Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 509
________________ १० न पतिष्यतिरेकेण सुखीणामपरा गतिः । न परिचय मलिनात्मनां प्रधानम् । न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव । (शि० ब० ) न परोदितं हि कलयन्ति कुमाराः । न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य । (ह० वि०) (र० नं०) न भार्यायाः परं सुखम् । न भूतो न भविष्यति । न भेकः कोकन दिनी किंजल्कास्वादकोविदः । नभोभूषा पूषा । सुभाषितरत्नभाण्डागारम् 'न पुत्रात्परमो लाभः । न प्रभातरलं ज्योतिरुदेति वसुधातलात् । न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम् न भयं चास्ति जाग्रतः । न भवति पुनरुक्तं भाषितं सज्जनानाम् । न भवति महतां हि वापि मोघः प्रसादः । (ह० वि० ) म भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः । (र० वं०) नवाङ्गनानां नव एव पन्थाः । नवा वाणी मुखे मुखे । न विवेकं विना ज्ञानम् । वैराग्यात्परं भाग्यम् । (ऋ० स० ) (शि० व०) । न शरीरं पुनः पुनः । न शान्ते परमं सुखम् । न शास्त्रं वेदतः परम् । (अ० शा ० ) न मुक्तेः परमा गतिः । नयनसुखं को निवारयति । नयवर्त्मगाः प्रभवतां हि धियः । • न युक्तं ते रोषादतिथिमिव धिक्कृत्य गमनम् । नये च शौर्ये च वसन्ति संपदः । नयेन चालक्रियते नरेंन्द्रता । नरः प्रत्युपकारार्थं विपत्तिमभिवाञ्छति । न रतमन्विष्यति मृग्यते हि तत् । नरपति हितकर्ता द्वेष्यतां याति लोके । नराणां नापितो धूर्तः । (प० त०) मैं सादरं हि नवं वयः । (क० स० ) न वस्तु दैवस्वरसाद्विनश्वरं सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः । (नै० च०) (क० स० ) (प्र० भ० ) (यो० वा० ) (कु० सं०) (प० त०) न शिक्षितः प्रयत्नो हि धीराणां हृदये भिया । (क० स० ) न शूरा विसहन्ते हि स्त्रीनिमित्तं पराभवम् । (क० स० ) न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते । (कु० सं०) न स शक्नोति किं यस्य प्रज्ञा नापदि हीयते । (क० स० ) न सा सभा यत्र न सन्ति वृद्धाः । न सुवर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते । न स्त्री चलितचारित्रा निम्नोन्नतमवेक्षते । न स्त्री स्वातन्त्र्यमर्हति । (क० स० ) (म० भा०) न स्नेहो न च दाक्षिण्यं स्त्रीष्वहो चापलादृते । (क० स० ) न स्पृशति पल्वलाम्भः पञ्जरशेषोऽपि कुञ्जरः क्वापि । न स्वेच्छं व्यवहर्तव्यमात्मनो भूतिमिच्छता । (क० स०) कृतमुपकारं साधवो विस्मरन्ति । नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् । तुं शक्यं सागराम्भस्तृणोल्कया । नहि दुर्बलदग्धानां काले किंचित्प्ररोहति । नहि दुष्करमस्तीह किंचिदध्यवसायिनाम् । हि नार्यो विनेयया । हि प्रफुलं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली । (र० वं०) नहि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः । (कि० अ०) नहि मूला प्रसिध्यति । विन्ध्या ते दुःखं यथा हि मृतपुत्रिणी । नहि विचलति मैत्री दूरतोऽपि स्मितानाम् । नहि सच्चावसादेन स्वल्पाप्यापद्विलङ्घयते । नहि सर्वविदः सर्वे । (र० वं०) हि सर्वेऽपि कुर्वन्ति सभ्या युक्तिविवेचनम् । नहि सिंह गजास्कन्दी भयाद्विरिगुहाशयः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः । नहीतिज्ञोऽवसरेऽवसीदति । ( कि० अ० ) नहीश्वरव्याहृतयः कदाचित्पुष्णन्ति लोके विपरीतमर्थम् । (कु० सं०) (घ० ख० ) ( कि० अं०) (क० स० ) नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि । नातिपीडयितुं भग्नानिच्छन्ति हि महौजसः । नाधर्मश्चिमृद्धये । (क० स० ) नानातत्वविचारणप्रणयिनो लोका बहिर्बुद्धयः । नानाफलैः फलति कल्पलतेव भूमिः । (क० स० ) (भर्तृ०) नानृतात्पातकं परम् । नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः । नारीणां भूषणं पतिः । नार्कातपैर्जलजमेति हिमैस्तु दाहम् । नार्यः समाश्रितजनं हि कलङ्कयन्ति । नालं सुखाय सुहृदो नालं दुःखाय शत्रवः नाल्पीयान्बहु सुकृतं हिनस्ति दोषः । नाsविष्णुः पृथिवीपतिः । नासद्भिः किंचिदाचरेत् । नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् । नास्ति कामसमो व्याधिः । नास्ति क्रोधसमो वह्निः । (नै० च०) । (म० भा० ) ( कि० अ० ) (म० भा० )

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524