Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 444
________________ सस्थाननिर्देशमनुक्रमकोशः ६३१२३ १५९/२८० चलं वित्तं चलं चित्तं ९८५ | चित्रं नर्तनमम्बरे १८४७० चेतोभुवश्चापवति २५०।१० चलं चेतः पुंसां ३५७१५५ | चित्रं महानेष बता (रसगङ्गाधर) ३६३।१२ | चेतोहरा (शा.प. ४१३०) ३७३।१७४ चलकर्णानिलो दूत (शा.प.५७) २६ चित्राभिरस्योपरि (शिशु.३.४) १२३।३ चेत्पौरादपि शङ्कसे ३५३।५० चलत्कामिमनोमी(शा.प.३२९०) २५७।४ चित्राय त्वयि चिन्ति २९१।९२ चेलाञ्चलेन (शा.प. ३९१२) ३४५।५३ चलत्तरङ्गरक्षायां गङ्गा १८१।११ चित्राखातीगता १६६।२८५ | चोलं नीलनिचोल ३५९।९३ चलत्येकेन पादे(शा.प.१४६३) १५४.३५ चित्रास्वादक (पंच.१.४१६) १४९।३०३ चोलाङ्गनाकुचनि ३२५।११ चल(लाकादशनाक्षि ३४०११ चित्रोत्कीर्णाद (शा.प.३४९४) २८९।५० चोली चोलीं न तु कल १२५।९ चिन्तनीया हि (शा.प.१४४०) १५३११७ च्युता दन्ताः (शा.प. ४२३) ७६।६ चलगृङ्गमिवा (रसगंगाधर) २६२।१६१ चिन्तां मुञ्च गृ (शा.प.९५४) २३४।१३४ | च्युतामिन्दोले खां (शा.प. ९६) चलन्ति गिरयः कामं ५।४८ ७७१२ चलन्ति येषां (शा.प.१५७१) १४३१४३ चिन्तागम्भीरकू ११२।२७९ | च्युतोऽप्युद्गच्छति (सु.२२३) ४६७६ चलापानां दृ (अ.शा.१.२०) २८३।१६० चिन्ताचक्रिणि हन्त ७९७ चलेषु खामिचित्तेषु | चिन्ता जरा म (चा.नी.१२.५)१५५।८२ | छत्रधारी न राजासौ १८५।१२ ९७२ चिन्ताभिः (सा.द.३.२०८) २८६।२८ छत्रं सैन्यरजोभरेण ११७४९१ चाञ्चल्यं चरणौ विहा २५७१५९ चिन्तामोहविनिश्च (अमरु.८७) ३२९।२३ छन्नं कार्यमुपक्षि (मृच्छ.९.३) १३९४५ चाञ्चल्यमुच्चैःश्रवसस्तु चिन्तासक्तनिम (मृच्छ.९.१४) १०१।१४ | छादयित्वात्मभावं (प्र.भ.१६)३८६।३६४ चाटतस्क (याश.स्मृ.१.३३६)१४९।२९९ चिन्तासहस्र (शौन.नी.११५)३८९।४७८ छादितः कथ (शिशु. १०.१९) ३१५।२२ चाण्डालः पक्षिणां | चिन्त्यते नय ए (दृ.श.७) १५०३५५ | छायां प्रकुर्वन्ति (शा.प.११२३) २१९१७ चाण्डालश्च दरिद्रश्च ६५।६ चिन्वच्चोरचिकी(शा.प.३६०८) २९॥३३ | छायाफलानि (शा.प. १०२०) २२०१५ चातकः खानुमा (शा.प.७७०) २११२ | चिरं ध्याता रामा ३७४।२१५ छायाभिः प्रथम २३६।२५ चातक धूमसमू (शा.प.८५७)२२६।१५१ चिरमपिक (किरात.१०.४८) २८८१३७ छायामन्यस्य कुर्वन्ति (विक्रम.६५)२३६१४ चातकत्रिचतुरा (पूर्वचातका.२)४९।१६० चिरमाविष्कृतप्रीतिभी ११७ छायावन्तो गत (शा.प. ९७८) ४५।७ चातकस्य खलु (शा.प.८५४) २१२।२५ चिररतिपरिखेद (शिशु.११.१३) ३२२।३ | छाया वियोगिवनि ३३६।१७ चातुर्यस्यैकचिह्नं २६३।२०६ | चिरविरहिणो रत्यु (अमरु.