Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
३८८
सुभाषितरत्नभाण्डागारम्
[ ७ प्रकरणम्
नीलोत्पलं कर्णे स्मरेणास्त्रं शरासवे । मयापि मरणे परिहस्यमानो मूलाङ्कुराद्यपि न जातु पुरस्करोति । व्यापत्सु चेतस्त्रयमेतत्समं कृतम् ॥ ४२६ ॥ धनक्षयः शिष्टगर्हा शास्त्रविटपी स फलं प्रसूय पुंसः किलैकपद एव सदाचारविवर्जनम् । ज्ञातिभिः पीडनं चैव द्यूतासक्तधियां लुनात्यलक्ष्मीम् ॥ ४४७ ॥ भैषज्यमेतदुःखस्य यदेतन्नामुनृणाम् ॥ ४२७ ॥ त्रासहेतोर्विनीतिस्तु क्रियते जीविता - चिन्तयेत् । चिन्त्यात्मानं हि न व्येति भूयश्चापि प्रवर्धते ॥ शया । पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे ॥ ४२८ ॥ ॥ ४४८ ॥ पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न, कारयेत् । निर्दहति कुलशेषं ज्ञातीनां वैरसंभवः क्रोधः । वनमिव मालाकार इवारामे न यथाङ्गारकारकः || ४४९ ॥ भक्त घनपवनाहततरुवरसंघट्टसंभवो दहनः ॥ ४२९ ॥ पयोमुचः द्वेषो जडे प्रीतिः सुरुचिर्गुरुलङ्घने । मुखे कटुकता नित्यं परीतापं हरन्त्येव शरीरिणाम् । नन्वात्मलाभो महतां धनिनां ज्वरिणामिव ॥ ४५० ॥ यत्संग्रहो रत्नमहौषधीनां परदुःखोपशान्तये ॥ ४३० ॥ त्यजेद्धर्मे दयाहीनं विद्याहीनं करोति सर्वव्यसनावसानम् । त्यागेन तद्यस्य भवेन्नमोऽस्तु गुरुं त्यजेत् । त्यजेत्क्रोधमुखीं भार्यो निःस्नेहान्बान्धवांस्त्य- | चित्रप्रभावाय धनाय तस्मै ॥ ४५१ ॥ उपकारं करोम्यस्य जेत् ॥ ४३१ ॥ त्यजेत संचयांस्तस्मात्तज्जान्क्लेशान्सहेत ममाप्येष करिष्यति । अयं चापि प्रतीकारो रामसुग्रीववा । नहि संचयवान्कश्चिदृश्यते निरुपद्रवः ॥ ४३२ ॥ योरिव ॥ ४५२ ॥ महाबलान्पश्य महानुभावान्प्रशास्य नौका च खलजिह्वा च प्रतिकूलप्रवर्तिनी । प्रतारणाय भूमिं धनधान्यपूर्णाम् । राज्यानि हित्वा विपुलांच लोकानां दारुणा केन निर्मिता ॥ ४३३ ॥ तलवद्दृश्यते भोगान्गतान्नरेन्द्रान्वशमन्तकस्य ॥ ४५३ ॥ यथा व्योम खद्योतो हव्यवाडिव । न चैवास्ति तलं व्यखिरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य । एवं खद्योते न हुताशनः ॥ ४३४ ॥ नोपभोगो न वा दानं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवहन्ति बन्धुना भरणं न वा । तथापि गुरुतां धत्ते नृणां संरक्षितं ॥ ४५४ ॥ फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते धनम् ॥ ४३५ ॥ द्वावेव कथितौ सद्भिः पन्थानौ वदतां अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक ॥ ४५५ ॥ यद् वर । अहिंसा चैव सत्यं च यत्र धर्मः प्रतिष्ठितः ॥ ४३६ विनाशो भूतानां दृश्यते कालचोदितः । तदा तृणोल्कया जायते जातरूपं वृत्तेन भद्रो व्यवहारेण प्रमाद्यन्ति नराः कालवशं गताः ॥ ४५६ ॥ प्रिया वा मधुरा साधुः । शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु वा तु स्वाम्येष्वेव विराजते । श्रीरक्षणे प्रमाणं तु वाचः सुहृदश्चारयश्च ॥ ४३७॥ निर्गुणस्य हृतं रूपं दुःशीलस्य सुनयकर्कशाः ॥ ४५७ ॥ महादेवो देवः सरिदपि च
॥
हतं कुलम् । असिद्धस्य हता विद्या अभोगेन हतं धनम् | सैवामरसरिगुहा एवागारं वसनमपि ता एव हरितः ।
।
।
॥ ४३८॥ दोग्ध्री धान्यं हिरण्यं च मही राज्ञा सुरक्षिता सुहृद्वा कालोऽयं व्रतमिदमदैन्यत्रतमिदं कियद्वा वक्ष्यामो नित्यं खेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥ ४३९ ॥ वटविटप एवास्तु दयिता ॥ ४५८ ॥ यथा तैलक्षयाद्दीपः मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म प्रहासमुपगच्छति । तथा कर्मक्षयाद्दैवं प्रहासमुपगच्छति कृत्वा । ददात्यमित्रेष्वभियाचितः स्वं तमात्मवन्तं ॥ ४५९ ॥ प्राप्य कार्य गरीयस्तु प्रियमुत्सृज्य प्रजहत्यनर्थाः ॥ ४४० ॥ यत्र सूक्तं दुरुक्तं च समं दूरतः । हितमेव हि बक्तव्यं सुहृदा मंत्रिणा सदा स्यान्मधुसूदन । न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायकः ॥ ४६० ॥ मत्या परीक्ष्य मेधावी बुद्ध्या संपाद्य ॥ ४४१ ॥ भिषजो भेषजं कर्तु कस्मादिच्छन्ति रोगिणाम् चासकृत् । श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत् यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥ ४४२ ॥ ॥ ४६१ ॥ यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् । मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिनत्ति तस्यां तस्यामवस्थायां तत्फलं समुपाश्नुते ॥ ४६२ ॥ वाक्यशल्येन अदृशं कण्टको यथा ॥ ४४३ ॥ यत्रोदकं भर्तारं किल या नारी छायेवानुगता सदा । अनुगच्छति तत्र वसन्ति हंसास्तथैव शुष्कं परिवर्जयन्ति । न गच्छन्तं तिष्ठन्तं चानुतिष्ठति ॥ ४६३ ॥ महान्तमप्यर्थम - हंसतुल्येन नरेण भाव्यं पुनस्त्यजन्ते पुनराश्रयन्ते ॥ ४४४ ॥ धर्मयुक्तं यः संत्यजत्यनपाकृष्ट एव । सुखं सुदुःखान्यवमुच्य भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । वञ्चनायां च शेते जीर्णो त्वचं सर्प इवावमुच्य ॥ ४६४ ॥ यस्य चित्तं लोकस्य स सुखेष्वेव जीर्यते ॥ ४४५ ॥ मृत्योर्वा द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण किं गृहमेतद्वै या ग्रामे वसतो रतिः । देवानामेष वै गोष्ठो जटाभस्मलेपनैः ॥ ४६५ || मदरक्तस्य हंसस्य कोकिलस यदरण्यमिति श्रुतिः ॥ ४४६ ॥ यः सर्वकालमबुधैः | शिखण्डिनः । हरन्ति न तथा वाचो यथा साधु
Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524