Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
दैवी विचित्रा गतिः ।
दैवे दुर्जनतां गते तृणमपि प्रायेण वज्रायते । दैवेनैव हि साध्यन्ते सदर्थाः शुभकर्मणाम् । दोषग्राही गुणत्यागी पल्लोलीव हि दुर्जनः । दोषाय निर्विमर्ज्ञेयं भौतप्रश्नोत्तरक्रिया । दोषोऽपि गुणतां याति प्रभोर्भवति चेत्कृपा । द्यौर्न काचिदथवास्ति निरूढा सैव सा चलति चित्तम् ।
धर्मः कीर्तिर्द्वयं स्थिरम् । धर्मः सत्येन वर्धते ।
द्रव्येण सर्वे वशाः ।
धनं सर्वप्रयोजनम् ।
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । धनिनामितरः सतां पुनर्गुणवत्संनिधिरेव संनिधिः ।
धर्मः स नो यत्र न सत्यमस्ति । धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः ।
धर्मस्य तत्त्वं निहितं गुहायाम् ।
धर्मस्य त्वरिता गतिः ।
धर्मेण चरतां सत्ये नास्त्यनभ्युदयः क्वचित् ।
धर्मेण हीनाः पशुभिः समानाः ।
सुभाषितरत्नखण्डमञ्जूषा
(क० स० )
(प० त० )
(क० स० )
धिक्कलत्रमपुत्रकम् ।
धिक्पुत्रमविनीतं च | धिगाशा सर्वदोषभूः । धिगिमां देहभृतामसारताम् । धिगृहं गृहिणीशून्यम् । धिग्जीवितं चोद्यमवर्जितस्य । धिग्जीवितं ज्ञातिपराजितस्य ।
धिग्जीवितं व्यर्थमनोरथस्य । धिग्जीवितं शास्त्र कलोज्झितस्य ।
यत्र हि (नै० च०)
धन्यास्ते भुवि ये निवृत्त मनसो धिग्दुःखितान्कामिनः । धर्मक्षयकरः क्रोधः ।
(म० भा० )
धीराश्च सोढविरहाः प्राप्नुवन्तीष्टसंगमम् । धीर्न चित्रीयते कस्मादभित्तौ चित्रकर्मणा । धूमो निवर्येत समीरणेन यतस्तु कक्षस्तत एव
(प० त०)
(शि० व०)
धर्मो मित्रं मृतस्य च ।
धर्मो हि सांनिध्यं कुरुते सताम् ।
(क० स० )
धर्मो ह्यसम्यङ्गनिर्णीत निहन्त्युभय लोकयोः । (क० स० )
(र० बं०)
(म० भा० )
(प० त० )
(क० स० )
(र० चं०)
धिग्ज्योतिषमजातकम् ।
धीराणां व्रजति हि सर्व एव नान्तःपातित्वादभिभवनीयतां
परस्य ।
(शि० व०) ( क ० स० ) (क० स० )
वह्निः ।
(र० वं ० )
(क० स० )
धूर्ताः क्रीडन्त्येव हि बालिशैः । ध्रुवमभिमते को वा पूर्णे मुदा न हि माद्यति । (कु० सं०) 2 सु०र० भ०
ध्रुवं फलाय महते महतां सह संगमः ।
न कस्य वीर्याय वरस्य संगतिः ।
(क० स० )
(कु० सं०)
न काचस्य कृते जातु युक्ता मुक्कामणेः क्षतिः । (क० स० ) न कामसदृशो रिपुः । (यो० वा० )
(हिο)
(प० त० )
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे । नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । न क्वापि सौख्यमपराधकृतां प्रभूणाम् । नक्षत्रभूषणं चन्द्रः । न क्षुद्रोsपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः ।
न चलति खलु वाक्यं सज्जनानां कदाचित् ।
न च विद्यासमो बन्धुः ।
न च व्याधिसमो रिपुः ।
न खलु धीमतां कश्चिदविषयो नाम । न खलु वयस्तेजसो हेतुः ।
न खलु स उपरतो यस्य वल्लभो जनः स्मरति ।
न च दैवात्परं बलम् ।
न च धर्मोदयापरः ।
न चापत्यसमः स्नेहः ।
न जाववसरे प्राप्ते सत्त्ववानव सीदति ।
न जाने संसारः किममृतमयः किं विषमयः ।
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ।
न तोषात्परमं सुखम् ।
न तोषो महतां मृषा ।
न दयासदृशं ज्ञानम् ।
न दरिद्रस्तथा दुःखी लब्धक्षीणधनो यथा । न दुष्प्रापं परच्छिद्रं जाग्रद्भिर्निपुणैर्यतः ।
९
(चा० नी०)
(मे० दू०)
(अ० शा ० ) (भर्तृ० )
न ज्ञानात्परमं चक्षुः ।
न तथा कृतवेदिनां करिष्यन्प्रियतामेति यथा कृंतावदानः |
( कि० अ० )
ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् । ननु प्रवातेऽपि निष्कम्पा गिरयः ।
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने
ननु विमृश्य कृती कुरुतेऽखिलम् ।
(क० स० )
(क० स० )
(क० स० )
न देवः परमो विष्णोः ।
न धर्मवृद्धेषु वयः समीक्ष्यते ।
न धर्मसदृशं मित्रम् |
न धर्मात्परमं मित्रम् |
न नन्दनालोकनमङ्गलेषु क्षणं क्षणं हृष्यति कस्य चेतः ।
(कु० सं०)
न नश्यति तमो नाम कृतया दीपवर्तिया । ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ।
(कु० सं०)
(र० नं०)
(अ० शा० ) विपश्चितः ।
(कि० अ० )
Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524