Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
सस्थाननिर्देशमनुक्रमकोशः
कौश्चः क्रीडतु (शा.प. ११२७) २१९४८ | क्षणमयमुपवि (शिशु.११.४८) ३२७।१७ क्षुद्राः संत्रासं (सु. २२८३) ३६१।४९ क्लेशत्यागकृते ३७६२५६ | क्षणात्प्रबोधमायाति
९५।२ क्षुद्रोद्भवस्य कटुतां ५७११४९ क गन्तासि भ्रा (शान्तिश.१.१७)७४।३४ क्षतात्किल (रघु.२.५३) १५११३७७ क्षुद्रोऽपि तनुते तात ८७११८ क च ननु जनका
९२१६४ क्षते प्रहारा (पंच.४.६३) १७३१८४४ क्षुभ्यत्प्रत्यार्थपृथ्वी १२२।१६९ क्वचिचारुचा
१०१।१२ क्षत्रियस्यो (सूक्ति.९२.३७) १५०।३२१ क्षेत्रग्राम (प्र.३५) ३७९८२ क्वचिज्झिल्लीनादः (सु. ७२३) २२५।१४० क्षन्तव्यो मन्द १६६५६६
क्षोणी के सहते
२०४।१२० क्वचित्कन्था (शा.प.४०९८) ३६८१३९ क्षपां क्षामी (सूक्ति ६१.१८) ३४१।५५
क्षोणीकाम निजा ११५३६ क्वचित्कार्यवशानी
५५।७२ क्षमातुल्यं तपो
१६६।६०० क्षोणीकाम निजाम
११५।३७ क्वचित्कृष्णार्जुन
२६०१९८ क्षमा बलमशक्तानां(वृ.चा.१३.२२)८३१३
क्षोणी यस्य हिरण्मयी २१५।४ क्वचिक्वचिदयं . २२३१४४
क्षोणीपर्यटनं क्षमा क्षत्रौ च (हि.२.१८०) १६४।४९५
३७५।२२९ क्वचित्ताम्बू (अमरु.१०७) ३२८।१४
क्षोणीपाल त्वदरि क्षमाशस्त्रं करे यस्य (वृ.चा.३.३०)८३।।
१३२।२५ क्वचित्पाणिप्राप्त . ९३१८७
क्षोणीशाश्रयि(भर्तृ.सं.४७२)१८०११०४९ क्वचित्सोऽपि मित्र
क्षययुक्तमपि (किरात. २.११) १५११३८९ ५४९
क्षोभं धत्ते (शा.प.३२८३) २५६०४० क्षान्तं न (भर्त.सं.२३६) ३७४।२१९ क्वचित्सुभ्रभङ्गः (भर्तृ.सं.८९) २५३।२९
क्ष्वेडाभिः क(महावीर.६.५७)१३१।११९ क्षान्तिश्चेद्व (भर्तृ.२.१८) १७८।१०१९ क्वचिद्भूमौ शय्या (सु. २९४०) ८०३५
श्वेलातर्जितसिंह
१४१४ क्वचिद्रुष्टः क्वचि (नीतिसार.९) १५७११७४
क्षामक्षामकपोल
२७७१५९
२८६१२७
क्षामं गात्रमतीव क्वचिद्विद्वद्गोष्ठी (भर्तृ.३.५१) ८९॥५
खचित्रमपि मायावी (सु.३३८) ५६१८४ क्षारं जलं वारि क्वचिल्लसद्धं (शिशु. १७.५६) १२७१५
४९।१७५
खट्वा नितान्त (सु.२३५६) ३६४।४२ क तिष्ठतस्ते पितरौ
४३० । | क्षारं वारि न
२३५।१
खड्गनिळूनमू (कुमार.१६.२६) १२८।११ क्षारो वारिनिधिः क्व दोषोऽत्र मंया (सु. १४१) ३९।२०
५३।२६५
खड्गमूलं भवेद्राज्य १५९।२८४ क्षितिप किमपि
१३९.६ व नु कुलमकलङ्क (भोज.३०४) ९२१६५
खड्गवारि भवतः
१२४।२ क्षिपसि (सा.द. १०.५१) ३७३।१७१ व पिशुनस्य गतिः (सु.४३२) ५९।२१९
खड्गहस्तोऽरिमा
