Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
कलया तुषार (शिशु. ९.३७) कलशे निजहेतुद
सस्थाननिर्देशमनुक्रमकोशः
कलक्वणितगर्भे (काव्या. २०१०) २०८।२२ कल्लोलसंचलदगाध
२१५।१७
१०।१४६ १३७७३
कस्तूरीयन्ति भाले ३२२|१ | कल्लोलैः स्थगय (शा.प. १०८९) २१६/२९ कस्तूरी सितिमानमा २३१।६३ | कवयः कालिदासा (शा.प. १७५) ३४।२ कस्ते शौर्यमदो योद्धुं (कुव. ७१) १०२।३३ कवयः किं न (वे.२६) १६०।३०४ | कस्त्वं कृष्णमवेहि २३।१५० कवयः परितुष्यन्ति (शा.प. १५८) ३२/५ कस्त्वं ब्रह्मन्नपूर्वः (सूक्ति २.८३ ) २०१६८ कवयति पण्डितराजे ३५ १३ | कस्त्वं भद्र खले ( कविता. २०) ६१ २७० कवयो वद कुत्र २०१।६३ | कस्त्वं भोः क ( शा.प. १०४६) २४२।१७१ २८४।२२ | कविः करोति काव्या ३२।१४ कस्त्वं भोः कविर ३०५१४ | कविः करोति पद्यानि ३२।१३ कत्वं लोहितलोच (सु. ७६३) २२१।३० ३००/५२ कविः पिता पोषयति ३२।१५ | कस्त्वं शूली मृगय (शा. प. ९५ ) ५१४५ २६५/२८८ | कवित्वगानप्रि ( नैषध. ७.६७) २६३।२१६ | कस्मात्कोऽहं किमपि कलहान्तानि (पंच.४.७२) १६५/५४५ कविभिर्नृपसेवासु (शा.प. १९५) ३०४।१५० कविरनुहरति च्छायां
कलङ्कदाशो गगना कलभ तवान्तिक कलमाः पाकविन (भोज. १७४) २४३।१९६ कलमाग्रनिर्ग (शा.प. ४०४१) ४५/४; ३६४।२५ कलयति कुव (सा.द.१०.५१) २७०।१६ कलयति मम चेत
२४७१४९
कलय वलयं धम्मि
३६९।७३
१९५/५३
५३।२६६
कलाधिनाथानय कलानिधिरयं रवेः
१९८३९
१९७/२९
कलारनं गीतं गग कलावतः सैव कला
कलासीमा का
कल्याणं भगवत्कथा
कल्याणं भवतां
कल्याणवाक्त्वमि
३७२ | कस्मात्त्वं दुर्बलासी |३७|१२|| कस्मादिन्दुरसौ धिनो
८१३ | कविहृदयेष्वनसूया
२०४।१११
३०११८८ | कविरमरः कविरच (शा.प. १७६) ३४।४ १७७।९७९ | कविवाक्यामृतती (शा. प. १६९) ३२।१९ १७१७८४ १७७१९९२ | कवीनां महतां सूक्तै (सु. १४८ ) ४० २४ कलास्तास्ताः सम्य २१०।३२ | कवीनां मानसं नौमि (मोज. ११२) ३२०६ कामियं याव १९४५१ कवीनां संतापो ( प्रदीप ) १०६।१५१ | कस्मै यच्छति स कलितमम्बरमाक ३००।४९ | कवीनामगलद्दर्पो (सूक्ति. ४.५४) ३७१६२ | कस्मै हन्त फलाय (रसगंगाधर) २४९।१०२ कलुषं च तवा (सा.द.१०,८५) १०४९० कवीन्दुं नौमि वा (शा.प. १७२) ३६।४४ कस्यचित्किमपि नो १७१८०८ कल्पक्षोणिरुहोऽ १११।२५५ कवीन्द्राणामास ( कुव. ४३) १२२।१७२ कस्यचित्समद (शिशु. १०.१०) ३१४।१३ कल्पतरुकामदोग्ध्री (कुव. १२५) १०३।७१ कवीश्वराणां वचसां ३९।२० | कस्य तृषं न क्षपय (भोज. ७३) २१९३ कल्पद्रुमः कल्पितमे ८७।