SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३९० सुभाषितरत्नभाण्डागारम् [७ प्रकरणम् wwwwwwwwwwwwwwwwwamrawr वैवखतस्तद्धरतेऽस्य सर्व मोघः श्रमो भवति हि क्रोधनस्य स्वच्छं पितृभ्यो जलम् । पूजार्थ परमेश्वरस्य विमल: ॥५०५॥ पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च । स्वाध्याययज्ञः परं क्षुद्वयाधेः फलमूलमस्ति शमनं क्लेशात्मकैः न तेषु निवसेत्याज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥ ५०६ ॥ किं धनैः ॥ ५२७ ॥ फलतीह पूर्वसुकृतं विद्यावन्तोऽपि भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च । भार्या कुलसमुद्भूताः । यस्य यदा विभवः स्यात्तस्य तदा दासतां धर्मफलावाश्य भार्या संतानहेतवे ॥ ५०७ ॥ ये यान्ति ॥ ५२८ ॥ सर्वनाशे च संजाते प्राणानामपि त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा । तेषु साधुषु वस्तव्यं संशये । अपि शत्रु प्रणम्योच्चै रक्षेत्प्राणान्धनानि च ॥५२९॥ स वासः श्रेष्ठ उच्यते ॥ ५०८ ॥ वध्यन्ते न ह्यविश्वस्ता प्रमाणाभ्यधिकस्यापि गण्डश्याममदच्युते । पदं मूर्ध्नि समाधत्ते शत्रुभिर्दुर्बला अपि । विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि केसरी मत्तदन्तिनः ॥ ५३० ॥ संचये च विनाशान्ते दुर्बलैः ॥ ५०९ ॥ पुरतः कृच्छकालस्य धीमान् जागर्ति भरणान्ते च जीविते । संयोगे च वियोगान्ते को नु विप्रपूरुषः । स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हि चित् णयेन्मनः ॥५३१॥ प्राप्त विद्यार्थशिल्पानां देशान्तरनिवासि॥ ५१० ॥ बन्धनानि खलु सन्ति बहूनि प्रेमरज नाम् । क्रोशमात्रोऽपि भूभागः शतयोजनवद्भवेत् ॥ ५३२॥ दृढबन्धनमुक्तम् । दारुभेदनिपुणोऽपि षडधिनिष्क्रियो सतां मतमतिक्रम्य योऽसतां वर्तते मते । कालेन व्यसनं भवति पङ्कजकोशे ॥ ५११ ॥ यस्तु कृच्छ्मनुप्राप्तं विचेता | प्राप्य पश्चात्ताप स गच्छति ॥ ५३३ ॥ पृथिवी रत्नसंपूर्णा नावबुध्यते । स कृच्छ्रकाले व्यथितो न श्रेयो विन्दते हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं महत् ॥ ५१२ ॥ ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु व्रजेत् ॥ ५३४ ॥ व्यथयन्ति परं चेतो मनोरथ गोषु च । वृन्तादिव फलं पक्कं धृतराष्ट्र पतन्ति ते शतेजेनाः। अनुष्ठानेविहीनाः स्युः कुलजा विधवा ॥ ५१३ ॥ यत्त सम्यगुपक्रान्तं कार्यमेति विपर्ययम् । ॥ ५३५ ॥ बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः। पुमांस्तत्रानुपालभ्यो दैवान्तरितपौरुषः ॥ ५१४ ॥ पुष्पे अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥ ५३६ ॥ गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् । इक्षौ गुडं तथा प्रदह्यमानास्तीक्ष्णेन नीचाः परयशोभिना । अशक्तास्तत्पदं देहे पश्यात्मानं विवेकतः ॥ ५१५ ॥ मुखं पद्मदलाकारं गन्तुमतो निन्दां प्रकुर्वते ॥ ५३७ ॥ फलं धर्मस्य विभवो वाक्यं चन्दनशीतलम् । हृदयं वह्निसदृशं त्रिविधं धूर्तलक्षणम् विभवस्य फलं सुखम् । सुखमूलं तु तन्वङ्गयो विना ताभिः ॥ ५१६ ॥ भार्या पतिं संप्रविश्य स यस्माज्जायते पुनः । कुतः सुखम् ॥ ५३८ ॥ वणिगालोक्य निजे हृदि जायायास्तद्धि जायात्वं पौराणाः कवयो विदुः ॥ ५१७ ॥ सोत्साहं परिचितग्रहीतारम् । हृष्यति तद्धनलुब्धो पुस्तकप्रत्ययाधीतं नाधीतं गुरुसंनिधौ । भ्राजते न यद्वत्पुत्रेण जातेन ॥ ५३९ ॥ बहुधा बहुभिः सार्ध सभामध्ये जारगर्भ इव स्त्रियाः ॥ ५१८ ॥ यस्य स्नेहो चिन्तिताः सुनिरूपिताः । न कथंचिद्विलीयन्ते विद्वद्भिश्चिभयं तस्य स्नेहो दुःखस्य भाजनम् । स्नेहमूलानि दुःखानि न्तिता नयाः ॥ ५४० ॥ श्यामा प्रिया केशव एव देवो तानि त्यक्त्वा वसेत्सुखम् ॥ ५१९ ॥ ब्राह्मणं ब्राह्मणो | मानो धनं मन्मथ एव धन्वी । वाणी सखी वारण एव वेद भर्ता वेद स्त्रियं तथा। अमात्य नृपतिर्वेद राजा | यानं कालो वसन्तः कवितैव विद्या ॥ ५४१ ॥ राजानमेव च ॥५२०॥ यस्य स्त्रीषु रतेः शक्तिीर्णशक्तिश्च | बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भोजने । देहेऽधिकबला शक्तिस्तस्यारोग्यं प्रचक्षते ॥५२१॥ भवन्ति । प्राणार्थमेते हि समाचरन्ति मतं सतां यन्न मतं प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनम् । ज्ञानाङ्कुशेन यदेषाम् ॥ ५४२ ॥ प्रायेण श्रीमतां लोके भोक्तुं शक्तिन कुर्वीत वश्यमिन्द्रियदन्तिनम् ॥ ५२२ ॥ प्रकुप्यत्यप्रतीकार्ये विद्यते । जीर्यन्त्यपि तु काष्ठानि दरिद्राणां महीपते खतेजस्तप्तचेतसाम् । शरणं मरणं त्यक्त्वा किमिवान्यद्य- ॥ ५४३ ॥ शत्रुणा योजयेच्छत्रु बलिना बलवत्तरम् । शोर्थिनाम् ॥ ५२३ ॥ सज्जमानमकार्येषु सुहृदो वार- स्वकार्याय यतो स्यात्काचित्पीडात्र तत्क्षये ॥ ५४४॥ यन्ति ये । सत्यं ते नैव सुहृदो गुरवो गुरवो हि ते प्रायः कन्दुकपातेनोत्पतत्यायः पतन्नपि । तथा त्वनार्यः ॥ ५२४ ॥ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । न पतति मृत्पिण्डपतनं यथा ॥ ५४५ ॥ बहूनामप्यसाराणां नामग्रहणादेव तस्य वारि प्रसीदति ॥ ५२५ ॥ प्राप्ते समवायो बलावहः । तृणैरावेष्ट्यते रज्जस्तया नागोऽपि भार्ये परित्राणं प्रीतिविश्रम्भभाजनम् । केन रत्नमिदं सृष्टं | बध्यते ॥ ५४६ ॥ वैषम्यमपि संप्राप्ता गोपायन्ति मित्रमित्यक्षरद्वयम् ॥५२६॥ सत्यं वक्तमशेषमस्ति । कुलस्त्रियः । आत्मानमात्मना सत्यो जितस्वर्गा न संशयः सुलभा वाणी मनोहारिणी दातुं दानवरं शरण्यमभयं ॥ ५४७ ॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy