्टेन्ते स्फुटकुचतटाः गेहपतेः ॥ १९॥ ग्रामतरुणं तरुण्या नैवैवञ्चलमञ्जरी- पश्य कुलटाः ॥ ३३ ॥ अनार्यप्रज्ञानामिह जनवधूनां हि सनाथवरम् । पश्यन्त्या भवति मुहुनितरां मलिना मुख- मनसो महाशल्यं कर्ण तव नवकजम्बूकिसलयः। भ्रमन्भिक्षाच्छाया ॥ २०॥ मया कुमार्यापि न सुप्तमेकया न जार- हताधिनगरि बुद्धोऽसि न मया त्वयैतावद्वेषः पथिक न
| विधेयः पुनरपि ॥ ३४ ॥ अयं रेवाकुञ्जः कुसुमशरसेवा१ दुर्दिने. २ रात्रयः. ३ स्थापिता. ४ परिणयरूपायामापदि समचितः समीरोऽयं वेलानवविदलदेलापरिमलः । इयं प्राइ संकटे. ५ भ्रष्टताम्. ६ निन्दाम्. ७ अवसरे. ८ रथ्यायां रथ्यायाम्। ९ सर्पाः पक्षे,-जाराः. संमर्दः. १० नकुलस्य पालनम् ; पक्षे-न इति १ प्रीत्या; पक्षे-तैलेन. २ सुन्दरः; अथ च,-सुष्ठ में नक्षत्रं पदच्छेदः. ११ कुलप्रतिपालनं न श्रेयः. १२ बन्धकी= कुलटा. १३ तस्मिन्गच्छति. कुयोगं त्यक्त्वा भार्यां व्रजति. इदमेव रोदनकारणम् अशोककलिका. १४ अशोकतरुतले कृतसंकेतं तत्र गत्वा तदीयमञ्जरी- ३ उपमातुं योग्यम्. ४ बाल्यावस्थायाम्. ५ तारुण्ये. ६ वार्धक्ये. मादाय प्रतिनिवृत्तं दृष्ट्वा गृहव्यापारावेशात्स्वकृतसंकेतभङ्गात्स्वापराध- ७ इच्छा विषयान्कुर्मः. ८ जनसंम. ९ व्यापारं कुर्वते. भावनया तस्या मुखच्छाया लज्जया मलिना भवतीत्यर्थः. | १० स्वैरिण्यः. ११ नर्मदातीरभवं लतागृहम्.
Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524