Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 447
________________ ३२ सुभाषितरत्नभाण्डागारस्थपद्यानां ३१८५ तपःसीमा मुक्तिः (प्र.भ.१०) ३८३।२४२ तव तन्वि तरुणपुण्या ताडिता अपि (पंच.४.५६) ३४९।२८ तपति तनुगात्रि (अ.शा.३.१३) २९१५ | तव नित्यमुत्सव १०५।१३४ ताडितोऽपि (पंच.१.९७) १४४१८९ तपनस्तपति स्म ३४७६ | तव निर्वर्णयद्वर्ण १०३।५१ तातः क्षीर (शा.प.१११७) २१८८० तपस्विनोऽत्यन्त २०२१८३ | तव विरहमसहमाना २८८।१२ तात त्वं निजकर्म ३६३४० तपस्वी कां गतोऽवस्था . ११६ | तव विरहे मलय २८८१२५ तातं तत्ताततातं कथय ७९८ तपापाये गोदापरतट १८२१४६ | तव विरहे विधुवदना २८७५ तातार्यमन्त्रिसुत १५२१४०७ तप्तं कैर्न तपोभिः २१।१२४ | तव विरहे हरिणाक्षी २८८१२३ तातेन कथितं पुत्र १८८१३९ तप्तां गामिव संस्पृ १२५।११ | तव सा कथासु (शिशु.९.६४) २८८।२८ ताइक्सप्तसमुद्रमुद्रित ६८० तप्ता मही विरहिणा ३३६।१६ तवाग्रतो वीर १०४।१०९ तादृग्दण्डविवर्त १३३४० तप्ते महाबिरह (अमरु.८६) २७८।३७ | | तवाङ्गने सुन्दर (शा.प.१२६५)११६।६२ तादृग्दीविरिञ्चि (भाव.१.८) १३४।१८ तमःस्तोमः (शा.प.३५२१) २७१।४३ | तवाननं सुन्दरि फुल्ल ३१३।३९ तादृशी जायते (चा.नी.६.६) ९१२१ तमःस्तोमं भृशं २५॥६ तवारिनारीनयनाम्बु १३३१५ तानि तानि कमलानि २१९६४ तमःस्तोमं सोमं ३२०१५ | तवाहंवादिनं क्लीबं १५०।३४६ तानि प्राञ्चि तमङ्गदे (शिशु.३.६०) १२३।४ | तवाहवे (का.प्र.१०.४५६) १०४।९५ तानि स्पर्श (गीत.३.७.१५) २८०।९७ तमसि वरा (शा.प.४०४७) ३६४।२८ तवेदं पश्यन्त्याः (गीत.८.१८.१)३०९।४ तानीन्द्रियाण्य (पंच.५.२६) ६५।१६ तमांसि ध्वंसन्ते | तवैतद्वाचि (शा.प.८४२) २२५।११६ तापं लुम्पसि २१३१७१ तमाखुपत्रं राजेन्द्र १००१ तवैव प्रावीण्यं जलद २१३।५५ तापनैरिव तेजो . २९३१२ तमृषि मनुष्यलोक ३६।४९ | तवैष विद्रु (शा.प.३३१०) २६१।१३७ | तापापहे (शा.प.११६८) ६३।२७ तमोगगविनाशिनी ३।१२ तवोपकण्ठस्थित २६५।२८२ तापो नापगत (शा.प.९२३) २३२।८४ तमोभिः पीयन्ते ३२४।३८ तस्करस्य कुतो (वृ.चा.९.११)१६८१३९१ तापोऽम्भःप्रसूति २९०८३ तया गाई मुक्तो २७९/७५ तस्करेभ्यो (हि.२.१०९) १४७॥२०७ तामनङ्गजय (का.प्र.७.३२२) २७३१७ तरङ्गय दृशो (विद्ध.३.२७) ३०६।३८ तस्मात्सभ्यः (शा.प.१३४६) १४६।१५१ तामिन्दुसुन्दर (मालती.