Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 504
________________ सुभाषितरत्नखण्डमञ्जूषा - (क० स०) कवले पतिता सद्यो वमयति ननु मक्षिकामभोक्तारम् । | कार्यान्ते ते च शष्पवत् । कष्टं शिष्टक्षतिकृति कलौ कार्यमृच्छन्ति विद्याः । कालप्रयुक्ता खलु कर्मविद्भिर्विज्ञापना भर्तृषु सिद्धिमेति । कष्टं निर्धनिकस्य जीवितमहो दारैरपि त्यज्यते। (कु० सं०) कष्ट हन्त मृगीदृशां पतिगृहं प्रायेण कारागृहम् । कालयुक्त्या शरिर्मित्रं जायते न च सर्वदा। (क० स०) कष्टः खलु पराश्रयः। कालस्य कुटिला गतिः। कष्टाः कुलखलीकारहेतवो बत कुस्त्रियः। (क० स०)। काले खलु समारब्धाः फलं बनन्ति नीतयः। (र. वं०) कष्टादपि कष्टतरं परगृहवासः पराग्नं च । काले दत्तं वरं ह्यल्पमकाले बहुनापि किम् । (क० स०) कष्टा हि कुटिलश्वश्रूपरतन्त्रवधूस्थितिः । (क० स०) कालेन फलते तीर्थ सद्यः साधुसमागमः। (भाग०) कष्टो हि बान्धवस्नेहं राज्यलोभोऽतिवर्तते । (क. स.)। कालो ह्ययं निरवधिर्विपुला च पृथ्वी। (मा० मा०) कष्टो ह्यविनयक्रमः। , (क० स०) का विद्या कवितां विना। कस्त्यागः स्वकुटुम्बपोषणविधावर्थव्ययं कुर्वतः । काश्मीरजस्य कटुतापि नितान्तरम्या। कस्मिन्वा सजलगुणे गिरा पटुत्वम् । (शि० व०) का मंखिनी विना हंसं कश्च हंसोऽब्जिनीं विना । (क०स०) कस्य नेष्टं हि यौवनम् । (क० स०) किं वा धाराधिरूढं हि जाड्यं वेदजडे जने। (क० स०) कस्यचिकिमपि नो हरणीयम्। . किं वा भविष्यदरुणस्तमसा विभेत्ता तं चेत्सहस्रकिरणो धुरि कस्य नाभ्युदये हेतुर्भवेत्साधुसमागमः। (क० स०) नाकरिष्यत् । (अ० शा०) कस्य नोच्छृङ्खलं बाल्यं गुरुशासनवर्जितम् । (क० स०) किं वा सुलभपापा हि भवन्स्युन्मार्गवृत्तयः। (क० स०) कस्य सत्सङ्गो न भवेच्छुभः। किं हि न भवेदीश्वरेच्छया । (क० स०) कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि किं किं करोति न निरर्गलतां गता स्त्री। च दशा चक्रनेमिक्रमेण । (मे० दू०) किंचित्कालोपभोग्यानि यौवनानि धनानि च । कस्याश्वसिति चेतो हि विहितस्वैरसाहसम्। (क० स०) किं जीवितेन पुरुषस्य निरक्षरेण । (भर्तृ०) कः कालस्य न गोचरान्तरगतः । (भर्तृ०) किं तदस्ति हि संसारे पर्यन्तविरसं हि यत् । (क० स०) कः परः प्रियवादिनाम् । (हि०) किं दूरं व्यवसायिनाम् । (चा० नी०) का पैतामहगोलकेऽत्र निखिलैः संमानितो वर्तते। किं न कुर्वन्ति योषितः । (भर्तृ०) कः प्राज्ञो वान्छति स्नेहं वेश्यासु सिकतासु च । (क० स०) किं न भक्षन्ति वायसाः। कः शरीरनिर्वापयित्रीं शारदी ज्योत्स्नां पटान्तेन वारयि- किं नाम न सहन्ते हि भर्तृभक्ताः कुलाङ्गनाः । (क० स०) ष्यति । (अ० शा०) किमज्ञेयं हि धीमताम् । (क० स०) कः सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते। किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते। (अ० शा०) (अ० शा०) कः सूनुर्विनयं विना। किमदेयमुदाराणामुपकारिषु तुष्यताम् । (क० स०) कः स्थानलाभे गुणः। . (हि०) किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने । का कस्य परिदेवना। किमिव हि मधुराणां मण्डनं नाकृतीनाम् । (अ० शा०) काकाः किमपराध्यन्ति हंसैर्जग्धेषु शालिषु। (क० स०) किमिव हि शक्तिहरं ससाध्वसानाम् । (शि० व०) काकोऽपि जीवति चिराय बलिं च भुते। (प० त०) किमिवावसादकरमात्मवताम् । (कि० अ०) का नाम कुलजा हि स्त्री भर्तृद्रोहं करिष्यति । (क० स०) किमिवास्ति यन्त्र सुकरं मनस्विभिः। (कि० अ०) कान्ता रूपवती शत्रुः। किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः कान्ते कथं घटितवानुपलेन चेतः।। सुहृदाम् । (शि० व०) कामक्रोधौ हि विप्राणां मोक्षद्वारार्गलावुभौ। (क० स०) | किं परस्य स गुणः समभुते पथ्यवृत्तिरपि यद्यरोगिताम् । कामं न श्रेयसे कस्य संगमः पुण्यकर्मभिः। (क० स०) (शि० व०) कामं व्यसनवृक्षस्य मूलं दुर्जनसंगतिः । (क० स०) किं मर्दितोऽपि कस्तूर्या लशुनो याति सौरभम् । कामातुराणां न भयं न लज्जा। (भर्तृ०) किं मिष्टमचं खरसूकराणाम् । कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु । (मे० दू०) कुकर्मान्तं यशो नृणाम् । कामिनश्च कुतो विद्या। कुकृत्ये को न पण्डितः। कायः कस्य न वल्लभः। कुरोहिनीं प्राप्य गृहे कुतः सुखम् । कार्य निदानाद्धि गुणानधीते । (नै० च०) कुण्डे कुण्डे नवं पयः ।

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524