Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 390
________________ शान्तरसनिर्देशः ૬૨ दिवसान् ॥ ५७ ॥ कदा वा साकेते विमलसरयूतीरपुलिने लयपरिगतौ सामरस्यैकभूतौ । भेदातीतं परिलयगतं सच्चिचरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम् । अये राम स्वामि- दानन्दरूपं निस्त्रैगुण्ये पथि विचरतः को विधि ः को निषेधः ञ्जनकतयावल्लभ विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि ॥ ७० ॥ दृष्ट्वा वेद्यं परमथ पदं स्वात्मबोधस्वरूपं बुद्धात्मानं दिवसान् ॥ ५८ ॥ कदा वाराणस्याममरतेटिनीरोधसि सकलवपुषामेकमन्तर्बहिः स्थम् । भूत्वा नित्यं सदुदिततया वसन्वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् । अये स्वप्रकाशस्वरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः गौरीनाथ त्रिपुरहर शंभो त्रिनयन प्रसीदेत्याक्रोशन्निमिष - ॥ ७१ ॥ कार्याकार्ये किमपि सततं नैव कर्तृत्वमस्ति जीवमिव नेष्यामि दिवसान् ॥ ५९ ॥ भूः पर्यङ्को निजभुज- न्मुक्तस्थितिरवगतो दग्धवस्त्रावभासः । एवं देहे प्रविलयलतागेन्दुकः खं वितानं दीपश्चन्द्रो विरतिवनितालब्धयोग- गते तिष्ठमानो विमुक्तो निस्त्रैगुण्ये पथि विचरतः को विधिः प्रमोदः । दिक्कन्यानां व्यजनपवनैर्वीज्यमानोऽनुकूलैर्भिक्षुः को निषेधः ॥ ७२ ॥ कस्मात्कोऽहं किमपि च भवान्कोऽयशेते नृप इव सदा वीतरागो जितात्मा ॥ ६० ॥ आसं - मत्र प्रपञ्चः स्वं स्वं वेद्यं गगनसदृशं पूर्णतत्त्वप्रकाशम् | आनसारात्रिभुवनभिदं चिन्वतां तात तादृङ्को वाऽस्माकं नयनपदवीं न्दाख्यं समरसघने बाह्यमन्तर्विहीने निस्त्रैगुण्ये पथि विचश्रोत्रवर्त्मागतो वा । योऽयं धत्ते विषयकरिणीगाढगूढाभि- | रतः को विधिः को निषेधः ॥ ७३ ॥ किं कंदर्प करं कदर्थमानक्षीबस्यान्तःकरणकरिणः संयमालानलीलाम् ॥ ६१ ॥ यसि रे कोदण्डटङ्कारितै रे रे कोकिल कोमलैः कलरवैः किं त्वं 'आयुर्वायुव्यथितनलिनीपत्रमित्रं किमन्यत्संपच्छम्पाद्युतिसह - मुधा वल्गसि । मुग्धे स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैचरी स्वैरचारी कृतान्तः । कस्मादस्मिन्नमसि तमसि त्वं रलं चेतश्रुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ ७४ ॥ प्रयाहि प्रयागं पौनःपुन्यं भुवि भगवती स्वर्धुनी ते धुनीते मातर्मेदिनि तात मारुत सखे ज्योतिः सुबन्धो जल भ्रात॥ ६२ ॥ पूर्वं तावत्कुवलयदृशां लोललोलैरपाङ्गैराकर्षद्भिः न्यम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः । युष्मत्सङ्गकिमपि हृदयं पूजिता यौवनश्रीः । संप्रत्यन्तर्निहितसद - वशोपजातसुकृतोद्रेकः स्फुरन्निर्मलज्ञानापास्तसमस्तमोहमहिमा सद्भावलब्धप्रबोधप्रत्याहारैर्विशदहृदये वर्तते कोऽपि भावः | लीये परे ब्रह्मणि ॥ ७५ ॥ आशा नाम नदी मनोरथजला ॥ ६३ ॥ मातर्माये भगिनि कुमते हे पितर्मोहजाल व्याव- तृष्णातरङ्गाकुला रागग्राहेवती वितर्कविहगा धैर्यदुमर्तध्वं भवतु भवतामेष दीर्घो वियोगः । सद्यो लक्ष्मीरमण ध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः चरणभ्रष्टगङ्गाप्रवाहव्यामिश्रायां दृषदि परमब्रह्मदृष्टिर्भवामि पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ ७६ ॥ येषां ॥ ६४ ॥ गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मज्ञाना- वल्लभया सह क्षणमपि क्षिप्रं क्षपा क्षीयते तेषां शीतकरः भ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसै- शशी विरहिणामुल्केव संतापकृत् । अस्माकं तु न वल्लभा यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गमङ्गे न विरहस्तेनोभयं भ्रंशिनामिन्दू राजति दर्पणाकृतिरसौ नोष्णो मदीये ॥ ६५ ॥ भेदाभेदौ सपदि गलितौ पुण्यपापे न वा शीतलः ॥ ७७ ॥ धावन्तः प्रतिवासरं दिशि दिशि विशीर्णे मायामोहौ क्षयमुपगतौ नष्टसंदेहवृत्तेः । शब्दातीतं प्रत्याशया संपदां दृष्ट्वा कालवशेन हन्त पलितं कस्यापि त्रिगुणरहितं प्राप्य तत्त्वोवबोधं निस्त्रैगुण्ये पथि विचरतः दैवद्रुमम् । श्रावं श्रावमवज्ञयोपहसितं सर्वत्र भग्नोद्यमा को विधिः निषेधः ॥ ६६ ॥ यद्वात्मानं सकलवपुषामेक- जीवामः परमार्थशून्यहृदयास्तृप्ता मनोमोदकैः ॥ ७८ ॥ मन्तर्बहिःस्थं दृष्ट्वा पूर्ण खमिव सततं सर्वभाण्डस्थमेकम् । सन्त्येके धनलाभमात्रगहनव्यामोहसंमूर्च्छिताः केचिद्दैवतनान्यत्कार्यं किमपि च ततः कारणाद्भिन्नरूपं निस्त्रैगुण्ये सुन्दरीस्तनपरीरम्भभ्रमव्याकुलाः । अन्तर्भूतसमस्ततत्त्वनिपथि विचरतः को विधिः को निषेधः ॥ ६७ ॥ हेम्नः कार्य वहं चिन्मात्रशेषं शिवं दृष्ट्वा हृष्टतनूरुहाङ्कुरभराः कष्टं हुतवहगतं हेममेवेति यद्वत्क्षीरे क्षीरं समरसतया तोयमे न शिष्टाः क्वचित् ॥ ७९ ॥ आदित्यस्य गतागतै रहरहः बाम्बुमध्ये । एवं सर्व समरसतया त्वंपदं तत्पदार्थे निस्त्रै- संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न गुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६८ ॥ ज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा यस्मिन्विश्वं सकलभुवनं सामरस्यैकभूतमुर्वी ह्यापोऽनल- मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ८० ॥ यत्रैक मनिलखं जीवमेवं क्रमेण । यक्षाराब्धौ समरसतया सैन्ध- श्रुतमक्षरं पशुपतेर्हेतुः श्रुतीनां कृतौ सद्यो रोहति चाष्टधा बैकत्वभूतं नित्रैगुण्ये पथि विचरतः को विधिः को निषेधः तनुभृतां यत्रैकमुद्यद्वपुः । यत्रैकाभ्रनदीकणेऽपि विधृते ॥ ६९ ॥ यद्वन्नद्योदधिसमरसौ सागरत्वं यवाप्तौ तद्वज्जीवा - सर्वैव सा धार्यते सा दृष्टाद्भुतवैभवा कविगिरां पारे हि १ नक्रः २ अम्भसां भ्रमः १ अयोध्यायाम् २ भागीरथीतीरे ३ उपधानम्. ४७ सु. र. भां.

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524