Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
संकीर्णप्रकरणम्
.
३८५
दिग्वल्कलादौ सति किं टुकूलैः ॥ ३०७ ॥ भूतैराक्रम्य- यान्वितं वातघ्नं कफनाशनं कृमिहरं दौर्गन्ध्यदोषापहम् । माणोऽपि धीरो दैववशानुगैः । तद्विद्वान्न चलेन्मार्गादन्व- वक्रस्याभरणं मलापहरणं कामामिसंदीपनं ताम्बूलस्य सखे शिक्ष क्षितेव्रतम ॥३०८प्राणवत्त्यैव संतष्येन्मनिवेन्द्रिय- त्रयोदश गुणाः स्वर्गेऽप्यमी दलभाः ॥ ३२५ ॥ यः पित्रा प्रियैः । ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥३०९॥ समुपात्तानि धनवीर्ययशांसि वै । न्यूनतां नयति प्राज्ञस्तमाहुः गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति ॥ न तेषु युज्यते देही पुरुषाधमम् ॥३२६॥ भोगा भङ्गुरवृत्तयो बहुविधास्तरेव चायं गोभिर्गा इव गोपतिः ॥३१०॥ महीयसां पादरजोऽभिषेकं भवस्तत्कस्येह कृते परिभ्रमथ रे लोकाः कृतं चेष्टितैः । निष्किश्चनानां न वृणीत यावत् ॥३११॥ नवनीतोपमा वाणी आशापाशशतोपशान्तिविशदं चेतः समाधीयतां काम्योकरुणाकोमलं मनः । धर्मवीजप्रसूतानामेतत्प्रत्यक्षलक्षणम् त्पत्तिवशे स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥ ३२७ ॥ लज्जा ॥ ३१२ ॥ कोकिलानां खरो रूपं नारीरूपं पतिव्रता । गुणौघजननी जननीमिव खामत्यन्तशुद्धहृदयामनुवर्तमानाः। विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥३१३ ॥ तेजस्विनः सुखमसूनपि संत्यजन्ति सत्यव्रतव्यसनिनो न पुनः किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीति- प्रतिज्ञाम् ॥ ३२८ ॥ शीघ्रकृत्येषु कार्येषु नरो यदि विलसशंकितेन । सिंहवतं चरत गच्छत मा विषादं काकोऽपि म्बते । तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥ ३२९॥ जीवति चिरं च बलिं च भुक्ते ॥ ३१४ ॥ तन्मंगलं यत्र आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः । अर्थतः पुरुषो मनः प्रसन्न तज्जीवनं यन्न परस्य सेवा। तदार्जितं यत्स्व- नारी या नारी साऽर्थतः पुमान् ॥ ३३०॥ दक्षता भद्रता जनेन भुक्तं तद्वर्जितं यत्समरे रिपूणाम् ॥ ३१५॥ वेदादि- दाढ्यै क्षान्तिः क्लेशसहिष्णुता । संतोषः शीलमुत्साहो मण्डशास्त्रमखिलं प्रपठन्तु लोकाः कुर्वन्तु नाम सततं क्षितिपाल- यन्त्यनुजीविनम् ॥ ३३१ ॥ यदुपात्तं यशः पित्रा धनं सेवाम् । उग्रं तपः प्रतिदिनं प्रतिसाधयन्तु न श्रीस्तथापि च वीर्यमथापि वा । तन्न हापयते यस्तु स नरो मध्यमः भजत्यतिभाग्यहीनम् ॥ ३१६॥ त्यक्त्वालसान्दैवपगमन स्मृतः ॥ ३३२ ॥ प्रियमेवाभिधातव्यं नित्यं सत्सु द्विषत्सु ध्यान् उत्थानयुक्तान्पुरुषाद्धि लक्ष्मीः। अन्विष्य यत्नाद्वृणुया
च । शिखीव केकामधुरः प्रियवाक्कस्य न प्रियः ॥ ३३३ ॥
