Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
[ ७ प्रकरणम्
३९४
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ॥ ६६८ ॥ नयेन जाग्रत्यनिशं नरेश्वरे सुखं स्वपन्तीह निराधयः प्रजाः । प्रमत्तचित्ते स्वपतीह संभ्रमात्प्रजागरेणास्य जगत्प्रबुध्यते ॥ ६६९ ॥ चिता दहति निर्जीवं चिन्ता जीवं दहत्यहो । बिन्दुनैवाधिका चिंता चितात्यल्पा हि भूतले ॥ ६७० ॥ | न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ ६७९ ॥ दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव । विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ ६७२ ॥ न सा प्रीतिर्दिविस्थस्य सर्वकामानुपाश्नुतः । संभवेद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥ ६७३ ॥ तीर्थस्थितः स्वकुलजांस्तिमिरत्ति भुङ्क्ते मौनी बकस्तिमिमुपेत्य वनान्तवासी । व्याधो निहन्ति तु वकं प्रभवन्ति ते ते पात्राण्युपर्युपरि वश्ञ्चनचञ्चुतायाम् ॥ ६७४ ॥ एतलब्धमिदं च लभ्यमधिकं तन्मूललभ्यं ततो लभ्यं चापरमित्यनारतमहो लभ्यं धनं ध्यायसि । नैतद्वेत्सि पुनर्भवन्तमचिरादाशापिशाची बलात्सर्वग्रास मियं ग्रसिष्यति महामोहन्धकारावृतम् ॥ ६७५ ॥ पूर्वं संमानना यत्र पश्चाश्चैव विमानना । जह्यातत्त्ववान्स्थानं शत्रोः संमानितोऽपि सन् ॥ ६७६ ॥ धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् । धर्मेण लभ्यते सर्वे धर्मसारमिदं जगत् ॥ ६७७ ॥ न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् । विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ॥ ६७८ ॥ क्षीणो रविमवति शशी वृद्धौ च वर्धयति पयसां नाथम् । अन्ये विपदि सहाया धनिनां श्रियमनुभवन्त्यन्ये ॥६७९ ॥ कुभार्या च कुपुत्रं च कुराजानं कुसौहृदम् । कुसंबन्धं कुदेशं व दूरतः परिवर्जयेत् ॥ ६८० ॥ किं कुलेन विशालेन शीलमेवात्र कारणम् । कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ ६८९ ॥ नहि कस्य प्रियः को वा विप्रियो वा जगत्रये । काले कार्यवशात्सर्वे भवन्त्येवाप्रियाः प्रियाः ॥ ६८२ ॥ तीक्ष्णोपायप्रान्तगम्योऽपि योऽर्थस्तस्याप्यादौ संश्रयः साधुयुक्तः उत्तुङ्गाः सारभूतो वनानां सालोऽभ्यर्च्य च्छिद्यते पादपेन्द्रः ॥ ६८३ ॥ नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् । आत्मरूपं जले पश्यन् शक्रस्यापि श्रियं हरेत् ॥ ६८४ ॥ पुन्नाम्नो नरकाद्यस्मात्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ ६८५ ॥ धर्मख्याने श्मशाने च रोगिणां या मतिर्भवेत् । सा सर्वदैव तिष्ठेचेको न मुच्येत बन्धनात् ॥ ६८६ ॥ कालो हेतुं विकुरुते स्वार्थ
| स्तमनुवर्तते । स्वार्थ प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ॥ ६८७ ॥ न स्व सुखे वै कुरुते प्रहर्ष नान्यस्य दुःखे भवति प्रहृष्टः । दत्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः ॥ ६८८ ॥ तिलार्ध स्वीयभागश्च निःसारं बदरीफलम् । आहारात्परतः श्रेयो धूलिः परगृहादपि ॥ ६८९ ॥ धर्म एव लवो नान्यः स्वर्गे द्रौपदि गच्छताम् । सैव नौः सागरस्येव वणिजः पारमिच्छतः ॥ ६९० ॥ न स्कन्दते न व्यथते न विनश्यति कर्हिचित् । वरिष्ठमभिहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ६९१ ॥ दोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् । येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥ ६९२ ॥ किं करिष्यति संसर्गः स्वभावो दुरतिक्रमः । पश्याग्रफलसंसर्गी कषायो मधुरः कुतः ॥६९३॥ धार्मात्मनः शुभैर्वृत्तैः क्रतुभिश्वाप्तदक्षिणैः । धूतपापा गताः स्वर्गे पितामहनिषेवितम् ॥ ६९४ ॥ न विश्वासाज्जातु परस्य गेहे गच्छेन्नरचेतयानो विकाले । न चश्वरे निशि तिष्ठेन्निगूढो न राजकाम्यां योषितं प्रार्थयीत ॥ ६९५ ॥ बध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि । विश्वस्तास्तेषु बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ ६९६ ॥ न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति चास्ति मेति । न दुर्गतोऽस्मीति करोत्यकार्य तमार्यशीलं परमाहुरार्याः ॥ ६९७ ॥ काले मृदुर्यो भवति काले भवति दारुणः । प्रसाधयति कृत्यानि शत्रुं चाप्यधितिष्ठति ॥ ६९८ ॥ चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किंचित् । मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य व्यवते कश्चिदर्थः ॥ ६९९ ॥ धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते । असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ७०० ॥ मवरक्तस्य हंसस्य कोकिलस्स शिखण्डिनः । हरन्ति न तथा वाचो यथा साधु विपश्चिताम् ॥ ७०१ ॥ न स्पृशत्यायुधं जातु न स्त्रीणां स्तनमण्डलम् । अमनुष्यस्य कस्यापि हस्तोऽयं न किलाफलः ॥ ७०२ ॥ कोशमूलो हि राजेति प्रवादः सार्वलौकिकः । एतत्सर्व जहातीह कोशव्यसनवान्नृपः ॥ ७०३ ॥ कालेन शीघ्राः प्रवहन्ति वाताः कालेन वृष्टिर्जलदानुपैति । कालेन पद्मोस्वलवज्जलं च कालेन पुष्प्यन्ति नगा वनेषु ॥ ७०४ ॥ त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः । अनाख्यातं न ते किंचिन्नाथ केनोपमीयसे ॥ ७०५ ॥ क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्वसंपन्नसस्या पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः । मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः श्रीमन्तः पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः ॥ ७०६ ॥
।
|
सुभाषितरत्नभाण्डागारम्
इति श्रीसुभाषितरत्नभाण्डागारे सप्तमं संकीर्णप्रकरणम् ॥
समाप्तोऽयं ग्रन्थः
Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524