२४ कवेरभिप्रायमशब्द (सु. १५८) ३३।३५ कस्य मरौ दुरधि (शा. प. ५५६) १९६।१३ कल्पद्रुमो न जा (शा.प. १२४२) १०१।५ कश्चिच्छत्रा (शिशु. १८.६४) १३०।९४ कस्याख्याय (प्र. राघव. ६.४४) २९२/२८ कल्पद्रुमोऽपि (शा.प. ९८७) २३७१३१ कश्चित्कस्यचिदेव (दृ.श. १७) १६८ ६७४ | कस्या देशात्क्षपयति कल्पयति येन (हि. २.६५) १७०।७७१ कश्चित्तरति ( भा. १२.४९७३) ३९३।६३३ कस्यापि कोऽप्य कल्पस्थायि न जीवि (सु. ५२१) ७०/२९ कश्चित्पन्यस्तृषा १८४।७२ कस्यचिद्वाचि कैश्चि कल्पान्त क्रूरकेलिः क्रतु ८1१०७ | कश्चिदाम्रवर्णं छि (र. २.६३) ३८७१४१० कल्पान्तवास संक्षो • १५६।१४९ | कश्चिद्विषत्खङ्ग (रघु. ७.५१) ३६०।२० कल्पान्ते कोधनस्य (शा.प. ९७) ८।१११ कश्चिन्नव पल्लवमा २३६।३१ | कहमस्मि गुहावक्ति कल्पान्ते शमित (सूक्ति. २. २४) ५/५४ कश्चिन्मूर्च्छा मे ( शिशु . १८.५८ ) १३०।८८ कांश्चित्कल्पशतं कल्याणं वः क्रियासु ८।१११ | कषायैरुपवासैश्च कृता कल्याणं वो विधत्तां
५१।२३१
१७६।९५८
३४।६८
कस्याश्विन्मुख (शिशु. ८.५६ ) ३३९।११३ कस्येयं तरुणि प्रपा
३३९।१२२
१८७।२७
३७४।२०१ ९४।१११
४४।४ | कांश्चित्तुच्छयति
३।३३ कष्टं च खलु मूर्खत्वं (चा. नी. २.८) ९६ । ३ कल्याणं नः किम (शा.प. ११८३) २२०१४ कष्टं जीवति गणिका ३५५/५ ३४/५४ कष्टा वृत्तिः परा (चा. नी. ५९) १६२।३९० १११।२६३ || कस्तूरिकां हरिण २०२१११ | कस्तूरिकां तृणभु
कल्याणाङ्गरुचानुक्त ३०७/५९ | कस्तूरिका मृग । ण म (कु. १२६) ५८।१६४ कल्याणानां निधानं (हनु. १.१ ) २११८८ कस्तूरी जायते कस्मा १९६१ कल्याणोल्लाससीमा क २१८९ कस्तूरीतिलकं ललाट (सु. २७) २५।१८३ कल्योत्थानपरा नि ३५०।१२ | कस्तूरीतिलकं ललाट
• कल्लोलक्षिप्त (प्र. राघव. २.३५) ३०३।११९ कस्तूरीतिलकन्ति भा कलोलवेल्लितदृषत्प
१९
कस्मिञ्शेते मुरारिः
कस्मिन्वसन्ति वद
कस्मिन्खपिति कंसा
कस्मै किं कथनीयं कस्य कस्मैचित्कपटाय कैट
२००१३४
३६३।६
६३।३३
काकः कृष्णः पि (नीति. १३) २२५ ।१२० काकः पक्षबलेन भू २३१/५० १५८।२१२
काकः पक्षिषु चा २४४।१०८ | काकः पद्मवने रतिं ६०१२४०
८४।२१
७३|१४
काक आह्वयते काकान् काकतालीययोगेन १५३।१२ काकतालीयवत्प्राप्तं (हि.प्र. ३६) ८३।१४ काक त्वं फल (सूक्ति. १७.४) २२८।२१८ १८३५५ | काकस्य गात्रं यदि (नीति. र. ८) २२८।१० १०।१४५ | काकाः किं किं न (भोज. १९२) २२७।१८२
२१६।१९ / कस्तूरीतिलकं (शा. प. ३२९४) २५८।४३ | का कान्ता कालिया २००/४०
Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524