SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ संकीर्णप्रकरणम् . ३८५ दिग्वल्कलादौ सति किं टुकूलैः ॥ ३०७ ॥ भूतैराक्रम्य- यान्वितं वातघ्नं कफनाशनं कृमिहरं दौर्गन्ध्यदोषापहम् । माणोऽपि धीरो दैववशानुगैः । तद्विद्वान्न चलेन्मार्गादन्व- वक्रस्याभरणं मलापहरणं कामामिसंदीपनं ताम्बूलस्य सखे शिक्ष क्षितेव्रतम ॥३०८प्राणवत्त्यैव संतष्येन्मनिवेन्द्रिय- त्रयोदश गुणाः स्वर्गेऽप्यमी दलभाः ॥ ३२५ ॥ यः पित्रा प्रियैः । ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥३०९॥ समुपात्तानि धनवीर्ययशांसि वै । न्यूनतां नयति प्राज्ञस्तमाहुः गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति ॥ न तेषु युज्यते देही पुरुषाधमम् ॥३२६॥ भोगा भङ्गुरवृत्तयो बहुविधास्तरेव चायं गोभिर्गा इव गोपतिः ॥३१०॥ महीयसां पादरजोऽभिषेकं भवस्तत्कस्येह कृते परिभ्रमथ रे लोकाः कृतं चेष्टितैः । निष्किश्चनानां न वृणीत यावत् ॥३११॥ नवनीतोपमा वाणी आशापाशशतोपशान्तिविशदं चेतः समाधीयतां काम्योकरुणाकोमलं मनः । धर्मवीजप्रसूतानामेतत्प्रत्यक्षलक्षणम् त्पत्तिवशे स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥ ३२७ ॥ लज्जा ॥ ३१२ ॥ कोकिलानां खरो रूपं नारीरूपं पतिव्रता । गुणौघजननी जननीमिव खामत्यन्तशुद्धहृदयामनुवर्तमानाः। विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥३१३ ॥ तेजस्विनः सुखमसूनपि संत्यजन्ति सत्यव्रतव्यसनिनो न पुनः किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीति- प्रतिज्ञाम् ॥ ३२८ ॥ शीघ्रकृत्येषु कार्येषु नरो यदि विलसशंकितेन । सिंहवतं चरत गच्छत मा विषादं काकोऽपि म्बते । तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥ ३२९॥ जीवति चिरं च बलिं च भुक्ते ॥ ३१४ ॥ तन्मंगलं यत्र आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः । अर्थतः पुरुषो मनः प्रसन्न तज्जीवनं यन्न परस्य सेवा। तदार्जितं यत्स्व- नारी या नारी साऽर्थतः पुमान् ॥ ३३०॥ दक्षता भद्रता जनेन भुक्तं तद्वर्जितं यत्समरे रिपूणाम् ॥ ३१५॥ वेदादि- दाढ्यै क्षान्तिः क्लेशसहिष्णुता । संतोषः शीलमुत्साहो मण्डशास्त्रमखिलं प्रपठन्तु लोकाः कुर्वन्तु नाम सततं क्षितिपाल- यन्त्यनुजीविनम् ॥ ३३१ ॥ यदुपात्तं यशः पित्रा धनं सेवाम् । उग्रं तपः प्रतिदिनं प्रतिसाधयन्तु न श्रीस्तथापि च वीर्यमथापि वा । तन्न हापयते यस्तु स नरो मध्यमः भजत्यतिभाग्यहीनम् ॥ ३१६॥ त्यक्त्वालसान्दैवपगमन स्मृतः ॥ ३३२ ॥ प्रियमेवाभिधातव्यं नित्यं सत्सु द्विषत्सु ध्यान् उत्थानयुक्तान्पुरुषाद्धि लक्ष्मीः। अन्विष्य यत्नाद्वृणुया च । शिखीव केकामधुरः प्रियवाक्कस्य न प्रियः ॥ ३३३ ॥ राज्ञो विपद्वन्धुवियोगदुःखं देशच्युतिर्दुर्गममार्गखेदः । नृपेन्द्र तस्मात्सदोत्थानवता हि भाव्यम् ॥ ३१७ ॥ नित्यं छेदस्तृणानां धरणिविलिखनं पादयोश्चापमार्दिन्तानाम आस्वाद्यतेऽस्याः कटु निष्फलायाः फलं मयैतच्चिरजीवितायाः ल्पशौचं मलिनवसनता रूक्षता मूर्धजानाम् । द्वैसंध्ये चापि ॥ ३३४ ॥ वीतव्यसनमश्रान्तं महोत्साहं महामतिम् । निद्रा विवसनशयनं ग्रासहासातिरेकः खांगे पीठे च वाद्य प्रविशन्ति सदा लक्ष्म्यः सरित्पतिमिवापगाः ॥ ३३५॥ हरति धनपतेः केशवस्यापि लक्ष्मीम् ॥ ३१८ ॥ कुचेलिनं स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥३३६॥ के वान दन्तमलोपधारिणं बह्वाशिन निष्ठुरवाक्यभाषिणम् । सूर्योदये हस्तमयेऽपि शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥३१९॥ सन्ति तामरसावतंसा हंसावलीवलयिनो जलसंनिवेशाः । किं चातकः फलमपेक्ष्य सवज्रपातां पौरंदरीमुपगतो नवतद्वीर्यादधिकं यस्तु पुनन्यत्स्वशक्तितः । निष्पादयति तं वारिधाराम् ॥३३७॥ मानमुद्वहतः पुंसो वरमापत्पदे पदे । प्राज्ञाः प्रवदन्ति नरोत्तमम् ॥३२०॥ भिक्षाशी जनमध्यसङ्ग- मानहीनं सुरैः सार्धं विमानमपि संत्यजेत् ॥ ३३८ ॥ रहितः स्वायत्तचेष्टः सदा दानादानविरक्तमार्गनिरतः कश्चि-, | पुनराः पुनर्वित्तं पुनः क्षेत्रं पुनः पुनः । पुनः शुभाशुमं त्तपस्वी स्थितः। रथ्याकीर्णविशीर्णजीर्णवसनैरास्यूतकन्थाधरो कर्म शरीरं न पुनः पुनः॥ ३३९॥ रथः शरीर पुरुषस निर्मानो निरहंकृतिः शमसुधाभोगैकबद्धस्पृहः ॥ ३२१॥ राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः। तैरप्रमत्तः कुशली रोहते सायकैर्विदं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्सं सदश्वैर्दान्तः सुखं याति रथीव धीरः ॥ ३४० ॥ विधात्रा न संरोहति वाक्क्षतम् ॥ ३२२ ॥ शय्या शैलशिला गृहं रचिता रेखा ललाटेऽक्षरमालिका । न तां मार्जयितुं शक्तः गिरिगुहा वस्त्रं तरूणां त्वचः सारंगाः सुहृदो ननु क्षितिरुहां स्वबुद्ध्याप्यतिपण्डितः ॥३४१॥ सत्यं जना वच्मि न पक्षवृत्तिः फलैः कोमलैः । येषां नैझरिणाम्बु पानमुचितं रत्यै | पाताल्लोकेषु सर्वेषु च तथ्यमेतत् । नान्यन्मनोहारि नितम्बिच विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यैर्बद्धो न नीभ्यो दुःखस्य हेतुर्न च कश्चिदन्यः॥३४२॥ एकं भूमिपतिः सेवाञ्जलिः ॥३२३॥ स्वामिनि गुणान्तरज्ञे गुणवति भृत्येs- करोति सचिवं राज्ये प्रधानं यदा तं मोहाच्छ्रयते मदः स नुवर्तिनि कलत्रे । मित्रे चानुपचर्ये निवेद्य दुःखं सुखी च मदादास्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये भवति ॥ ३२४ ॥ ताम्बूलं कटु तिक्तमिश्रमधुरं क्षारं कषा- तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेःप्राणेष्वमि ४९ सु. र. भां.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy