Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
सस्थाननिर्देशमनुक्रमकोशः
-
NA
मौलौ केकिशिख
२५।१८० | यः स्तोकेना (पंच.२.१४८) १६५।५३२ यत्प्रत्यप्रदलावलीकवल २३३३९५ मौलौ मन्दारदाम
३४।६७ | यः स्यात्केवललक्ष्य (सु.१९२) ३८१३० यत्प्रदेयमुपनीय (नैषष.५.८५) ६९।२० मौलौ सन्मणयो (उद्भूट.६३) २३५।१६३ | यः खभावो हि (हि.१.५८) ८४॥३ यत्प्रियव्यति (शिशु.१०.५१) ३१६।११ प्रदीयसीमपि (शिशु.२.७४) ८४६ | य एवादिः स एवा १८५११८ यत्र क्षिपामि दृशमन्य २७८।४५ म्रदीयस्त्वा (शा.प.१००७) २३९४८७ यक्षं विरहिणं कंचि ३०३।१४० | यत्र देशेऽथ (पंच.१.४४३) १६४।५१६ म्रियमाणं (शा.प.४१६९) ३७३।१९२ | यच्च कामसु (भा.१२.६५०३) ७६।१६ | यत्र न फलितास्तरवो १६९।७३४ म्लानस्य जीवकुसु(मालती.६.८)३१३१५२ यचिन्तितं तदिह १७६१७१ | यत्र न मदनवि (शा.प.३६६६) ३१२ य
यच्छक्यं प्र (भा.५.११०७) १६६।६०२ यत्र नार्यस्तु(भा.१३.२८८८)३८९।४९३ यं दृष्ट्वा मीनरूपं
१८११४
यच्छञ्जलमपि जल (पंच.२.७९) ७०।२६ यत्र नास्ति दधिमन्थन ८९/१ यं प्राक्प्रत्यगवा
३०२।११४
यच्छति प्रतिमु (किरात.९.१४) २९६६ यत्र पतत्यब (सा.द.१०.६३) २५१।२६ यं मातापितरौ (म.२.२२७) १६७१६१७ | यजमानेन कः खर्ग १९९।३२ | यत्र यत्र वलते शनैः २६०1१०६ यं यं नृपोऽनु (भोजप्र.१३९)१४७।२०१
यज्जातोऽसि (शा.प.७५८) २१०१३५ यत्र विद्वजनो नास्ति (हि.१.६३) ३८२ यं शैवाः समुपास (महा.ना.१.३)१५।२७ यजीवति क्षणमपि (पंच.१.२४) ९८४९ | यत्र श्यामाकबी
९५१२९ यः कन्दुकैरिव
४॥२७ यतःप्रभृति ते कान्तं २९१४ यत्र सूक्तं (भा.५.३२९०) ३८८४४१ यः करोति (किरात.११.१९) १६११३६
यतः सत्यं त (विष्णु.प्र.अ ९) १४३१३५ यन्त्र श्री यत्र (पंच.५.६१) ३४९॥३२ यः काकिनी (सु.२९११) १५१।३७९ | यत एवागतो (द.श.६६) १६९।६९९ | यत्राकृतिस्तत्र गु(पंच.१.२०८)२७८३३२ यः कुन्तपाणिरिह २४८१९१ यती व्रती चापि १७४१८८२ यत्राखण्डलदन्तिद
९४.१२० यः कुर्यात्सचि (हि.२.१३०) १४१२११ यतो गजैविना (शा.प.१५६०) १४३१३६ | यत्रात्मीयो जनो १५०१३३३ यः कुलाभिज (हि.१.१३०) १४५।११६ यतो यतः षट्चर ३४५।५१ यत्रानुलिखि (का.प्र.७.२७३) २१८१६२ यः कृत्वा सुकृ (पंच.१.९३) १४९।२७५ यतो यतोऽशा (शा.प.३३७५) २७०१२८ यत्रानेके क (भर्तृ.सं.१७१) ३७४।१९९ यः कृष्णं कुरु (शा.प.८६४) २२६११६५ यत्कण्ठे गरलं (शा.प.५०२) १८२१५० यत्रापि कुत्रापि
