Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 508
________________ दैवी विचित्रा गतिः । दैवे दुर्जनतां गते तृणमपि प्रायेण वज्रायते । दैवेनैव हि साध्यन्ते सदर्थाः शुभकर्मणाम् । दोषग्राही गुणत्यागी पल्लोलीव हि दुर्जनः । दोषाय निर्विमर्ज्ञेयं भौतप्रश्नोत्तरक्रिया । दोषोऽपि गुणतां याति प्रभोर्भवति चेत्कृपा । द्यौर्न काचिदथवास्ति निरूढा सैव सा चलति चित्तम् । धर्मः कीर्तिर्द्वयं स्थिरम् । धर्मः सत्येन वर्धते । द्रव्येण सर्वे वशाः । धनं सर्वप्रयोजनम् । धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । धनिनामितरः सतां पुनर्गुणवत्संनिधिरेव संनिधिः । धर्मः स नो यत्र न सत्यमस्ति । धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः । धर्मस्य तत्त्वं निहितं गुहायाम् । धर्मस्य त्वरिता गतिः । धर्मेण चरतां सत्ये नास्त्यनभ्युदयः क्वचित् । धर्मेण हीनाः पशुभिः समानाः । सुभाषितरत्नखण्डमञ्जूषा (क० स० ) (प० त० ) (क० स० ) धिक्कलत्रमपुत्रकम् । धिक्पुत्रमविनीतं च | धिगाशा सर्वदोषभूः । धिगिमां देहभृतामसारताम् । धिगृहं गृहिणीशून्यम् । धिग्जीवितं चोद्यमवर्जितस्य । धिग्जीवितं ज्ञातिपराजितस्य । धिग्जीवितं व्यर्थमनोरथस्य । धिग्जीवितं शास्त्र कलोज्झितस्य । यत्र हि (नै० च०) धन्यास्ते भुवि ये निवृत्त मनसो धिग्दुःखितान्कामिनः । धर्मक्षयकरः क्रोधः । (म० भा० ) धीराश्च सोढविरहाः प्राप्नुवन्तीष्टसंगमम् । धीर्न चित्रीयते कस्मादभित्तौ चित्रकर्मणा । धूमो निवर्येत समीरणेन यतस्तु कक्षस्तत एव (प० त०) (शि० व०) धर्मो मित्रं मृतस्य च । धर्मो हि सांनिध्यं कुरुते सताम् । (क० स० ) धर्मो ह्यसम्यङ्गनिर्णीत निहन्त्युभय लोकयोः । (क० स० ) (र० बं०) (म० भा० ) (प० त० ) (क० स० ) (र० चं०) धिग्ज्योतिषमजातकम् । धीराणां व्रजति हि सर्व एव नान्तःपातित्वादभिभवनीयतां परस्य । (शि० व०) ( क ० स० ) (क० स० ) वह्निः । (र० वं ० ) (क० स० ) धूर्ताः क्रीडन्त्येव हि बालिशैः । ध्रुवमभिमते को वा पूर्णे मुदा न हि माद्यति । (कु० सं०) 2 सु०र० भ० ध्रुवं फलाय महते महतां सह संगमः । न कस्य वीर्याय वरस्य संगतिः । (क० स० ) (कु० सं०) न काचस्य कृते जातु युक्ता मुक्कामणेः क्षतिः । (क० स० ) न कामसदृशो रिपुः । (यो० वा० ) (हिο) (प० त० ) न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे । नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । न क्वापि सौख्यमपराधकृतां प्रभूणाम् । नक्षत्रभूषणं चन्द्रः । न क्षुद्रोsपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः । न चलति खलु वाक्यं सज्जनानां कदाचित् । न च विद्यासमो बन्धुः । न च व्याधिसमो रिपुः । न खलु धीमतां कश्चिदविषयो नाम । न खलु वयस्तेजसो हेतुः । न खलु स उपरतो यस्य वल्लभो जनः स्मरति । न च दैवात्परं बलम् । न च धर्मोदयापरः । न चापत्यसमः स्नेहः । न जाववसरे प्राप्ते सत्त्ववानव सीदति । न जाने संसारः किममृतमयः किं विषमयः । न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् । न तोषात्परमं सुखम् । न तोषो महतां मृषा । न दयासदृशं ज्ञानम् । न दरिद्रस्तथा दुःखी लब्धक्षीणधनो यथा । न दुष्प्रापं परच्छिद्रं जाग्रद्भिर्निपुणैर्यतः । ९ (चा० नी०) (मे० दू०) (अ० शा ० ) (भर्तृ० ) न ज्ञानात्परमं चक्षुः । न तथा कृतवेदिनां करिष्यन्प्रियतामेति यथा कृंतावदानः | ( कि० अ० ) ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् । ननु प्रवातेऽपि निष्कम्पा गिरयः । ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने ननु विमृश्य कृती कुरुतेऽखिलम् । (क० स० ) (क० स० ) (क० स० ) न देवः परमो विष्णोः । न धर्मवृद्धेषु वयः समीक्ष्यते । न धर्मसदृशं मित्रम् | न धर्मात्परमं मित्रम् | न नन्दनालोकनमङ्गलेषु क्षणं क्षणं हृष्यति कस्य चेतः । (कु० सं०) न नश्यति तमो नाम कृतया दीपवर्तिया । ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् । (कु० सं०) (र० नं०) (अ० शा० ) विपश्चितः । (कि० अ० )

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524