Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 448
________________ सस्थाननिर्देशमनुकमकोशः ३३ तावत्कोकिल (भामिनी..६) २२५११२७ तुझात्मनां तुङ्गतराः (सु.२५९) ४९।१६४ | तृष्णे देवि नमः (पंच.५.७७) ७६८ तावत्सप्तसमुद्र (शा.प.१०९७) ७९६ | तुङ्गाभोगे स्तन २६६।३२१ ते कौपीन (शा.प.१२२४) १०८।१९४ तावत्सन्ति सहाया (सु.३१८३) ६६३७ तुच्छान्तराध्यास . १०४।१०७ ते क्षत्रियाः (शा.प.३९७९) ३६०१२१ तावत्सर्वगुणालयः ७४।४१ तुभ्यं दासेर (सूक्ति.२४.१) २३४।१२६ | ते चापि (भा.१२.१२५४२) ३८७४४०६ तावत्स्यात्सर्व (पंच.२.१५०) १६५।५३४ तुरगशतसहस्रं गो(पद्यसंग्रह.१४) ६९।२६ | तेजः क्षमा (शिशु.२.८३) १४११८५ तावरस्यात्सु (पंच.५.६२) ३४९।३३ तुरङ्गसादिनं श(कुमार.१६.४३)१२८।२० तेजस्विनि (शा.प.१३९९) ७९.९ तावदाश्रीयते (किरात.११.६१) ७९।११ तुरशी तुरगारू(कुमार.१६.४१)१२८।१९ तेजस्विमध्य (शिशु.२.५१) ७८१६ तावदेव कृतिनां (भर्तृ.सं.७७) २५१।३३ तुलाधारो धाता १०६।१६२ तेजांसि यस्य प्रशमं २२०१९ तावदेव विदुषां २५११३१ तुलामारुह्य रविणा (सु.२४२८)१०१।११ तेजोहीने महीपाले ७९।१० तावद्गर्जन्ति (सु.५८८) २३५।१६१ तुल्यं परोपतापित्वं ४६।६६ ते तीक्ष्णदुर्जन ३६८१३५ तावद्गर्जन्ति (शा.प.१५७४) १४३।४९ | तुल्यं भूभृति (शा.प.१२०४) ९४।११२ ते ते चातकपोतका २१३१७० तावद्गुणा गुरुत्वं च (सु.३२५२) ७६।२६ तुल्यरूपमसि (किरात.९.६१) ३१६५३ ते दृष्टिमात्र (का.प्र.६.१४०) ५९।२३४ तावद्भयाद्धि (हि.१.५७) १६४।५०० तुल्यवर्णच्छदः (भोज.२६९) २२८।२०५ ते धन्याः पुण्यभाजस्ते . ७५।९ ते धन्यास्ते (पंच.१.२८५) तावद्विद्यानवद्या गुणगण ८९।४ तुल्यार्थ (पंच.१.२७१) १४६।१५६ ३२।९ तावन्महतां महती ७३।२५ तुल्येऽपराधे (शिशु.२.४९) ७८४ तेऽनन्तवाङ्मयमहा (सु.१८२) ३३३३९ तेनाधीतं श्रुतं तेन तावन्महत्त्वं (भर्त.सं.२५१) १६६।५९४ तुषारधवलः स्फूर्ज १९५।२ ७६।११ ते पिबन्तः (भा.३.१३८५७)३९३१६५२ तावन्मौनेन (वृ.चा.१४.१८) २२५।१२१ | तुष्यन्ति भोजनै(चा.नी.६.९)१५९।२७२ ते भूमीपतयो जयन्ति ३४।५५ तास्तु वाचः सभायोग्या (प्र.म.८) ८४।१ तुष्यन्तु मे छिद्रम . २८७१३ ते मीमांसाशास्त्रलोक ४३।१ तिग्मरुचिरप्रतापो(का.प्र.४.५५)१०३।७२ | तूणीरबन्धपरिणद्ध १२७११८ | ते मूर्खतरा लोके (सु.४८३) ७२०४५ तिमिरेऽपि दूरदृश्या ३५२।१८ | तूणेव मधुमासे १९४१३५ ते वन्द्यास्ते कृति (भोज.१२१) ४८।१३६ तिरोहितान्तानि (किरात.८.४७)३३८।९० | तृणं चाहं वरं मन्ये नरा ७४।४ | ते साधवो भुवन (पद्म.उ.अ.७) ५०।२१३ तिर्यकण्ठ (गीत.