Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 411
________________ ३९० सुभाषितरत्नभाण्डागारम् [७ प्रकरणम् wwwwwwwwwwwwwwwwwamrawr वैवखतस्तद्धरतेऽस्य सर्व मोघः श्रमो भवति हि क्रोधनस्य स्वच्छं पितृभ्यो जलम् । पूजार्थ परमेश्वरस्य विमल: ॥५०५॥ पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च । स्वाध्याययज्ञः परं क्षुद्वयाधेः फलमूलमस्ति शमनं क्लेशात्मकैः न तेषु निवसेत्याज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥ ५०६ ॥ किं धनैः ॥ ५२७ ॥ फलतीह पूर्वसुकृतं विद्यावन्तोऽपि भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च । भार्या कुलसमुद्भूताः । यस्य यदा विभवः स्यात्तस्य तदा दासतां धर्मफलावाश्य भार्या संतानहेतवे ॥ ५०७ ॥ ये यान्ति ॥ ५२८ ॥ सर्वनाशे च संजाते प्राणानामपि त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा । तेषु साधुषु वस्तव्यं संशये । अपि शत्रु प्रणम्योच्चै रक्षेत्प्राणान्धनानि च ॥५२९॥ स वासः श्रेष्ठ उच्यते ॥ ५०८ ॥ वध्यन्ते न ह्यविश्वस्ता प्रमाणाभ्यधिकस्यापि गण्डश्याममदच्युते । पदं मूर्ध्नि समाधत्ते शत्रुभिर्दुर्बला अपि । विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि केसरी मत्तदन्तिनः ॥ ५३० ॥ संचये च विनाशान्ते दुर्बलैः ॥ ५०९ ॥ पुरतः कृच्छकालस्य धीमान् जागर्ति भरणान्ते च जीविते । संयोगे च वियोगान्ते को नु विप्रपूरुषः । स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हि चित् णयेन्मनः ॥५३१॥ प्राप्त विद्यार्थशिल्पानां देशान्तरनिवासि॥ ५१० ॥ बन्धनानि खलु सन्ति बहूनि प्रेमरज नाम् । क्रोशमात्रोऽपि भूभागः शतयोजनवद्भवेत् ॥ ५३२॥ दृढबन्धनमुक्तम् । दारुभेदनिपुणोऽपि षडधिनिष्क्रियो सतां मतमतिक्रम्य योऽसतां वर्तते मते । कालेन व्यसनं भवति पङ्कजकोशे ॥ ५११ ॥ यस्तु कृच्छ्मनुप्राप्तं विचेता | प्राप्य पश्चात्ताप स गच्छति ॥ ५३३ ॥ पृथिवी रत्नसंपूर्णा नावबुध्यते । स कृच्छ्रकाले व्यथितो न श्रेयो विन्दते हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं महत् ॥ ५१२ ॥ ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु व्रजेत् ॥ ५३४ ॥ व्यथयन्ति परं चेतो मनोरथ गोषु च । वृन्तादिव फलं पक्कं धृतराष्ट्र पतन्ति ते शतेजेनाः। अनुष्ठानेविहीनाः स्युः कुलजा विधवा ॥ ५१३ ॥ यत्त सम्यगुपक्रान्तं कार्यमेति विपर्ययम् । ॥ ५३५ ॥ बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः। पुमांस्तत्रानुपालभ्यो दैवान्तरितपौरुषः ॥ ५१४ ॥ पुष्पे अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥ ५३६ ॥ गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् । इक्षौ गुडं तथा प्रदह्यमानास्तीक्ष्णेन नीचाः परयशोभिना । अशक्तास्तत्पदं देहे पश्यात्मानं विवेकतः ॥ ५१५ ॥ मुखं पद्मदलाकारं गन्तुमतो निन्दां प्रकुर्वते ॥ ५३७ ॥ फलं धर्मस्य विभवो वाक्यं चन्दनशीतलम् । हृदयं वह्निसदृशं त्रिविधं धूर्तलक्षणम् विभवस्य फलं सुखम् । सुखमूलं तु तन्वङ्गयो विना ताभिः ॥ ५१६ ॥ भार्या पतिं संप्रविश्य स यस्माज्जायते पुनः । कुतः सुखम् ॥ ५३८ ॥ वणिगालोक्य निजे हृदि जायायास्तद्धि जायात्वं पौराणाः कवयो विदुः ॥ ५१७ ॥ सोत्साहं परिचितग्रहीतारम् । हृष्यति तद्धनलुब्धो पुस्तकप्रत्ययाधीतं नाधीतं गुरुसंनिधौ । भ्राजते न यद्वत्पुत्रेण जातेन ॥ ५३९ ॥ बहुधा बहुभिः सार्ध सभामध्ये जारगर्भ इव स्त्रियाः ॥ ५१८ ॥ यस्य स्नेहो चिन्तिताः सुनिरूपिताः । न कथंचिद्विलीयन्ते विद्वद्भिश्चिभयं तस्य स्नेहो दुःखस्य भाजनम् । स्नेहमूलानि दुःखानि न्तिता नयाः ॥ ५४० ॥ श्यामा प्रिया केशव एव देवो तानि त्यक्त्वा वसेत्सुखम् ॥ ५१९ ॥ ब्राह्मणं ब्राह्मणो | मानो धनं मन्मथ एव धन्वी । वाणी सखी वारण एव वेद भर्ता वेद स्त्रियं तथा। अमात्य नृपतिर्वेद राजा | यानं कालो वसन्तः कवितैव विद्या ॥ ५४१ ॥ राजानमेव च ॥५२०॥ यस्य स्त्रीषु रतेः शक्तिीर्णशक्तिश्च | बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भोजने । देहेऽधिकबला शक्तिस्तस्यारोग्यं प्रचक्षते ॥५२१॥ भवन्ति । प्राणार्थमेते हि समाचरन्ति मतं सतां यन्न मतं प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनम् । ज्ञानाङ्कुशेन यदेषाम् ॥ ५४२ ॥ प्रायेण श्रीमतां लोके भोक्तुं शक्तिन कुर्वीत वश्यमिन्द्रियदन्तिनम् ॥ ५२२ ॥ प्रकुप्यत्यप्रतीकार्ये विद्यते । जीर्यन्त्यपि तु काष्ठानि दरिद्राणां महीपते खतेजस्तप्तचेतसाम् । शरणं मरणं त्यक्त्वा किमिवान्यद्य- ॥ ५४३ ॥ शत्रुणा योजयेच्छत्रु बलिना बलवत्तरम् । शोर्थिनाम् ॥ ५२३ ॥ सज्जमानमकार्येषु सुहृदो वार- स्वकार्याय यतो स्यात्काचित्पीडात्र तत्क्षये ॥ ५४४॥ यन्ति ये । सत्यं ते नैव सुहृदो गुरवो गुरवो हि ते प्रायः कन्दुकपातेनोत्पतत्यायः पतन्नपि । तथा त्वनार्यः ॥ ५२४ ॥ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । न पतति मृत्पिण्डपतनं यथा ॥ ५४५ ॥ बहूनामप्यसाराणां नामग्रहणादेव तस्य वारि प्रसीदति ॥ ५२५ ॥ प्राप्ते समवायो बलावहः । तृणैरावेष्ट्यते रज्जस्तया नागोऽपि भार्ये परित्राणं प्रीतिविश्रम्भभाजनम् । केन रत्नमिदं सृष्टं | बध्यते ॥ ५४६ ॥ वैषम्यमपि संप्राप्ता गोपायन्ति मित्रमित्यक्षरद्वयम् ॥५२६॥ सत्यं वक्तमशेषमस्ति । कुलस्त्रियः । आत्मानमात्मना सत्यो जितस्वर्गा न संशयः सुलभा वाणी मनोहारिणी दातुं दानवरं शरण्यमभयं ॥ ५४७ ॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524