४४) ३१९॥३५ छाया संश्रयते तलं (कुव.५८) ३३७१५१ चादय इति यत्र २००४३ | चिरश्रान्तो दूरादह २३०१२० | छायासुप्तमृगः (पंच. २.२) २३६।१९ चान्द्री लेखां(प्र.राघव.६.३)१९८।१००६ चिरादक्ष्णोर्जा ११५।२९ छित्त्वा पाशम (पंच. २.८८) ९४।१०६ चापाचार्यस्त्रिपुर (बालरामायण) ३६०३४ | चिराद्यत्कौतुकाविष्टं छिद्रान्वेषण (शा.प. ३६१९) ३५७॥३३ चामरे श्रीक (शा.प.१४१३) १४५।१०७ | चिराय सत्संगमशु (सु.२६२) ४९।१४५ छिन्नः सुनिशितैः २४३।२०२ चारुता परदारार्थ ५६९५ | चिरेण मित्रं संधी १६६।५८२ | छिन्नेऽपि (शा.प. ३९८९) ३६०१६ चारुता वपुर (शिशु.१०.३३) ३१५।३६ चीत्कारैर्नाशयन्तः १४३।४७ | छिन्नोऽपि रोहति (भर्तृ.सं.२४६) ४७१९३ चारुनू पुरझणत्कृ (शा.प.३६८९)३१८१८ | चीराणि किं पथि (भर्तृ.सं.४९७) ७५।१५ छेत्सि ब्रह्मशिरो (शा.प. ११६१) २४५।६ चिकीर्षित वि (भा.५.१०८९)३९४।६९९| चुम्बनेषु परिव (रघु.१९.२७) ३१८१६ | छदश्चन चुम्बनेषु परिव (रघु.१९.२७) ३१८१६ | छेदश्चन्दनचूत (नीतिसार ६)१७८।१०१६ चिकुरप्रकरा जय (नैषध.२.२०)२५७११९ चुम्बन्तो गण्ड(शा.प.३९४५) ३४८।१९ चितां प्रज्वलितां दृष्टा ४४॥३ | चुलुकयसि चन्द्रदी २८३।१६३ | जगति जयि (मालती.१.३९) २७९।६९ चिता दहति निर्जी (प्र.भ.१७)३९४।६७० | चुल्लीसीमनि (शा.प.३९४१) ३४८।१५ जयति नैशमशी (शिशु.६.४३) ३४४।३१ चित्तनिर्वृतिनिधायि ३१६।६३ चूडापीडकपालसंकु (मालती.१.१)९।१२१ जगति विदितमेत २४८।८३ चित्तभूवित्तभूमत्त ३७४।२१३ | चूडापीडाभिरामः १२५/१८ जगत्प्रसूति (किरात. ४.३२) ३४४।२४ चित्तायत्तं धातुब १७११८१५ चूडारत्नमपांनिधि . २९१।९७ जगत्सिसृक्षाप्रलय (सु.४) ४।३२ चित्ते निवेश्य परि (अ.शा.२.९)२५३३२१ चूडारत्नैः स्फुरद्भिर्वि २९८।४० | जगदिव बहुलातपा २९४।४७ चित्ते भ्रान्तिर्जायते . १००६ चूडाशीतकरस्तनंधय ९।१२५ जगद्वधूमू (नैषध. ७.१००) २६९।४१४ चित्रं कनकलतायां ३६३१७ चूतश्रेणीपरि (शा.प.३८१३) ३२६।२७ जगन्नेत्रानन्दं वद २६३।१९६ चित्रं कनकलतायां ३६३।११ चूताडरावादक (कुमार.३.३२)३३१।२९ | जगी विवाहावसरे ३३१।१९ चित्रं चि (का.प्र.१०.५३६) १४१।१५८ चूतानां चिर (अ.शा. ६.४) ३३३।९४ | जग्ध्वा माषमयान ३६५/५४ चित्रं तपति राजेन्द्र (कुव.७९) १३३।१ चेतः कर्षन्ति (शा.प. ३९१०) ३४५।४७ | जघान बाणैर्देश ३१३।४२ चित्रं न तद्यदय (शा.प.११४५) २२०१७ चेतःप्रसादजननं (सु.१६१) ४०५१ जङ्घाकाण्डोरु (का.प्र. ७.१५०) १३३५० विराद्यत्का (सु.२०१६६।५०२

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524