३.७.१६) २५।१७० | तृणं ब्रह्मविदः(चा.नी.५.१४)१६७१६३३ तैः सर्वशीभवद ३०१३९० तिर्यक्त्वं भजतु ६३।३५ / तृणमुखमपि न- २३३।१०० तोयं निर्मथितं घृताय ४११६९ तिलाध स्वीय (चाणक्य.६६) ३९४१६८९ | तृणादपि लघुस्तूल (शा.प.४००) ७३।५ | तोयानामधिपति २१६४१५ तिष्ठतां तपसि पु (किरात.१३.४४) ८३।१ तृणानि नोन्मू (पंच.१.१३३)१७४।९०७ | तोयैरल्पैरपि (भामिनी.भ.२८) २४७१४७ विष्ठार्जुनाद्य सङ्ग्रामे १८१५ | तृणानि भूमि (पंच.१.१८२) १६३।४४४ | त्यतं जन्म (सु.६५४) २३३१११८ तीक्ष्णं रविस्त (शा.प.३९०७) ३४५३९ तृणैरावेष्टयते रजु १४४१८४ | त्यतप्राणं (शिशु.१८.६१) १३०९१ तीक्ष्णधारेण खड्रेन ७३।१५ | तृणोल्कया (भा.५.१२३०) ३८८।४३७ | त्यक्तो विन्ध्यगिरिः . २७०१९३ तीक्ष्णाग्रहेतिहतिभिः १४३१५६ | तृप्तियोगः (शिशु.२.३१) १४६।१८३ | त्यक्त्वापि निज ५६।११७ तीक्ष्णादुद्विजते मृदा(मुद्रा.३.५) ६३३३२ तृप्त्यर्थ भोजनं. १६६५९८ त्यक्त्वा युवा . ६४।१४ तीक्ष्णा नारंतुदा (शिशु.२.१०९) ८५।२ | तृप्त्या नद्यः कमल २१३१५८ त्यक्त्वालसान् ३८५।३१७ तीक्ष्णोपायप्रान्तगम्योऽपि ३९४१६८३ | तृषां धरायाः (शा.प.१०८८) २१६।१२ त्यज किंशुक २४२।१६८ तीरस्थलीबर्हिभि (रघु.१६.६४) ३३७१६५ | तृषातैः सारङ्गेः (शा.प.१२०५)५२।२४४ | त्यज चक्रवाकि २२७११७९ तीरात्तीरमुपैति (शा.प.३५९७)२९६।११ तृषा शुष्य (शा.प.४१४८) ३७१।१३१ त्यजत मानम (रघु.९.४७) ३३२।५७ तीर्थसेवनमौ (राजत.६.३०९)३८७।४२४ | तृष्णाखनिरगाघे(सूक्ति.१२६.२) ७५।२३ | त्यजति च गुणा ५।१५० तीर्थस्थितः (राजत.५.३०४) ३९४१६७४ | तृष्णां चेह परित्यज्य (हि.१.१९०)७५।३ | त्यजति (शा.प.१५४५) तीर्थानामवलोकन परि ९८१६ | तृष्णां छिन्धि भज(भर्तृ.सं.४४)५३।२७३ | त्यज निज (शा.प.११०४) २१८१६९. तीव्र तपसि (शा.प.१५१६) १५४७१ / तृष्णापहारी विमलो तष्णापहारी विमलो १०२।२२ त्यजन्ति मित्राणि (वृ.चा.१५.५) ६१० १०२।२२ | तीव्रो निदाघस (शा.प.९७५) २३६१८ | तृष्णालोल (रसगंगाधर) . २६१११०१ | त्यजसि यदपि १३५२४ । तीवोऽयं नितरां . २३७॥३० | तृष्णा हि चेत्परित्य (हि.१.१९०)७६।१८ | त्यजेत संचयांस्त(भा.३.९४) ३८८४३२ तीव्रोष्णदुर्विषहवीर्य ७९/१९ | तृष्णे कृष्णेऽपि ते. ७५।२ त्यजेत्क्षुधा? १७२१८३८ तुजत्वमितरा (शिशु.२.४८) ७९।१५ / तृष्णे त्वमपि (शा.प.४२४) . ७७ | त्यजेत्स्वामिनमत्यु तुजब्रह्माण्डसिंहासन . १३८८९ तृष्णे देवि (शा.प.४२०). ७५।१ | त्यजेदेकं (चा.नी.२.१०) १५३३३२ ५सुभा०अनु.

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524