________________
संकीर्णप्रकरणम्
३८९
।
विपश्चिताम् ॥ ४६६ ॥ प्राज्ञो वा यदि वा मूर्खः सधनो नाश्नन्ति पितरो देवाः क्षुद्रस्य वृषलीपतेः । भा .. निर्धनोऽपि वा। सर्वः कालवशं याति शुभाशुभसमन्वितः | नानन्ति यस्य चोपपतिर्गृहे ॥ ४८६॥ सङ्गं त्यजेत मिथुन: ॥ ४६७ ॥ यदा शरीरस्य शरीरिणश्च पृथक्त्वमेकान्तत | व्रतिनां मुमुक्षुः सर्वात्मना न विसृजेद्बहिरिन्द्रियाणि । एव भावि । आहार्ययोगेण वियुज्यमानः परेण को नाम | एकश्चरत्रहसि चित्तमनन्त ईशे युञ्जीत तद्रतिषु साधुषु. भवेद्विषादी ॥ ४६८ ॥ मधुरेणदृशां मानं मधुरेण चेत्प्रसङ्गः ॥ ४८७ ॥ धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च सुगन्धिना । सहकारोद्गमेनैव शब्दशेष करिष्यति | दूरं गतं पृथ्वी वन्ध्यफला जनः कपटिनो लौल्ये स्थिता ॥ ४६९ ॥ तद्भावभावनिरता तत्संयोगपरायणा । तमेव ब्राह्मणाः। माः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना भूयो भर्तारं सा प्रेत्याप्यनुगच्छति ॥ ४७० ॥ उन्नता हा कष्टं खलु जीवितं कलियुगे धन्या जना ये मूर्खश्चिरायुजीतोऽपि तस्माज्जातमृतो वरः । मृतः स स्मृताः ॥ ४८८ ॥ यस्मिन्यदा पुष्करनाभमायया दुरन्तया चाल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ४७१ ॥ प्राकृतो र
| स्पृष्टधियः पृथग्यशः । कुर्वन्ति तत्र ह्यनुकम्पया कृपां हि प्रशंसन्वा निन्दन्वा किं करिष्यति । वने काक
| न साधवो दैवबलात्कृते क्रमम् ॥ ४८९॥ यो धर्मशीलो
जितमानरोषो विद्याविनीतो न परोपतापी ॥ खदारतुष्टः इवाबुद्धिर्वाशमानो निरर्थकम् ॥ ४७२ ॥ यस्मिन्यथा
परदारवर्जितो न तस्य लोके भयमस्ति किंचित् ॥ ४९० ॥ वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः । मायाचारो
अतः कवि मसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः । मायया बाधितव्यः साध्वाचारः साधुना प्रत्युपेयः
सिद्धेऽन्यथार्थे न यतेत भूयः परिश्रमं तत्र समीक्षमाणः ॥ ४७३ ॥ मयाखोपकृतं पूर्व ममाप्येष करिष्यति । इति
|॥ ४९१ ॥ भयं प्रमत्तस्य वनेष्वपि स्याद्यतः स आस्ते सह यः क्रियते संधिः प्रतीकारः स उच्यते ॥ ४७४ ॥
| षट्सपत्नः । जितेन्द्रियस्यात्मरतेव॒धस्य गृहाश्रमः किं नु युगान्ते चलते मेरुः कल्पान्ते सप्त सागराः । साधवः |
३२ करोत्यवद्यम् ॥ ४९२ ॥ यत्र नार्यस्तु पूज्यन्ते रमन्ते प्रतिपन्नार्थान्न चलन्ति कदाचन ॥ ४७५ ॥ भवने सुहृदा तत्र देवताः। यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफला: यस समागच्छन्ति नित्यशः । चित्ते च सौख्येन न
