Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
१६
यात्रा निजभालपट्टलिखितं तन्मार्जितुं कः क्षमः । यद्भावितात्मा म्रियते जन्तुस्तद्रूपमश्नुते । यद्यपि शुद्धं लोकविरुद्धं नाकरणीयं नाचरणीयम् । यद्वा तद्वा भविष्यति ।
यशः पुण्यैरवाप्यते ।
यशस्तु रक्ष्यं परतो यशोधनैः ।
यस्याश्वास्तस्य काञ्चनम् ।
यस्याश्वास्तस्य मेदिनी ।
सुभाषितरत्नभाण्डागारम्
याचा मोघा वरमधिगुणे नाधमे लब्धकामा । यादशो यः कृतो धात्रा भवेत्तादृश एव सः । यादृशास्तन्तवः कामं तादृशो जायते पटः ।
(क० स० )
(चा० नी० ) (र० वं०)
यः क्रियावान्स पण्डितः ।
यो गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी । याचको याचकं दृष्ट्वा श्वानवदुर्गुरायते । याचनान्तं हि गौरवम् ।
(मे० दू०)
(क० स० )
(क० स० ) (प्र० भ० )
यावरनं हि तुरगः । यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । (अ० रा० ) या यस्य प्रकृतिः स्वभावजनिता केनापि न त्यज्यते । या राका शशिशोभना गतघना सा यामिनी यामिनी । या लोकद्वयसाधनी तनुभृतां सा चातुरी चातुरी । या सौन्दर्यगुणान्विता पतिरता सा कामिनी कामिनी । युक्तं न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात् ।
युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः । ( कि० अ० ) युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यलं जलौघः । ( शि० व० )
रत्नदीपस्य हि शिखा वात्ययापि न नश्यति ।
रनव्ययेन पाषाणं को हि रक्षितुमर्हति ।
समायुअतु काञ्चनेन ।
रत्नाकरे युज्यत एव रत्नम् ।
युक्तियुक्तं प्रगृह्णीयाद्वालादपि विचक्षणः । युद्धस्य वार्ता रम्या स्यात् ।
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे । (भर्तृ० ) येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ।
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् । ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्तु ते किमपि
तान्प्रति नैष यत्नः ।
( मा० मा० )
येनेष्टं तेन गम्यताम् । योगस्तडित्तोयदयोरिवास्तु | योजकस्तत्र दुर्लभः ।
यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् । (क० स० ) रक्षन्ति पुण्यानि पुरा कृतानि ।
रङ्गः शुक्लपटे यथा ।
(क० स० )
(कु० सं०)
रन्ध्रोपनिपातिनोऽनर्थाः ।
रम्याणां विकृतिरपि श्रियं तनोति । रविपीतजला तपात्यये पुनरोधेन हि युज्यते नदी ।
रसमूला हि व्याधयः ।
रहस्यं साधूनामनुपधि विशुद्धं विजयते । राजा राष्ट्रकृतं पापम् ।
(अ० शा० ) ( कि० अ० )
(कु० सं०)
( वृ० चा० ) राजा सहायवान्शूरः सोत्साहो जयति द्विषः । (क० स० ) राज्ञः पापं पुरोहितः । ( वृ० चा० )
रामधाम शरणीकरणीयम् ।
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय । (मे० दू०) रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम् ।
वनेऽपि दोषाः प्रभवन्ति रागिणाम् । वयोगते किं वनिता विलासः । वरं हि मानिनो मृत्युर्न दैन्यं स्वजनाप्रतः ।
रिपुष्वपि हि भीतेषु सानुकम्पा महाशयाः । (क० स० ) लक्ष्मीरनुसरति नयगुणसमृद्धिम् । लक्ष्मीर्यस्य गृहे स एव भजति प्रायो जगद्वन्द्यताम् । लङ्केश्वरो हरति दाशरथेः कलत्रं प्राप्नोति बन्धमथ दक्षिणसिन्धुराजः ।
(क० स० )
लब्धदिव्यरसास्वादः को हि राज्येन्द्रसान्तरे । लब्धस्पर्शानां भवति कुतोऽथवा व्यवस्था । (शि० व०) लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् । (अ० शा ० ) ललितान्तानि गीतानि ।
लाभः परं खलु मुखे तव भस्मपातः । लिखितमपि ललाटे प्रोज्झितुं कः समर्थः । लीलया भवजलं तरणीयम् । लुब्धमर्थेन गृह्णीयात् । लुब्धानां याचकः शत्रुः । लोके पशुश्च मूर्खश्च निर्विवेकमती समौ । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति । लोकोपहसिताः शश्वत्सीदन्त्येव ह्यबुद्धयः । लोभः पापस्य कारणम् । लोभमूलानि पापानि ।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः । aक्ति जन्मान्तरप्रीतिं मनः स्त्रिद्यदकारणम् । (क० स० ) व विधौ वद कथं व्यवसायसिद्धिः । वचने किं दरिद्रता | वचोभूषा सत्यम् ।
वञ्चयते हेलयैवेह कुत्रीभिः सरलाशयाः । वज्रादपि हि वीराणां चित्तरत्नमखण्डितम् । वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ।
(प्र० भ० ) (क० स० ) (क० स० )
(कु० सं०)
( प० त० )
(क० स० )
(क० स० )
(क० स० )
Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524