२०८१३४ क्षिपेद्वाक्य (शा.प. १५१२) १५४॥६७ क्व प्रस्थितासि (अमरु.७१) २९८।१४
खगाः शोणितसं (कुमार.१६.१५)१२७१७ क यासि (शा.प.७४) २३।१४० क्षिप्तो हस्तावलग्नः (अमरु. २) ८१०९
खड्गा रुधिरसंलिप्ता(कुमार.१६.७)१२१५ क्व रुजा हृदय
२८२११२७ क्षिप्रमायमना (हि.२.९५) १४६।१४४
खगालक्ष्मीस्तथा (नकुल) १४३१५८ क वनं तरु (सा.द. १०.७०) ९२।६६ क्षीणः क्षीणः समी (सु. ५४६) २०९।५
खगास्तिष्ठन्तु (सु.२२५२) ३६०१४ क वसति लघु
१९७॥३२
क्षीणः (सु.१६११) ३०५।११ खड्ड्रेन शितधारेण १२८।२२ क्क वाम्भोधी
२१८१७९ क्षीणयाव (किरात. ९.६२) ३१६१५४
खङ्गेनामूलतो (कुमार.१६.३९) १२८।१७ क स दशरथः(पंच.३.२५३)३८४।२७९ क्षीणांशुः (शा.प. ३७१४) ३०७१५६ | खण्डितानेत्रकंजालि
२७११ क्वाकार्य (विक्रमोर्व. ४.३४) २८१।११३
क्षीणो रविः (पंच.५.९०) ३९४।६७९ | खद्योतास्तरला भवन्ति २४५।२४१ क्वापि गतः
क्षीबतामुप (शिशु. २०.३४) ३१५।३७ खद्योतो द्योतते (शा.प.७३८) २०९।२ क्वेदानीं दर्पितास्ते (सु. ५८) १९।४० क्षीरक्षालितपाञ्च
११४।२१ खनन्नाखुबिलं (पंच.३.१६) २२९/५ क्वेन्दोमण्डलमम्बुधिः
८८२ क्षीरसागर (शा.प. ३५१५) २७३।२ खरं श्वानं गजं मत्तं १५५४९९ कैतद्वकारविन्द
३७२।१३७ क्षीराब्धेर्लहरीषु ३०२।१०१ खरनखरविमुक्ता (सु.६०५) २४८१९४ कैतन्मार्तण्ड
३०३।१२१ क्षीरिण्यः स (मृच्छ.१०.६०)३९४१७०६ खर्वग्रन्थिविमुक्तसंधि २०१६२ क्षणं सरलवीक्षणं
२५६॥३९ क्षीरेणात्मगतो (भर्तृ.२.६७) ८८।२० खलः करोति दुर्वृ (हनु.१३.११) ५५।५४ क्षणं कान्ता (सूक्ति.अनु.३३) १३२।२० | क्षीरोदन्व (नैषध. १२.७४) ११०।२४१ खलः सजनकास क्षणं बालो भूत्वा (सु. ३१३९) ३६८१३८ क्षीरोदीयन्ति
१३८१७५ खलः सर्षपमात्राणि(भा.१.३०६९)५४।१ क्षणं मूर्छामेति २८९।६२ क्षुत्क्षामाः शिशवः
६७१६६
| खलः सक्रिय (शा.प.३७६) ५४।२६ क्षणक्षयिणि साप (सु. २९९) ४६।६३ क्षुत्क्षामार्भकसंभ्र
१०११ खलः सुजनपैशुन्ये (सु.३३५) ५६०८१ क्षणदासाव (का.प.४.८२) १०३।७४ क्षुत्क्षामोऽपि (सु. ६१४) २३०१४० | खलसख्यं प्राङ्मधुरं ४८।१३१ क्षणदृष्टनष्ट (शा.प. ७६७) २११।१४ क्षुत्तडाशाः कुटु
७६।१४ खलानां कण्टकानां(चा.नी.१५.३) ५४।६ क्षणमपि विरहः (शा.प.३४८२)२८८१३५ क्षुदाः सन्ति (शा.प.७७३) २३०३७ खलानां धनुषां (वृ.चा.१४.८५) ५४।१२ क्षणमप्यनु (भोज.२४२) १०२१४७ क्षुदाः सन्ति (सु. २८५) ५२।२५७ / खलास्तु कुशलाः (रसगंगाधर) ५४।३६
४ सुभा०अनु०
२२५
Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524