________________
सुभाषितरत्नभाण्डागारम्
[ ७ प्रकरणम्
|
।
।
द्रुह्यति ॥३४३॥ सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा || सुमहान्भवेत् ॥ ३६४ ॥ नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा कामक्रोधौ वशे यस्य तेन लोकत्रयं जितम् ॥ ३४४ ॥ परं | विन्दते परम् । नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्व सुखी क्षिपति दोषेण वर्तमानः स्वयं तथा । यश्च क्रध्यत्यनीशानः भव ॥ ३६५ ॥ तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् । स च मूढतमो नरः || ३४५ ॥ धनानि जीवितं चैव परार्थे निवर्तते तदा तर्षः पापमन्तगतं यदा ॥ ३६६ ॥ दिवसे प्राज्ञ उत्सृजेत् । सन्निमित्तं वरं त्यागो विनाशे नियते सति संनिधानेन पिशुनप्रेरणा प्रभोः । ईर्ष्यालुना स्वैरिणीव ॥३४६॥ संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः । स श्रियो रक्षितुं यदि पार्यते ॥ ३६७॥ कर्मणः फलनिर्वृत्तिं स्वयमश्नाति भाजनं राजन् यश्चापत्सु न मुह्यति ॥ ३४७ ॥ परिचरि - कारकः । प्रत्यक्षं दृश्यते लोके कृतस्यापकृतस्य च ॥३६८॥ तव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् । यास्तेषां कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि । किं वा स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ ३४८ ॥ श्रीमङ्गला काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥ ३६९ ॥ उवींत्प्रभवति प्रागल्भ्यात्संप्रवर्धते । दाक्ष्यात्तु कुरुते मूलं संयमा- पतेश्च स्फटिकाश्मनश्च शीलोज्झितस्त्रीहृदयस्य चान्तः। असंत्प्रतितिष्ठति ॥ ३४९ ॥ पञ्चभिः संभृतः कायो यदि पञ्चत्व- निधानात्सतत स्थितीनामन्योन्यरागः कुरुते प्रवेशम् ||३७०॥ मागतः । कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ ३५० ॥ आत्मोत्कर्षे न मार्गेत परेषां परिनिन्दया । स्वगुणैरेव धनहेतोर्य ईहेत तस्यानीहा गरीयसी । भूयान्दोषो हि मार्गेत विप्रकर्षे पृथग्जनात् ॥ ३७१॥ कृतिनोऽपि प्रतीक्ष्यन्ते वित्तस्य यश्च धर्मस्तदाश्रयः ॥ ३५१ ॥ वाचाशौचं च मनसः सहायं कार्यसिद्धये । चक्षुष्मानपि नालोकाद्विना वस्तु न शौचमिन्द्रियनिग्रहः । सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम् पश्यति ॥ ३७२ ॥ किं देवकार्याणि नराधिपस्य कृत्वा विरोधं ॥ ३५२ ॥ हृष्यन्ति देवताः सर्वा गायन्ति ऋषयस्तथा विषयस्थितानाम् । तद्देवकार्ये जपयज्ञहोमा यस्याश्रुपाता न नृत्यन्ति पितरः सर्वे ह्यतिथौ गृहमागते || ३५३ ॥ दुर्वृत्तं पतन्ति राष्ट्रे ॥ ३७३ ॥ देयमार्तस्य शयनं स्थित श्रान्तस्य वा सुवृत्तं वा सर्वपापरतं तथा । भर्तारं तारयत्येव भार्या चासनम् । तृषितस्य च पानीयं क्षुधितस्य च भोजनम् धर्मेषु निष्ठा ॥ ३५४ ॥ न भिक्षा दुष्प्रापा पथि मम ॥ ३७४ ॥ राजन्रजन्युपाध्यायो देवी यच्छिक्षयेद्रहः । तत्र महारामचरिते फलैः संपूर्णा भूरपि मृगसुचर्मापि वसनम् प्रजागरः कर्तुमसर्वज्ञैर्न शक्यते ॥३७५॥ किं ते धनैर्बान्धवैसुखैर्वा दुःखैर्वा सदृशपरिपाकः खलु सदा त्रिनेत्रं कस्त्यक्त्वा वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि । आत्मानमधनलवमदान्धं प्रणमति ॥ ३५५ ॥ यद्यपि भ्रातरः क्रुद्धा न्विच्छ गुहां प्रविष्टं पितामहस्ते क्व गतः पिता च ॥३७६॥ भार्या वा कारणान्तरे । स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते न व्याधयो नापि यमः प्राप्तं श्रेयः प्रतीक्षते । यावदेव जनः ॥ ३५६ ॥ ललाटदेशे रुधिरं सवेद्यच्छूरस्य यस्य भवेत्कल्यस्तावच्छ्रेय: समाचरेत् ॥ ३७७ ॥ न व्याधिर्न वि प्रविशेच्च वक्रे। तत्सोमपानेन समं भवेच्च संग्रामयज्ञे विधिवत्प्र- तापस्तथान्यद्वापि भूतले । दुःखाय स्वशरीरोत्थं मौर्य - दिष्टम् ॥३५७|| मीनः स्नानपरः फणी पवनभुङ्- मेषश्च पर्णा- मेतद्यथा नृणाम् ॥ ३७८ ॥ सुखाद्बहुतरं दुःखं जीविते शनो गर्ते तिष्ठति मूषिकोऽपि विपिने सिंहो बको ध्यानवान् नास्ति संशयः । स्निग्धस्य चेन्द्रियार्थेषु मोहान्मरणमप्रियम् शश्वद्राम्यति चक्रिगौः परिचरन्दैवः सदा देवलः किं तेषां ॥ ३७९ ॥ सामुद्रास्तिमयो नृपाश्च सदृशा एके हतानम्भसः फलमस्ति तेन तपसा तद्भावशुद्धिं कुरु || ३५८ ॥ बाहुवीर्य स्वस्मादेव कणान्धनस्य जहतो जानन्ति ये दातृताम् । बलं राज्ञो ब्राह्मणो ब्रह्मविद्बली । रूपयौवनमाधुर्ये स्त्रीणां बल- सर्वस्मात्स्फुटलुण्ठिताद्वितरतो लेशान्किलान्येऽपि ये दुष्कामनुत्तमम् ॥३५९॥ नश्यतो युध्यतो वापि तावद्भवति जीवि - यस्थकुलस्य हन्त कलयन्त्यन्तर्हिताधायिताम् ॥ ३८० ॥ तम् । यावद्धाताऽसृजत्पूर्वं न यावन्मनसेप्सितम् ॥ ३६० ॥ सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च । पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि पर्यायशः सर्वमेते स्पृशन्ति तस्माद्वीरो न च हृष्येन्न शोचेत् जायात्वं यदस्यां जायते पुनः ॥ ३६९ ॥ दग्धं दग्धं त्यजति | ॥ ३८१ ॥ कृषिका रूपनाशाय अर्थनाशाय वाजिनः । न पुनः काञ्चनं कान्तिवर्ण छिन्नं छिन्न त्यजति न पुनः शालको गृहनाशाय सर्वनाशाय पावकः ॥ ३८२ ॥ स्वादुताभिक्षुदण्डम् । घृष्टं घृष्टं त्यजति न पुनश्चन्दनं चारु- एको बहूनां मूर्खाणां मध्ये निपतितो बुधः । पद्मः पयगन्धं प्राणान्तेऽपि प्रकृति विकृतिर्जायते नोत्तमानाम् ॥३६२॥ स्तरङ्गाणामिव विप्लवते ध्रुवम् ॥ ३८३ ॥ निजानुत्पततः नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः । येषां भुवनलाभेऽपि शत्रून्पञ्च पञ्चप्रयोजनान् । यो मोहान्न निगृह्णाति निःसीमानो मनोरथाः ॥ ३६३ ॥ छादयित्वात्मभावं हि तमापद्रसते नरम् ॥ ३८४ ॥ ज्ञानं सतां मानमदादिनाशनं चला हि शठबुद्धयः । प्रहरन्ति च रन्ध्रेषु सोऽनर्थः केषांचिदेतन्मदमानकारणम् । स्थानं विविक्तं यमिनां
।
३८६