२२१।१४ यः कोटिहोमानल १३५।१३ यत्करोत्सरति क्लेशं (गुणरस.२) ७१।३ यत्राभ्यागतदानमान ६३३४० यः कौमारहरः (सा.द.१.२) ३५३।४२ यत्कर्म कुर्व (मनु.४.१६१) १६१६२१ यत्रायुद्धे ध्रुवं (हि.२.१७०) १४॥२१८ यः पठति लिखति १७०७६० यत्कस्यामपि (नैषध.१२.८१) ११०।२४३
१६९/७१८ यः परस्य विषमं १७१८१२ | यत्कीर्तिः कापि गङ्गा
१३८1८८ यत्रास्ति लक्ष्मीर्विन १७३१८४७ यः पित्रा (मार्क.पु.२१.९५) ३८५।३२६ | यत्कीर्तिर्वलयं भुवः १३७१६७ | यत्रैकं श्रुतमक्षरं
३६९८१ यः पीयूषसहो (शा.प.११६४) २४५।१२
१०४१७९ यत्रता लहरीच (कुव.१७१) २५२१५६ यः पूतनामारणलब्ध २२।९८ | यत्कोधनो(भा.१२.११०१८)३८९।५०५ यत्रोदकं (वृ.चाणक्य.७.१३) ३८८४४४ यः पृष्टा कुरु (पंच.४.६४) १६५।५४४ यत्क्षान्तिः (शान्तिश.३.१२) ३७०१९७ यत्संग्रहो (राज.त.६.२२७) ३८८।४५१ यः पृष्ठं युधि (नैषध.१२.९७)१०६।१९२ | यत्खलु खलमुखहु ५४१४३ | यत्सकाशान (पंच.२.१००) १४९।२८. यः प्रशंसति नरो
यत्तादृशेषु सरलेषु न २१२१४२ | यत्सत्यव्रतभङ्गभी (वणी.१.२४) ३६६०५ यः प्रागासीदभि
३१३१५८ यत्तालीदलपा (विद्ध.शा.२.१५)२८६।२६ यत्सद्गुणोऽपि (शा.प.१९९८) २४८1७४ यः प्रीणयेत्सुच (भर्तृ.सं.२७९)५०११९२ | यत्तीर्थाम्बु मुखाम्बुजा २७२१६९ यत्सारखतवैभवं गुरु(भोजप्र.९५)३४॥६३ यः शौर्यावधिरे (शा.प.९१७) २३१।४६ | यत्तु (काम.नी.११.३९) ३९०५१४ | यत्स्मृत्वैव पर यान्ति (सु.३४८)५६९. यः श्रीख (प्र.राघव.७.६२) ३०२।१०४ | यत्त्वन्नेत्रसमान(सुवृत्तति.२.३९)२९२।३० यथा काष्ठ (भा.१२.१३३८) १६६५८९ यः संतापमपाक (शा.प.८०९) २२११३१ | यन्नादन्विष्य का ग्राह्या १९९।२५ | यथा खनन्ख (मनु.२.२१८) १६७१६१६ यः संमानं समा (पंच.२.२२) १४९॥३०४ यत्नादपि कः (पंच.१.४४१) २२६।१७० | यथा खरश्चन्दन (सश्रु.१.१३)३८८४५४ यः सत्पदस्थमिह (स.१९१) ३८।२३ | यत्नोत्थापन (शा.प.४०५६) ३६५।५० यथा गजपतिः श्रान्त (सु.३५४)५६९४ यः सर्वका (राज.त.४.५२९) ३८८१४४७ यत्पङ्केरुहलक्ष्म
३०९।१५ | | यथा गौटुंय (का.नी.५.८४) १४९।२९४ यः ससर्ज कमलं २६२११७७ | यत्पद्ममादित्सु(नैषध.२२.११५)३१२॥३७ यथा प्रामान्त(र.२.१०८.५.६)३७३१ यः सिन्धौ फेनराशि
यत्पल्लवः समभवत्कुसु २१२१४३ | यथा चतुर्भिः (पृ.चा.५.२) १७५।९१४ यः सुन्दरतद्वनिता
९२१५८ यत्पादाः शिर (शा.प.७४७) २०९/१६ यथा चित्तं तथा (विक्रम.२५२) ४६३६ यः सृष्टिस्थितिसंहृतीवि ११५ | यत्पीयूषमयूखमालि ३०२।११३ | यथा छायातपो (पंच.२.१३६)३७३३ यः सैन्ये स्मर (शा.प.३७२१) ३२४॥४५ | यत्पूर्व पवना (शा.प.११७२) २४६।३१ | यथा तथापि यः पूज्यो (स.१९) ११६
Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524