| क्रियाः ॥ ४९३ ॥ पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही । किंचित्सदृशं भुवि ॥ ४७६ ॥ वाणक्प्रमादा मृतकश्च एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥ ४९४ ॥ मानी भिक्षुविलासी बधनश्च कामी । वराङ्गना यस्य कृत्यं न जानन्ति मन्त्रं वा मत्रितं परे । कृतमेवास्थ चाप्रियवादिनी च न ते च कर्माणि समारभन्ते जानन्ति स वै पण्डित उच्यते ॥ ४९५ ॥ ममत्वं हि न ॥ ४७७ ॥ चिंतासहस्रेषु च तेषु मध्ये चिंताश्चतस्रोऽप्यसि- कर्तव्यमैश्वर्ये वा धनेऽपि वा । पूर्वावाप्तं हरन्त्यन्ये धारतुल्याः । नीचापमानं क्षुधितं कलत्रं भार्या विरक्ता राजधर्म हि तं विदुः ॥ ४९६ ॥ प्रज्ञावांस्त्वेव पुरुषः सहजोपरोधः ॥ ४७८ ॥ कान्तावियोगः खजनापमान | संयुक्तः परया धिया । उदयास्तमनज्ञो हि न हृष्यति न ऋणस्य शेषः कुजनस्य सेवा । दारिद्यभावाद्विमुखाश्च मित्रा | शोचति ॥ ४९७ ॥ यस्य पुत्रो वशीभूतो भार्य विनाग्निना पञ्च दहन्ति सीवाः ॥ ४७९ ॥ यदा न योगोप- छम्दानुगामिनी । विभवे यश्च संतुष्टस्तस्य वर्ग इहैव हि चितासु चेतो मायासु मिद्धस्य विषजतेऽङ्ग । अनन्यहेतु- ॥ ४९८ ॥ भोक्तं पुरुषकारेण दुष्टस्त्रियमिव श्रियम् । ध्वथ मे गतिः स्यादात्यन्तिको यत्र न मृत्युहासः ॥ ४८०॥ | व्यवसायं सदैवेच्छेन्न हि क्लीबवदाचरेत् ॥ ४९९ ॥ मार्दवं गृहेश्वरी सद्गुणभूषितां शुभां पङ्ग्वन्धयोगेन पतिं समेताम् । सर्वभूतानामनसूया क्षमा धृतिः । आयुष्याणि बुधा न लालयेत्पूरयेन्नैव कामं स किं पुमान्न पुमान्मे मृतोऽस्ति पाहुमित्राणां चापि मानना ॥ ५०० ॥ पुनामो ॥ ४८१ ॥ योषिद्धिरण्याभरणाम्बरादिद्रव्येषु मायारचितेषु नरकाद्यस्मात्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः मूढः ॥ प्रलोभितात्मा युपभोगबुद्ध्या पतङ्गवन्नश्यति नष्टदृष्टिः स्वयमेव स्वयंभुवा ॥ ५०१॥ यस्य भार्या गृहे नास्ति ॥ ४८२ ॥ एकान्तशीलस्स दृढव्रतस्य सर्वेन्द्रियप्रीतिनि- साध्वी च प्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं वर्तकस्य । अध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिं तथा गृहम् ॥ ५०२ ॥ भस्मना शुध्यते कांसं ताम्रमम्लेन सकस ॥ ४८३ ॥ न शब्दशास्त्रे निरतस्य मोक्षो न वर्णसङ्गे शुध्यति । रजसा शुध्यते नारी नदी वेगेन शुध्यति ॥५०३॥ निरतस्य चैव । न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे मा वनं छिन्धि सव्याघ्रं मा व्याघ्रा नीनशन् वनात् । रतस्य ॥४८४॥ बालातपः प्रेतधूमः स्त्री वृद्धा तरुणं दधि। वनं हि रक्ष्यते व्याङ्ग्राघात्रक्षति काननम् ॥ ५०४ ॥ आयुष्कामो न सेवेत तथा संमार्जनी रजः ॥ ४८५ ॥ यत्क्रोधनो यजति यद्ददाति यद्वा तपस्तप्यति यजुहोति ।