१.२१) २७८१४७ तरत्तरलतृष्णेन ३७४।२०६ | तस्मात्सर्वप्रयत्नेन (पंच.४.५२) ३४८।२५ ताम्बूलं (शा.प.१४१६) ३८५।३२५ तरुकुलसुषमापहरा २१५।२ तस्मान्महीपतीनाम ३६४।३१। ताम्बूलरागोऽधर ३१२॥३६ तरुणतरणि (शा.प.३८३९) ३३६॥३९ तस्मिन्गतार्द्रभावे ५८।१९७ ताम्बूलाक्तं दशन ३५३६३९ तरुणतमालकोमल ३०४।१६१ तस्मिन्पञ्चशरे स्मरे २८०।९८ ताम्बूलेन विना १०२।४९ तरुणां दिवाकरमयूख ३२३।९ तस्मिन्युद्धे (शा.प.४०१९) ३६३।१ तारतारतरैरुत्त (शा.प.५४४) २०५२ तरुणिमनि (का.प्र.४.११०) २७०।१७ तस्यां सुतनुसरस्यां २७८।२४ तारल्यं मुखमेलने ३५८।६२ तरुणिमनि कृ (का.प्र.१०.९०)२५१।३२ | तस्याः कचभरव्याजा २५७८ ताराक्षतान्प्रवि ३०११७० तरुणिमसमा (नीतिसं.७७) ३८७१४१६ | तस्याः किं मुख २८२।११७ तारागणाश्चन्द्रमसं २१०१८ तरुण्यालिङ्गितः क (शा.प.५२०) १८४।८ तस्याः पद्म (शा.प.३३५५) २६८१३८२ ताराधिनाथमभिजित्य १२३१६ तरुमूरुयुगेन (नैषध.२.३७) २६९।३९१ | तस्याः (गीत.१२.२३.४) ३२८।१७ तरुमूलादिषु (शा.प.२२१) ४७८८ | तस्याः पादनख (बिल्हण) २६९।४१९ तारापते कुमुदिनी २८२।१४५ तरी तीरोद्भुते (शा.प.८०३) २२१।२४ तस्याः प्रविष्टा (कुमार.१.३८)२२९।३४८ ताराविष्णूरणत्विट् १९८१४४ तर्के तर्कशवक्रवाक्य ३४॥६१ तस्याः शलाका (कुमार.१.४७)२५८३५७ तारुण्यं तरुणी १७९।१०३४ तर्केबु कर्कशतराः ३३।३७ तस्याः श्रवणमार्गेण २५९/६७ तालं प्रभु स्यादनु २६५।२७६ तर्नु पर्वतसंनिभेन १८३१६६ | तस्याः सान्द्र (अमरु.२६) ३११।२६ तालीतरोरनु (शा.प.१०२५) २४१।१३५ तल्वदृश्यते (भा.१२.४१४८)३८८१४३४ तस्या महा (शा.प.३४७९) २८८१४० तालीदलं (शा.प.३३०७) २६०११२५ तल्पीकृताहिरगणित १६।४ | तस्या मुखस्याति (हर्ष) २६२।१७९ | तावकाः कति न १०४१८७ तल्पे प्रभुरिव ३५१।२३ तस्यास्तुणस्तन २६४।२६३ तावचकोरचरणा २२५।१३५ तल्पीपान्तमुपेयुषि ३५८।६६ | तस्यैवाभ्युदयो (शा.प.७३९) २०९।३ तावजन्माति (पंच.१.२८८) ९७८ तव करकमलस्था स्फा३।११ | तां जानीथाः परिमित ३५९४८३ | तावत्कर्णाध्वयाता ९।१३४ तब कुवलयाक्षि ३१२।३१ तां हेमचम्पकराचं २७८१५२ तावत्कविविहंगानां (शा.प.१८७) ३६३५ तव कुसुम (अ.शा.३.३) २८२।१३६ । ताटङ्कमस्या (शा.प.३३०८) २६१।१३२ तावत्कुलस्त्रीमर्यादा ३५०

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524