Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 407
________________ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम् | । । द्रुह्यति ॥३४३॥ सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा || सुमहान्भवेत् ॥ ३६४ ॥ नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा कामक्रोधौ वशे यस्य तेन लोकत्रयं जितम् ॥ ३४४ ॥ परं | विन्दते परम् । नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्व सुखी क्षिपति दोषेण वर्तमानः स्वयं तथा । यश्च क्रध्यत्यनीशानः भव ॥ ३६५ ॥ तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् । स च मूढतमो नरः || ३४५ ॥ धनानि जीवितं चैव परार्थे निवर्तते तदा तर्षः पापमन्तगतं यदा ॥ ३६६ ॥ दिवसे प्राज्ञ उत्सृजेत् । सन्निमित्तं वरं त्यागो विनाशे नियते सति संनिधानेन पिशुनप्रेरणा प्रभोः । ईर्ष्यालुना स्वैरिणीव ॥३४६॥ संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः । स श्रियो रक्षितुं यदि पार्यते ॥ ३६७॥ कर्मणः फलनिर्वृत्तिं स्वयमश्नाति भाजनं राजन् यश्चापत्सु न मुह्यति ॥ ३४७ ॥ परिचरि - कारकः । प्रत्यक्षं दृश्यते लोके कृतस्यापकृतस्य च ॥३६८॥ तव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् । यास्तेषां कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि । किं वा स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ ३४८ ॥ श्रीमङ्गला काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥ ३६९ ॥ उवींत्प्रभवति प्रागल्भ्यात्संप्रवर्धते । दाक्ष्यात्तु कुरुते मूलं संयमा- पतेश्च स्फटिकाश्मनश्च शीलोज्झितस्त्रीहृदयस्य चान्तः। असंत्प्रतितिष्ठति ॥ ३४९ ॥ पञ्चभिः संभृतः कायो यदि पञ्चत्व- निधानात्सतत स्थितीनामन्योन्यरागः कुरुते प्रवेशम् ||३७०॥ मागतः । कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ ३५० ॥ आत्मोत्कर्षे न मार्गेत परेषां परिनिन्दया । स्वगुणैरेव धनहेतोर्य ईहेत तस्यानीहा गरीयसी । भूयान्दोषो हि मार्गेत विप्रकर्षे पृथग्जनात् ॥ ३७१॥ कृतिनोऽपि प्रतीक्ष्यन्ते वित्तस्य यश्च धर्मस्तदाश्रयः ॥ ३५१ ॥ वाचाशौचं च मनसः सहायं कार्यसिद्धये । चक्षुष्मानपि नालोकाद्विना वस्तु न शौचमिन्द्रियनिग्रहः । सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम् पश्यति ॥ ३७२ ॥ किं देवकार्याणि नराधिपस्य कृत्वा विरोधं ॥ ३५२ ॥ हृष्यन्ति देवताः सर्वा गायन्ति ऋषयस्तथा विषयस्थितानाम् । तद्देवकार्ये जपयज्ञहोमा यस्याश्रुपाता न नृत्यन्ति पितरः सर्वे ह्यतिथौ गृहमागते || ३५३ ॥ दुर्वृत्तं पतन्ति राष्ट्रे ॥ ३७३ ॥ देयमार्तस्य शयनं स्थित श्रान्तस्य वा सुवृत्तं वा सर्वपापरतं तथा । भर्तारं तारयत्येव भार्या चासनम् । तृषितस्य च पानीयं क्षुधितस्य च भोजनम् धर्मेषु निष्ठा ॥ ३५४ ॥ न भिक्षा दुष्प्रापा पथि मम ॥ ३७४ ॥ राजन्रजन्युपाध्यायो देवी यच्छिक्षयेद्रहः । तत्र महारामचरिते फलैः संपूर्णा भूरपि मृगसुचर्मापि वसनम् प्रजागरः कर्तुमसर्वज्ञैर्न शक्यते ॥३७५॥ किं ते धनैर्बान्धवैसुखैर्वा दुःखैर्वा सदृशपरिपाकः खलु सदा त्रिनेत्रं कस्त्यक्त्वा वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि । आत्मानमधनलवमदान्धं प्रणमति ॥ ३५५ ॥ यद्यपि भ्रातरः क्रुद्धा न्विच्छ गुहां प्रविष्टं पितामहस्ते क्व गतः पिता च ॥३७६॥ भार्या वा कारणान्तरे । स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते न व्याधयो नापि यमः प्राप्तं श्रेयः प्रतीक्षते । यावदेव जनः ॥ ३५६ ॥ ललाटदेशे रुधिरं सवेद्यच्छूरस्य यस्य भवेत्कल्यस्तावच्छ्रेय: समाचरेत् ॥ ३७७ ॥ न व्याधिर्न वि प्रविशेच्च वक्रे। तत्सोमपानेन समं भवेच्च संग्रामयज्ञे विधिवत्प्र- तापस्तथान्यद्वापि भूतले । दुःखाय स्वशरीरोत्थं मौर्य - दिष्टम् ॥३५७|| मीनः स्नानपरः फणी पवनभुङ्- मेषश्च पर्णा- मेतद्यथा नृणाम् ॥ ३७८ ॥ सुखाद्बहुतरं दुःखं जीविते शनो गर्ते तिष्ठति मूषिकोऽपि विपिने सिंहो बको ध्यानवान् नास्ति संशयः । स्निग्धस्य चेन्द्रियार्थेषु मोहान्मरणमप्रियम् शश्वद्राम्यति चक्रिगौः परिचरन्दैवः सदा देवलः किं तेषां ॥ ३७९ ॥ सामुद्रास्तिमयो नृपाश्च सदृशा एके हतानम्भसः फलमस्ति तेन तपसा तद्भावशुद्धिं कुरु || ३५८ ॥ बाहुवीर्य स्वस्मादेव कणान्धनस्य जहतो जानन्ति ये दातृताम् । बलं राज्ञो ब्राह्मणो ब्रह्मविद्बली । रूपयौवनमाधुर्ये स्त्रीणां बल- सर्वस्मात्स्फुटलुण्ठिताद्वितरतो लेशान्किलान्येऽपि ये दुष्कामनुत्तमम् ॥३५९॥ नश्यतो युध्यतो वापि तावद्भवति जीवि - यस्थकुलस्य हन्त कलयन्त्यन्तर्हिताधायिताम् ॥ ३८० ॥ तम् । यावद्धाताऽसृजत्पूर्वं न यावन्मनसेप्सितम् ॥ ३६० ॥ सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च । पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि पर्यायशः सर्वमेते स्पृशन्ति तस्माद्वीरो न च हृष्येन्न शोचेत् जायात्वं यदस्यां जायते पुनः ॥ ३६९ ॥ दग्धं दग्धं त्यजति | ॥ ३८१ ॥ कृषिका रूपनाशाय अर्थनाशाय वाजिनः । न पुनः काञ्चनं कान्तिवर्ण छिन्नं छिन्न त्यजति न पुनः शालको गृहनाशाय सर्वनाशाय पावकः ॥ ३८२ ॥ स्वादुताभिक्षुदण्डम् । घृष्टं घृष्टं त्यजति न पुनश्चन्दनं चारु- एको बहूनां मूर्खाणां मध्ये निपतितो बुधः । पद्मः पयगन्धं प्राणान्तेऽपि प्रकृति विकृतिर्जायते नोत्तमानाम् ॥३६२॥ स्तरङ्गाणामिव विप्लवते ध्रुवम् ॥ ३८३ ॥ निजानुत्पततः नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः । येषां भुवनलाभेऽपि शत्रून्पञ्च पञ्चप्रयोजनान् । यो मोहान्न निगृह्णाति निःसीमानो मनोरथाः ॥ ३६३ ॥ छादयित्वात्मभावं हि तमापद्रसते नरम् ॥ ३८४ ॥ ज्ञानं सतां मानमदादिनाशनं चला हि शठबुद्धयः । प्रहरन्ति च रन्ध्रेषु सोऽनर्थः केषांचिदेतन्मदमानकारणम् । स्थानं विविक्तं यमिनां । ३८६

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524