Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 513
________________ १४ सुभाषितरत्नभाण्डागारम् बलीयसी केवलमीश्वरेच्छा। (म० भा०) भवितव्यता बलवती। (अ० शा०) बहुरत्ना वसुंधरा । भवितव्यं भवत्येव कर्मणामीदशी गतिः। (म० भा०) बहुवचनमल्पसारं यः कथयति विप्रलापी सः। भवितव्यस्य नासाध्यं दृश्यते बत दृश्यताम् । (क० स०) * बहुवितास्तु सदा कल्याणसिद्धयः। (क० स०) भवितव्यानां द्वाराणि भवन्ति सर्वत्र । (म० शा०) बह्वाश्चर्या हि मेदिनी। (क० स०) भवेन्न यस्य यत्कर्म स तत्कुर्वन्विनश्यति । (क० स०) बालानां रोदनं बलम् । भवो हि लोकाभ्युदयाय तादृशाम् । बुद्धयः कुब्लागामिन्यो भवन्ति महतामपि । भस्मीभूतस्य जीवस्य पुनरागमनं कुतः। (नै० च०) बुद्धिः कर्मानुसारिणी। (चा० नी०) भाग्येनैव हि लभ्यते पुनरसौ सर्वोत्तमः सेवकः।। बुद्धिर्नाम च सर्वत्र मुख्यं मित्रं न पौरुषम् । (क० स०) भार्या मूलं गृहस्थस्य । (दम्पती०) बुद्धेः फलमनाग्रहः। भार्यासमं नास्ति शरीरतोषणम् । ...बुद्धा वा जितमपरेण काममाविष्कुर्वीत स्वगुणमपत्रपः क भार्याहीनं गृहस्थस्य शून्यमेव गृहं मतम् । (शि० व०) भावस्थिराणि जननान्तरसौहृदानि । (अ० शा०) बुभुक्षितः किं न करोति पापम् । (प० त०), भिक्षुको भिक्षुकं दृष्ट्वा श्वानवद्गुर्मुरायते । .. बुभुक्षितं न प्रतिभाति किंचित् । भिन्नरुचिहि लोकः। . (र० बं०) बुभुक्षितैर्व्याकरणं न भुज्यते । भीता हव हि धीराणां यान्ति दूरे विपत्तयः । (क० स०) बोधे बोधे सच्चिदानंदभासः । । भूतार्थकथने यस्य स्थेयस्येव सरस्वती । ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् । भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्टिनः । (नै० च०) भूभृद्रलं कनकशिखरी। (प्र०म०) भक्तानामनिर्वाच्यं हि चेष्टितम् । (क० स०) भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति । भक्त्या कार्यधुरं वहन्ति कृतिनस्ते दुर्लभास्त्वादशाः । भोगरतं मृगाक्षी। (प्र०भ०) भक्त्या हि तुष्यन्ति महानुभावाः। . भोगो भूषयते धनम् । भेदस्तत्र प्रयोक्तव्यो यतः स वशकारकः। (प० त०) भोग्यं किं रमणीं विना । भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः । भ्रष्टस्य का वा गतिः। भजन्ति वैतसी वृत्तिं राजानः कालवेदिनः। (क० स०) मणिना भूषितः सर्पः किमसौ न भयङ्करः। (भर्तृ०) भजन्त्यात्मभरित्वं हि दुर्लभेऽपि न साधवः। (क० स०) मणेस्तुल्यं मूल्यं सहजसुभगस्य द्युतिमतः। भद्रकृत्प्राप्नुयाद्रमभद्रं चाप्यभद्रकृत् । (क० स०) | मतिरेव बलाद्रीयसी। भद्रमभद्रं वा कृतमात्मनि कल्प्यते। (क० स०) मदमूढबुद्धिषु विवेकिता कुतः। (शि० व०) भयकार्कश्यकोपानां गृहं हि छान्दसा द्विजाः । (क० स०) मद्यपस्य कुतः सत्यम् । भये सीमा मृत्युः। (घ० ख०) मद्यपाः किं न जल्पन्ति । भर्ता च स्त्रीकृतं पापम् । मद्ये मारैकसुहृदि प्रसक्ता स्त्री सती कुतः। (क० स०) भर्तारं हि विना नान्यः सतीनामस्ति बान्धवः । (क० स०) . मधुसमयभूषा मनसिजः। (प्र०भ०) भर्तृमार्गानुसरणं स्त्रीणां च परमं व्रतम् । (क० स०) मधुरविधुरमिश्राः सृष्टयो हा विधातुः। . (प्र. रा०) भवति महत्सु न निष्फलः प्रयासः । (शि० व०) मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली। भवति योजयितुर्वचनीयता । मनःपूर्त समाचरेत् । (का० नी०) भवति हि विलवता गुणोऽङ्गनानाम् । (शि० व०) मन एव मनुष्याणां कारणं बन्धमोक्षयोः। (भ.गी.) भवति हृदयदाही शल्यतुल्यो विपाकः। मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् । (शा० ५०) भवन्ति क्लेशबहुलाः सर्वस्यापीह सिद्धयः। (क० स०) मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् । (भर्तृ०) भवन्ति वाचोवसरे प्रयुक्ता ध्रुवं प्रविस्पष्टफलोदयाय । मनीषिणः सन्ति न ते हितैषिणः । (कु० सं०) मनोभूषा मैत्री। (प्र० भ०) भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः मनोरथानामगतिर्न विद्यते । (कु० सं०) क्रियाः । . (कु० सं०) मनो हि जन्मान्तरसंगतिज्ञम् । (र० ५०) भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः। (कु० सं०) मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः। (मे० दू०) भवन्त्युदयकाले हि सत्कल्याणपरम्पराः। (क० स०) | मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः। भवन्त्येव हि भद्राणि धर्मादेव यदादरात् । (क० स०) | मयि तु कृतनिघाते किं विदध्याः परेण ।

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524