राज्ञो विपद्वन्धुवियोगदुःखं देशच्युतिर्दुर्गममार्गखेदः । नृपेन्द्र तस्मात्सदोत्थानवता हि भाव्यम् ॥ ३१७ ॥ नित्यं छेदस्तृणानां धरणिविलिखनं पादयोश्चापमार्दिन्तानाम
आस्वाद्यतेऽस्याः कटु निष्फलायाः फलं मयैतच्चिरजीवितायाः ल्पशौचं मलिनवसनता रूक्षता मूर्धजानाम् । द्वैसंध्ये चापि
॥ ३३४ ॥ वीतव्यसनमश्रान्तं महोत्साहं महामतिम् । निद्रा विवसनशयनं ग्रासहासातिरेकः खांगे पीठे च वाद्य
प्रविशन्ति सदा लक्ष्म्यः सरित्पतिमिवापगाः ॥ ३३५॥ हरति धनपतेः केशवस्यापि लक्ष्मीम् ॥ ३१८ ॥ कुचेलिनं
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्रैव
निधनं यान्ति काकाः कापुरुषा मृगाः ॥३३६॥ के वान दन्तमलोपधारिणं बह्वाशिन निष्ठुरवाक्यभाषिणम् । सूर्योदये हस्तमयेऽपि शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥३१९॥
सन्ति तामरसावतंसा हंसावलीवलयिनो जलसंनिवेशाः ।
किं चातकः फलमपेक्ष्य सवज्रपातां पौरंदरीमुपगतो नवतद्वीर्यादधिकं यस्तु पुनन्यत्स्वशक्तितः । निष्पादयति तं
वारिधाराम् ॥३३७॥ मानमुद्वहतः पुंसो वरमापत्पदे पदे । प्राज्ञाः प्रवदन्ति नरोत्तमम् ॥३२०॥ भिक्षाशी जनमध्यसङ्ग- मानहीनं सुरैः सार्धं विमानमपि संत्यजेत् ॥ ३३८ ॥ रहितः स्वायत्तचेष्टः सदा दानादानविरक्तमार्गनिरतः कश्चि-,
| पुनराः पुनर्वित्तं पुनः क्षेत्रं पुनः पुनः । पुनः शुभाशुमं त्तपस्वी स्थितः। रथ्याकीर्णविशीर्णजीर्णवसनैरास्यूतकन्थाधरो कर्म शरीरं न पुनः पुनः॥ ३३९॥ रथः शरीर पुरुषस निर्मानो निरहंकृतिः शमसुधाभोगैकबद्धस्पृहः ॥ ३२१॥ राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः। तैरप्रमत्तः कुशली रोहते सायकैर्विदं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्सं सदश्वैर्दान्तः सुखं याति रथीव धीरः ॥ ३४० ॥ विधात्रा न संरोहति वाक्क्षतम् ॥ ३२२ ॥ शय्या शैलशिला गृहं रचिता रेखा ललाटेऽक्षरमालिका । न तां मार्जयितुं शक्तः गिरिगुहा वस्त्रं तरूणां त्वचः सारंगाः सुहृदो ननु क्षितिरुहां स्वबुद्ध्याप्यतिपण्डितः ॥३४१॥ सत्यं जना वच्मि न पक्षवृत्तिः फलैः कोमलैः । येषां नैझरिणाम्बु पानमुचितं रत्यै | पाताल्लोकेषु सर्वेषु च तथ्यमेतत् । नान्यन्मनोहारि नितम्बिच विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यैर्बद्धो न नीभ्यो दुःखस्य हेतुर्न च कश्चिदन्यः॥३४२॥ एकं भूमिपतिः सेवाञ्जलिः ॥३२३॥ स्वामिनि गुणान्तरज्ञे गुणवति भृत्येs- करोति सचिवं राज्ये प्रधानं यदा तं मोहाच्छ्रयते मदः स नुवर्तिनि कलत्रे । मित्रे चानुपचर्ये निवेद्य दुःखं सुखी च मदादास्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये भवति ॥ ३२४ ॥ ताम्बूलं कटु तिक्तमिश्रमधुरं क्षारं कषा- तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेःप्राणेष्वमि
४९ सु. र. भां.
Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524