Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 410
________________ संकीर्णप्रकरणम् ३८९ । विपश्चिताम् ॥ ४६६ ॥ प्राज्ञो वा यदि वा मूर्खः सधनो नाश्नन्ति पितरो देवाः क्षुद्रस्य वृषलीपतेः । भा .. निर्धनोऽपि वा। सर्वः कालवशं याति शुभाशुभसमन्वितः | नानन्ति यस्य चोपपतिर्गृहे ॥ ४८६॥ सङ्गं त्यजेत मिथुन: ॥ ४६७ ॥ यदा शरीरस्य शरीरिणश्च पृथक्त्वमेकान्तत | व्रतिनां मुमुक्षुः सर्वात्मना न विसृजेद्बहिरिन्द्रियाणि । एव भावि । आहार्ययोगेण वियुज्यमानः परेण को नाम | एकश्चरत्रहसि चित्तमनन्त ईशे युञ्जीत तद्रतिषु साधुषु. भवेद्विषादी ॥ ४६८ ॥ मधुरेणदृशां मानं मधुरेण चेत्प्रसङ्गः ॥ ४८७ ॥ धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च सुगन्धिना । सहकारोद्गमेनैव शब्दशेष करिष्यति | दूरं गतं पृथ्वी वन्ध्यफला जनः कपटिनो लौल्ये स्थिता ॥ ४६९ ॥ तद्भावभावनिरता तत्संयोगपरायणा । तमेव ब्राह्मणाः। माः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना भूयो भर्तारं सा प्रेत्याप्यनुगच्छति ॥ ४७० ॥ उन्नता हा कष्टं खलु जीवितं कलियुगे धन्या जना ये मूर्खश्चिरायुजीतोऽपि तस्माज्जातमृतो वरः । मृतः स स्मृताः ॥ ४८८ ॥ यस्मिन्यदा पुष्करनाभमायया दुरन्तया चाल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ४७१ ॥ प्राकृतो र | स्पृष्टधियः पृथग्यशः । कुर्वन्ति तत्र ह्यनुकम्पया कृपां हि प्रशंसन्वा निन्दन्वा किं करिष्यति । वने काक | न साधवो दैवबलात्कृते क्रमम् ॥ ४८९॥ यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी ॥ खदारतुष्टः इवाबुद्धिर्वाशमानो निरर्थकम् ॥ ४७२ ॥ यस्मिन्यथा परदारवर्जितो न तस्य लोके भयमस्ति किंचित् ॥ ४९० ॥ वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः । मायाचारो अतः कवि मसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः । मायया बाधितव्यः साध्वाचारः साधुना प्रत्युपेयः सिद्धेऽन्यथार्थे न यतेत भूयः परिश्रमं तत्र समीक्षमाणः ॥ ४७३ ॥ मयाखोपकृतं पूर्व ममाप्येष करिष्यति । इति |॥ ४९१ ॥ भयं प्रमत्तस्य वनेष्वपि स्याद्यतः स आस्ते सह यः क्रियते संधिः प्रतीकारः स उच्यते ॥ ४७४ ॥ | षट्सपत्नः । जितेन्द्रियस्यात्मरतेव॒धस्य गृहाश्रमः किं नु युगान्ते चलते मेरुः कल्पान्ते सप्त सागराः । साधवः | ३२ करोत्यवद्यम् ॥ ४९२ ॥ यत्र नार्यस्तु पूज्यन्ते रमन्ते प्रतिपन्नार्थान्न चलन्ति कदाचन ॥ ४७५ ॥ भवने सुहृदा तत्र देवताः। यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफला: यस समागच्छन्ति नित्यशः । चित्ते च सौख्येन न | क्रियाः ॥ ४९३ ॥ पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही । किंचित्सदृशं भुवि ॥ ४७६ ॥ वाणक्प्रमादा मृतकश्च एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥ ४९४ ॥ मानी भिक्षुविलासी बधनश्च कामी । वराङ्गना यस्य कृत्यं न जानन्ति मन्त्रं वा मत्रितं परे । कृतमेवास्थ चाप्रियवादिनी च न ते च कर्माणि समारभन्ते जानन्ति स वै पण्डित उच्यते ॥ ४९५ ॥ ममत्वं हि न ॥ ४७७ ॥ चिंतासहस्रेषु च तेषु मध्ये चिंताश्चतस्रोऽप्यसि- कर्तव्यमैश्वर्ये वा धनेऽपि वा । पूर्वावाप्तं हरन्त्यन्ये धारतुल्याः । नीचापमानं क्षुधितं कलत्रं भार्या विरक्ता राजधर्म हि तं विदुः ॥ ४९६ ॥ प्रज्ञावांस्त्वेव पुरुषः सहजोपरोधः ॥ ४७८ ॥ कान्तावियोगः खजनापमान | संयुक्तः परया धिया । उदयास्तमनज्ञो हि न हृष्यति न ऋणस्य शेषः कुजनस्य सेवा । दारिद्यभावाद्विमुखाश्च मित्रा | शोचति ॥ ४९७ ॥ यस्य पुत्रो वशीभूतो भार्य विनाग्निना पञ्च दहन्ति सीवाः ॥ ४७९ ॥ यदा न योगोप- छम्दानुगामिनी । विभवे यश्च संतुष्टस्तस्य वर्ग इहैव हि चितासु चेतो मायासु मिद्धस्य विषजतेऽङ्ग । अनन्यहेतु- ॥ ४९८ ॥ भोक्तं पुरुषकारेण दुष्टस्त्रियमिव श्रियम् । ध्वथ मे गतिः स्यादात्यन्तिको यत्र न मृत्युहासः ॥ ४८०॥ | व्यवसायं सदैवेच्छेन्न हि क्लीबवदाचरेत् ॥ ४९९ ॥ मार्दवं गृहेश्वरी सद्गुणभूषितां शुभां पङ्ग्वन्धयोगेन पतिं समेताम् । सर्वभूतानामनसूया क्षमा धृतिः । आयुष्याणि बुधा न लालयेत्पूरयेन्नैव कामं स किं पुमान्न पुमान्मे मृतोऽस्ति पाहुमित्राणां चापि मानना ॥ ५०० ॥ पुनामो ॥ ४८१ ॥ योषिद्धिरण्याभरणाम्बरादिद्रव्येषु मायारचितेषु नरकाद्यस्मात्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः मूढः ॥ प्रलोभितात्मा युपभोगबुद्ध्या पतङ्गवन्नश्यति नष्टदृष्टिः स्वयमेव स्वयंभुवा ॥ ५०१॥ यस्य भार्या गृहे नास्ति ॥ ४८२ ॥ एकान्तशीलस्स दृढव्रतस्य सर्वेन्द्रियप्रीतिनि- साध्वी च प्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं वर्तकस्य । अध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिं तथा गृहम् ॥ ५०२ ॥ भस्मना शुध्यते कांसं ताम्रमम्लेन सकस ॥ ४८३ ॥ न शब्दशास्त्रे निरतस्य मोक्षो न वर्णसङ्गे शुध्यति । रजसा शुध्यते नारी नदी वेगेन शुध्यति ॥५०३॥ निरतस्य चैव । न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे मा वनं छिन्धि सव्याघ्रं मा व्याघ्रा नीनशन् वनात् । रतस्य ॥४८४॥ बालातपः प्रेतधूमः स्त्री वृद्धा तरुणं दधि। वनं हि रक्ष्यते व्याङ्ग्राघात्रक्षति काननम् ॥ ५०४ ॥ आयुष्कामो न सेवेत तथा संमार्जनी रजः ॥ ४८५ ॥ यत्क्रोधनो यजति यद्ददाति यद्वा तपस्तप्यति यजुहोति ।

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524