Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
१०
न पतिष्यतिरेकेण सुखीणामपरा गतिः ।
न परिचय मलिनात्मनां प्रधानम् । न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ।
(शि० ब० )
न परोदितं हि कलयन्ति कुमाराः । न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य ।
(ह० वि०)
(र० नं०)
न भार्यायाः परं सुखम् ।
न भूतो न भविष्यति ।
न भेकः कोकन दिनी किंजल्कास्वादकोविदः । नभोभूषा पूषा ।
सुभाषितरत्नभाण्डागारम्
'न पुत्रात्परमो लाभः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् । न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम्
न भयं चास्ति जाग्रतः ।
न भवति पुनरुक्तं भाषितं सज्जनानाम् ।
न भवति महतां हि वापि मोघः प्रसादः ।
(ह० वि० )
म भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ।
(र० वं०)
नवाङ्गनानां नव एव पन्थाः । नवा वाणी मुखे मुखे । न विवेकं विना ज्ञानम् । वैराग्यात्परं भाग्यम् ।
(ऋ० स० )
(शि० व०)
।
न शरीरं पुनः पुनः ।
न शान्ते परमं सुखम् ।
न शास्त्रं वेदतः परम् ।
(अ० शा ० )
न मुक्तेः परमा गतिः ।
नयनसुखं को निवारयति ।
नयवर्त्मगाः प्रभवतां हि धियः ।
• न युक्तं ते रोषादतिथिमिव धिक्कृत्य गमनम् । नये च शौर्ये च वसन्ति संपदः । नयेन चालक्रियते नरेंन्द्रता ।
नरः प्रत्युपकारार्थं विपत्तिमभिवाञ्छति । न रतमन्विष्यति मृग्यते हि तत् । नरपति हितकर्ता द्वेष्यतां याति लोके । नराणां नापितो धूर्तः ।
(प० त०)
मैं सादरं हि नवं वयः ।
(क० स० )
न वस्तु दैवस्वरसाद्विनश्वरं सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः ।
(नै० च०)
(क० स० )
(प्र० भ० )
(यो० वा० )
(कु० सं०) (प० त०)
न शिक्षितः प्रयत्नो हि धीराणां हृदये भिया । (क० स० ) न शूरा विसहन्ते हि स्त्रीनिमित्तं पराभवम् । (क० स० ) न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते । (कु० सं०) न स शक्नोति किं यस्य प्रज्ञा नापदि हीयते । (क० स० )
न सा सभा यत्र न सन्ति वृद्धाः । न सुवर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते । न स्त्री चलितचारित्रा निम्नोन्नतमवेक्षते । न स्त्री स्वातन्त्र्यमर्हति ।
(क० स० ) (म० भा०)
न स्नेहो न च दाक्षिण्यं स्त्रीष्वहो चापलादृते । (क० स० )
न स्पृशति पल्वलाम्भः पञ्जरशेषोऽपि कुञ्जरः क्वापि । न स्वेच्छं व्यवहर्तव्यमात्मनो भूतिमिच्छता । (क० स०) कृतमुपकारं साधवो विस्मरन्ति । नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् । तुं शक्यं सागराम्भस्तृणोल्कया । नहि दुर्बलदग्धानां काले किंचित्प्ररोहति । नहि दुष्करमस्तीह किंचिदध्यवसायिनाम् । हि नार्यो विनेयया ।
हि प्रफुलं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली । (र० वं०) नहि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः । (कि० अ०) नहि मूला प्रसिध्यति ।
विन्ध्या ते दुःखं यथा हि मृतपुत्रिणी । नहि विचलति मैत्री दूरतोऽपि स्मितानाम् । नहि सच्चावसादेन स्वल्पाप्यापद्विलङ्घयते । नहि सर्वविदः सर्वे ।
(र० वं०)
हि सर्वेऽपि कुर्वन्ति सभ्या युक्तिविवेचनम् । नहि सिंह गजास्कन्दी भयाद्विरिगुहाशयः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः । नहीतिज्ञोऽवसरेऽवसीदति । ( कि० अ० ) नहीश्वरव्याहृतयः कदाचित्पुष्णन्ति लोके विपरीतमर्थम् ।
(कु० सं०)
(घ० ख० )
( कि० अं०)
(क० स० )
नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि । नातिपीडयितुं भग्नानिच्छन्ति हि महौजसः । नाधर्मश्चिमृद्धये ।
(क० स० )
नानातत्वविचारणप्रणयिनो लोका बहिर्बुद्धयः । नानाफलैः फलति कल्पलतेव भूमिः ।
(क० स० )
(भर्तृ०)
नानृतात्पातकं परम् ।
नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः । नारीणां भूषणं पतिः ।
नार्कातपैर्जलजमेति हिमैस्तु दाहम् । नार्यः समाश्रितजनं हि कलङ्कयन्ति । नालं सुखाय सुहृदो नालं दुःखाय शत्रवः नाल्पीयान्बहु सुकृतं हिनस्ति दोषः । नाsविष्णुः पृथिवीपतिः । नासद्भिः किंचिदाचरेत् ।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् । नास्ति कामसमो व्याधिः ।
नास्ति क्रोधसमो वह्निः ।
(नै० च०)
। (म० भा० )
( कि० अ० )
(म० भा० )
Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524