Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 518
________________ सुभाषितरत्नखण्डमञ्जूषा - - - 000000 wwwwwwwwwwwwwwwwww. सत्वानुरूप सर्वस्य धाता सर्व प्रयच्छति । (क० स०) सत्पुत्र एव कुलसद्मनि कोऽपि दीपः। सत्यः प्रवादो यच्छिद्रेष्वना यान्ति भूरिताम् । (क० स०) सत्यनियतघचसं वचसा सुजन जनाश्चलयितुं क ईशते । (शि० व०) सत्यपूतां वदेवाणीम् । सत्यं सम्यकृतोऽल्पोऽपि धर्मो भूरिफलो भवेत् ।। (क० स०) सत्यं कण्ठस्य भूषणम् । सत्यं न तद्यच्छलमभ्युपैति । सत्यमेव जयते। (वृ. चा०) सत्येन तपते रविः । (वृ० चा०) सत्येन धार्यते पृथ्वी। (वृ० चा०) सत्येन पूर्यते साक्षी। सत्येन वाति वायुश्च । (वृ० चा०) सत्संगतिः कथय किं न करोति पुंसाम् । (भर्तृ०) सदसद्वा नहि विदुः कुस्त्रीवचनमोहिताः। (क० स०) सदाभिमानकधना हि मानिनः। (शि० व०) सदा स्याद्योऽत्र यश्चित्तस्तम्मयत्वमुपैति सः। (क० स०) सदोभूषा सूक्तिः। सजावादः फलति न चिरेणोपकारो महत्सु । (मे० दू०) सद्भिः कुर्वीत संगतिम् । सद्भिरेव सहासीत । सद्भिर्विवादं मैत्रीं च। सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम् । सद्यः फलति गान्धर्वम् । सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मि काशितम् ।। (र०व०) स धार्मिको यः परमर्म न स्पृशेत् । स धीरो यो न संमोहमापत्कालेऽपि गच्छति । (क० स०) सन्तः परीक्ष्यान्यतरगजन्ते । सन्तः परार्थ कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् । (म० भा०) संततिः शुद्धवंश्या हि परत्रेह च शर्मणे। (र०व०) संतोष एव पुरुषस्य परं निधानम् । संतोषतुल्यं धनमस्ति नान्यत् । संतोषे ब्राह्मणः शुचिः। संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः। (भर्तृ०) संधत्ते भृशमरति हि सद्वियोगः । संधिं कृत्वा तु हन्तव्यः संप्राप्तेऽवसरे पुनः। (क० स०) संनिकृष्टे निकृष्टेऽपि कष्टं रज्यन्ति कुस्त्रियः। (क० स०) समारनं विद्वान् । (प्र० भ०) समये हि सर्वमुपकारि कृतम् । (शि० व०) समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः । समानशीलव्यसनेषु सख्यम् । (हि०प०) समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य । (कु० सं०) संपत्सु हि सुसत्त्वानामेकहेतुः स्वपौरुषम् । (क० स०) संपूर्णकुम्भो न करोति शब्दम् । संभवत्यभिजातानामभिमानो कृत्रिमः। (क० स०) संभावना ह्यधिकृतस्य तनोति तेजः। (कि० अ०) संभावितस्य चाकीर्तिमरणादतिरिच्यते। (भ० गी०) संमुखीनो हि जयो रन्ध्रप्रहारिणाम् । (र० वं०) सरित्पतिनहि समुपैति रिक्तताम् । (शि० व०) सरित्पूरप्रपूर्णोऽपि क्षारो न मधुरायते। (यो० वा०) सर्पः क्रूरः खलः क्रूरः सत्क्रूिरतरः खलः। (चा० नी०) सर्व स्नेहाप्रवर्तते। (म० भा०) सर्वः कान्तमात्मीयं पश्यति । (अ० शा०) सर्वः कालवशेन नश्यति । सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् । (भर्तृ०) सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः। राज्ञां तु चरितार्थता दुःखोत्तरैव। . (अ० शा०) सर्वः प्रियः खलु भवत्यनुरूपचेष्टः। (शि० व०) सर्व कार्यवशाजनोऽभिरमते तत्कस्य को वल्लभः । (भर्तृ०) सर्व जीवद्भिराप्यते। (क० स०) सर्व यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः । सर्व रत्नमुपद्रवेण सहितं निदोषमेकं यशः। सर्व शून्यं दरिद्रस्य। (प० त०) सर्व सत्ये प्रतिष्ठितम् । (चा० नी०) सर्व सावधि नावधिः कुलभुवां प्रेम्णः परं केवलम् । सर्वनाशाय मातुलः। (चा० नी०) सर्वमत्यन्तगर्हितम् । सर्वलोकप्रतिष्ठायां यतन्ते बहवो जनाः । सर्वशून्या दरिद्रता। सर्वश्चित्तप्रमाणेन सदसद्वाभिवाञ्छति। (क० स०) सर्वस्यौषधमस्ति शाखविहितं, मूर्खस्य नास्त्यो. षधम् । (प० त०) सर्वाङ्गे दुर्जनो विषम् । सारम्भास्तण्डुलप्रस्थमूलाः । सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । (अ० शा०) सर्वे गुणाः काञ्चनमाश्रयन्ते । (भर्तृ०) सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। (म० भा०) सर्वो हिनोपगतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति । (शि० व०) सलज्जा गणिका नष्टा। स सुहृद्यसने यः स्यात् । (प० त०) सहते मादृशः कोहि तादृशं धर्मविप्लवम् । (क० स०) सहते विपत्सहस्र मानी नैवापमानलेशमपि । (म० भा०) सहते विरहक्लेशं यशस्वी नायशः पुनः। (क. स.)

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524