Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
३८०
सुभाषितरत्नभाण्डागारम्
[७ प्रकरणम्
तस्मात्तु पुरुषो यत्नाद्धर्म संचिनुयाच्छनैः ॥१०७॥ अग्निहोत्रं ष्यसि । अकिंचनः सुखं शेते समुत्तिष्ठति चैव ह ॥ १२८ ॥ त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । प्रज्ञापौरुषहीनानां जीवि- अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते । तदेव काले केति बृहस्पतिः ॥ १०८॥ नाकालमत्ताः खगपन्नगाश्च मृग- आरब्धं महतेऽर्थाय कल्पते ॥ १२९॥ यः पश्यद्भिरकारणद्विपाः शैलमृगाश्च लोके । नाकालतः स्त्रीषु भवन्ति गर्भा स्मितसितं पाथोजकोशाकृति श्मश्रद्बोधकठोरमद्य रभसादुत्तप्तनायान्यकाले शिशिरोष्णवर्षाः ॥१०९॥ एवमेव कुले जाताः ताम्रप्रभम् । प्रातर्जीर्णवलक्षकेशविकृतं वृद्धाजशीर्षापमं वक्त्रं पावकोपमतेजसः । क्षमावन्तो निराकाराः काष्ठेऽग्निरिव नः परिहस्यते ध्रुवमिदं भूतैश्चिरस्थायिभिः ॥ १३० ॥ शेरते ॥११०॥ स एव खलु दारुभ्य यदा निर्मथ्य दीप्यते। अकालसहमत्यल् मूर्खव्यसनिनायकम् । अगुप्तं भीरुयोधं तदारु च वनं चान्यन्निव्हत्याशु तेजसा ॥ १११॥ नाक्रोशी च दुर्गव्यसनमुच्यते ॥ १३१ ॥ अकार्याण्यपि पर्याय स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी । न कृत्वापि वृजिनार्जवम् । विधीयते हितं यस्य स देहः कस्य चाभिमानी न च हीनवृत्तो रूक्षां वाचमुषती वर्जयीत ॥११२॥ सुस्थिरः ॥१३२॥ स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु । न चोपयुङ्क्ते जघनम् । विषमे मृगशावाश्या वपुषि नवे क इव न तद्दारु यावन्नोद्दीप्यते परैः ॥११३॥ अग्निं प्राप्य यथा स्खलति ॥ १३३॥ अकार्यकरणागीतः कार्याणां च विवर्जसद्यस्तूलराशिविनश्यति । तथा गंगा प्रवाहेण सर्व पापं नात् । अकाले मन्त्रभेदाच येन मायेन्न तत्पिबेत् ॥ १३४॥ विनश्यति ॥११४ ॥ व्याधिभिर्मथ्यमानानां त्यजतां विपुलं | अकामान्कामयति यः कामयानान्परित्यजेत् । बलवन्तं च धनम् । वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ॥११५॥ यो द्रष्टि तमाहर्मढचेतसम् ॥ १३५॥ स्तनयोजघनस्यापि अक्षेत्र बीजमुत्सृष्टमन्तरैव विनश्यति । अबीजकमपि क्षेत्रं मध्ये मध्यं प्रिये तव । अस्ति नास्तीति संदेहो न मेऽद्यापि केवलं स्थण्डिलं भवेत् ॥ ११६ ॥ अक्षमा ह्रीपरित्यागः निवर्तते ॥१३६॥ अकामो कामयानस्य शरीरं परिपीड्यते । श्रीनाशो धर्मसंक्षयः । अभिध्याप्रख्यता चैव सर्व लोभा- इच्छन्तीं कामयानस्य रतिर्भवति शोभना ॥१३७॥ अकामस्य त्प्रवर्तते ॥११७॥ शमयति गजानन्यान्गन्धद्विपः कलभोऽपि क्रिया काचिदृश्यते नेह कर्हि चित् । यद्यद्धि कुरुते सन्प्रभवतितरां वेगोदग्रं भुजंगशिशोर्विषम् । भुवमधिपति- | किंचित्तत्तत्कामस्य चेष्टितम् ॥ १३८ ॥ प्रथमा गतिरात्मैव र्बालावस्थोऽप्यलं परिरक्षितुं न खलु वयसा जात्यैवायं द्वितीया गतिरात्मजः । सन्तो गतिस्तृतीयोक्ता चतुर्थी खकार्यसहो गणः ॥ ११८ ॥ अक्षमः क्षमतामानी क्रियायां धर्मसंचयः ॥ १३९ ॥ अकस्मात्प्रक्रिया नृणामकस्माच्चापयः प्रवर्तते । स हि हास्यास्पदत्वं च लभते प्राणसंशयम् कर्षणम् । शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवम् ॥१४०॥ ॥ ११९ ॥ अक्रोधेन जयेद्धमसाधु साधुना जयेत् । अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमाय नृशंसम् । जयेत्कदर्य दानेन जयेत्सत्येन चानृतम् ॥ १२०॥ ब्राह्मणः अदेशकालज्ञमनिष्टवेषमेतान्गृहे न प्रतिवासयेत ॥ १४१ । पतनीयेषु वर्तमानो विकर्मसु । दाम्भिको दुष्कृतप्राज्ञः प्रयोजनेषु ये सक्ता न विशेषेषु भारत । तानहं पण्डिताशूद्रेण सदृशो भवेत् ॥ १२१ ॥ अक्रोधनः क्रोधनेभ्यो न्मन्ये विशेषा हि प्रसङ्गिनः ॥ १४२॥ अद्यैवे कुरु यच्छ्रेयो विशिष्टस्तथा तितिक्षुरतितिक्षोविशिष्टः । अमानुषेभ्यो मानु- मा त्वां कालोऽत्यगादयम् । अकृतेष्वेव कार्येषु मृत्यु षाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥ १२२ ॥ संप्रकर्षति ॥१४३॥ अधरः किसलयरागः कोमलविटपानुअकृतेष्वेव कार्येषु मृत्यु संप्रकर्षति । युवैव धर्मशीलः कारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् स्यादनिमित्तं हि जीवितम् ॥ १२३ ॥ यस्तु शूद्रो दमे सत्ये ॥ १४४ ॥ चत्वार्याहुनरश्रेष्ठा व्यसनानि महीक्षिताम् । धर्मे च सततोत्थितः । तं ब्राह्मणमहं मन्ये वृत्तेन हि मृगया पानमक्षाश्च ग्राम्ये चैवातिरक्तता ॥ १४५॥ अधर्मेण भवेट्विजः ॥ १२४ ॥ अकीति विनयो हन्ति हन्त्यनर्थं च यः प्राह यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं पराक्रमः । हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् वाधिगच्छति ॥ १४६ ॥ अध्रुवेण शरीरेण प्रतिक्षणविना॥ १२५ ॥ अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वतः । अवेक्ष- शिना । ध्रुवं यो नार्जयेद्धर्म स शोच्यो मूढचेतनः ॥१४७॥ माणस्त्रींल्लोकान्न तुल्यमिह लक्षये ॥ १२६ ॥ सन्तः सच्चरि- निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः । छित्त्वैनां सुकृतो तोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवाद- यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ १४८ ॥ अध्वा जरा चकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृतेन न सता देहवतां पर्वतानां जलं जरा । असंभोगो जरा स्त्रीणां वाक्नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो शल्यं मनसो जरा ॥ १४९ ॥ अनधिगतमनोरथस्य सर्व जनः प्राकृतः ॥ १२७ ॥ अकिंचनः परिपतन्सुखमाखादयि- | शतगुणितेव गता मम त्रियामा । यदि तु तव समागमे
Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524