Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 413
________________ ३९२ सुभाषितरत्नभाण्डागारम् [७ प्रकरणम् किंचित्प्रियं सदा तं कुरुते जनो हि ॥ ५८८ ॥ प्रतीपं भुजगः पयसा न वश्यस्तत्पालकानपि निहन्ति बलेन सिंह कृष्यमाणो हि नोत्तरेदुत्तरेन्नरः । वाह्यमानोऽनूकूलं तु दुष्टः परैरुपकृतस्तदनिष्टकारी विश्वासलेश इह नैव बुधैविधेयः नद्योघाद्वयसनात्तथा ॥ ५८९ ॥ संप्राप्य पण्डितः कृच्छ्रे ॥६०९ ॥ विद्यार्थी सेवकः पान्थः क्षुधार्ता भयकातरः । प्रज्ञामेवावगाहते । बालस्तु कृच्छ्रमासाद्य शिलेवाम्भसि भाण्डारी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत् ॥ ६१० ॥ मज्जति ॥ ५९० ॥ प्रणिपातेन हि गुरून्सतोऽनूचानचेष्टितैः। शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः । घृतेन वर्धते कुर्वीताभिमुखान्भूत्यै . देवान्सुकृतकर्मणा ॥ ५९१ ॥ वीर्य मांसान्सांसं प्रवर्धते ॥ ६११ ॥ श्लाध्यं जन्म संमानाद्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाका- सुरूपता धनिकता नीरोगता प्राज्ञता वाचारस्थिरता दया वेदवमानस्य सर्वदा ॥ ५९२ ॥ प्रसन्नाः कान्तिहारिण्यो सुकुलता दाक्षिण्यवद्दारता। आयुष्मद्गुणिपुत्रता ववशता नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो सौजन्यवन्मित्रता श्रीशे भक्तिरती च यस्य स नरः स्यान्मानगृहे स्त्रियः ॥ ५९३ ॥ सर्वोषधीनाममृता प्रधाना सर्वेषु वानन्दवान् ॥ ६१२ ॥ वयसः परिणामेऽपि यः खलः सौख्येष्वशनं प्रधानम् । सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु खल एव सः । सुपक्वमपि माधुर्य नोपयातीन्द्रवारुणम् गात्रेषु शिरः प्रधानम् ॥ ५९४ ॥ राजा राष्ट्रकृतं पापं राज्ञः ॥ ६१३ ॥ शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलं पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा| क्रिया । प्रशमाभरणं पराक्रमः स नयापा ॥५९५॥ यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो ॥६१४॥ यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः । न प्रतिहन्ति धैर्यात् । पापं च यो नेच्छति तस्य हन्तुस्तस्येह न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ ६१५ ॥ देवाः स्पृहयन्ति.नित्यम् ॥ ५९६ ॥ प्रतिक्षणमयं कायः रुजन्ति हि शरीराणि रोगाः शारीरमानसाः । सायका इव क्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भःस्थो विशीर्णः तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥ ६१६ ॥ भारं स सन्विभाव्यते ॥ ५९७ ॥ वित्तं देहि गुणान्वितेषु मति- | वहते तस्य ग्रन्थस्वार्थ न वेत्ति यः। वस्तुग्रन्थार्थतत्त्वज्ञो मन्नान्यत्र देहि क्वचित्प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं नास्य ग्रन्थागमो वृथा ॥ ६१७ ॥ रम्याणि वीक्ष्य मधुरांश्च सदा । जीवान्स्थावरजङ्गमांश्च सकलान्संनीव्य भूमण्डलं | निशम्य शब्दान्पर्युत्सुकीभवति यत्सुखितेऽपि जन्तुः । भूयः पश्य तदेव कोटिगुणितं यच्छत्तमम्भोनिधिम् ॥५९८॥ तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरप्रियमनुचितं क्षमापण्यस्त्रीक्षणप्रभुरीश्वरो रमयति यतो | सौहृदानि ॥ ६१८ ॥ संतुष्टो भायया भता भर्ना भार्या धिक्तान्भृत्यान्ववृत्तिसुखार्थिनः । नृपमपथगं पान्ति प्राणा- तथैव च । यस्मिन्नेवं कुले नित्यं कल्याणं तत्र वै ध्रुवम् नपेक्ष्य निजानपि प्रसभमिह ये तैः पूतेयं महात्मभिरुवरी ॥ ६१९ ॥ शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः। ॥ ५९९ ॥ प्रणीतश्चाप्रणीतश्च यथाग्निर्देवतं महत् । अग्निभीता च या नारी त्रयः स्वर्ग न यान्ति हि ॥ ६२०॥ एवं विद्वानविद्वांश्च ब्राह्मणो दैवतं परम् ॥ ६०० ॥ विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः । अप्रमत्तो संसारश्रान्तचित्तानां तिस्रो विश्रान्तिभूमयः । अपत्यं च विनीतात्मा नित्यं भद्राणि पश्यति ॥ ६२१ ॥ रसायनकलत्रं च सतां संगतिरेव च ॥ ६०१॥ वाति गन्धः विदश्चैव सप्रयुक्तरसायनाः । दृश्यन्ते जरया भग्ना नगा सुमनसां प्रतिवातं कथंचन । धर्मजस्तु मनुष्याणां वाति नागैरिवोत्तमैः ॥ ६२२ ॥ योऽर्थकामस्य वचनं प्रातिकूल्यान्न गन्धः समन्ततः ॥ ६०२ ॥ शयानं चानुशेते हि तिष्ठन्तं मृष्यते । शृणोति चानुकूलानि द्विषतां वशमेति सः चानुतिष्ठति । अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥ ६२३ ॥ लक्ष्म्या लक्ष्मीवतां लोके विकाशिन्या च किं ॥६०३ ॥ विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना तया । बन्धुभिश्च सुहृद्भिश्च विश्रब्धं या न भुज्यते ॥६२४॥ भाव्यम् । ऋजुमूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा त्याज्या | रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके । अभावे ॥६०४ ॥ यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं शयेत् । ज्ञातयस्तेषां न स्वातत्र्यं क्वचित् स्त्रियाः ॥ ६२५ ॥ लक्ष्मीअवसीदेत्सुदुर्बुद्धिरामो घट इवोदके ॥ ६०५॥ राजा धर्मश्च संतानः कीर्तिश्चायुष्यवैभवम् । वर्धते दयया नित्यं वेश्या यमश्चाग्निस्तस्करो बालयाचकौ । परदुःखं न जानन्ति राजन्भूतदयां कुरु ॥ ६२६ ॥ प्रतिदिवसं याति लयं अष्टमो प्रामकण्टकः ॥ ६०६ ॥ प्राणबद्रक्षयेद्भत्यान्वकाय- वसन्तवाताहतेव शिशिरश्रीः । बुद्धिर्बुद्धिमतामपि कुटुम्बमिव पोषयेत् । सदैकदिवसस्थार्थ यत्र स्थाद्रिपुसंगमः | भारस्य चिन्ताभिः ॥ ६२७ ॥ रम्या रामा यदि कुलवधू॥ ६०७ ॥ तं शोकवेगाभिहतं व्याधिः स्पृशति दारुणः । स्त्यागभोगाय वित्तं वक्त्रे वाणी सरलकविता केशवे चित्ततस्यात्मा संप्रमुढेत न शोकात्प्रमुच्यते ॥६०८॥ संवर्धितोऽपि वृत्तिः । सद्भिः सङ्गो वपुषि दृढता सत्कुले जन्म पुंसां

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524