SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ संकीर्णप्रकरणम् विमुक्तये कामातुराणामतिकामकारणम् ॥३८५॥ तद्भोजनं व्यारिवार्दिताः॥ ४०६॥ काले सहिष्णुर्गिरिवदसहिष्णुश्च यविजभुक्तशेषं तत्सौहृदं यत्क्रियते परस्मिन् । सा प्राज्ञता वह्निवत् । स्कन्धेनापि वहेच्छन्प्रियाणि समुदाहरन् या न करोति पापं दम्भं विना यः क्रियते स धर्मः ॥ ४०७ ॥ ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् । ॥ ३८६ ॥ धर्मात्पजवनो राजा चिराय बुभुजे भुवम् । अबला विरहक्लेशविह्वलो गणयत्ययम् ॥ ४०८ ॥ पुनर्वित्तं अधर्माचैव नहुषः प्रतिपेदे रसातलम् ॥ ३८७ ॥ कः पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत्सर्वं पुनर्लभ्यं न शरीरं खभावगभीराणां लक्षयेद्बहिरापदम् । बालापत्येन भृत्येन पुनः पुनः ॥ ४०९ ॥ कश्चिदाम्रवणं छित्त्वा पलाशांश्च यदि सान प्रकाश्यते ॥३८८॥ नास्ति धर्मसमो बन्धुर्नास्ति निषिञ्चति । पुष्पं दृष्ट्वा फले गृघ्नः स शोचति फलागमे धर्मसमा क्रिया । नास्ति धर्मसमो देवः सत्यं सत्यं ॥ ४१० ॥ देवो राजा गुरुर्भार्या वैद्यनक्षत्रपाठकाः । वदाम्यहम् ॥३८९॥ नास्ति सत्यात्परो धर्मो नानृतात्पातकं रिक्तहस्ता न गच्छन्ति गते कार्य न सिध्यति ॥ ४११.॥ परम् । श्रुतिर्हि सत्यं धर्मश्च तस्मात्सत्यं न लोपयेत् ॥३९०॥ त्वन्मुख कमलं चेति द्वयोरप्यनयोभिदा । कमलं जलसंरोहि एष ते विद्रुमच्छायो मरुमार्ग इवाधरः । कस्य नो तनुते त्वन्मुखं त्वदुपाश्रयम् ॥ ४१२ ॥ परोऽप्यपत्यं हितकृद्यथौतन्वि पिपासाकुलितं मनः ॥ ३९१॥ नावज्ञया प्रदातव्यं षधां स्वदेहजोऽप्यामयवत्सुतोऽहितः । छिन्द्यात्तदङ्गं यदुताकिंचिद्वा केनचित्कचित् । अवज्ञया हि यद्दत्तं दातुस्तदोष- त्मनोऽहितं शेष सुखं जीवति यद्विवर्जनात् ॥ ४१३ ॥ मावहेत् ॥ ३९२ ॥ एकीभूय स्फुटमिव किमप्याचरद्भिः कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति । शङ्कनीया प्रलीनैरेभिर्भूतैः स्मर कति कृताः खान्त ते विप्रलम्भाः । हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता] ॥ ४१४ ॥ पूर्वे वयसि तस्मादेषां त्यज परिचयं चिन्तय स्वव्यवस्थामा- कमाणि कृत्वा पापानि ये नराः पश्चाद्गङ्गां निषेवन्ते भाषस्ते किमु न विदितः पण्डितः खण्डितः स्यात् ॥३९३॥ | तेऽपि यान्त्युत्तमा गतिम् ॥ ४१५॥ ॥ तरुणिमसमारम्भ नाश्रमः कारणं धर्म क्रियमाणो भवेद्धि सः । अतो तस्याः शरीरसरोवरं सरभस मनोहंस श्रीमन्प्रयासि कथं यदात्मनोऽपथ्यं परेषां न तदाचरेत् ॥ ३९४ ॥ जलाहतो पुनः । श्रवणलतिकापाशौ पार्श्वे प्रसारितपातितौ हतविधिविशेषेण वैद्यताग्नेरिव द्युतिः । आपदि स्फुरति प्रज्ञा वशाइन्धायान्धो न पश्यति किं भवान् ॥ ४१६ ॥ पीतः यस्य धीरः स एव हि ॥ ३९५॥ नाभूतिकालेष फलं क्रद्धेन तातश्चरणतलहतो वल्लभोऽन्येन रोषादाऽऽबाल्याददन्ति शिल्पानि मन्त्रश्च तथौषधानि । तान्येव कालेन द्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे। गेहं मे छेदसमाहितानि सिद्ध्यन्ति वर्धन्ति च भूतिकाले ॥ ३९६ ॥ यन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तात्तस्मात्खिन्ना सदाहं देशकालविहीनानि कर्माणि विपरीतवत् । क्रियमाणानि | द्विजकुलनिलयं नाथ युक्तं त्यजामि ॥ ४१७ ॥ दूर्वाया दुष्यन्ति हवींष्यप्रयतेष्विव ॥३९७ ॥ ऐश्वर्यमदपापिष्ठा | भूषणं पत्रं वृक्षाणां भूषणं सुमम् । स्ववृत्तिभूषणं पुंसां मदाः पानमदादयः । ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते नारीणां भूषणं पतिः ॥ ४१८॥ कृतवैरे न विश्वासः ॥३९८॥ कुलोद्गते सत्यमुदारविक्रम स्थिरं कृतज्ञं धृतिमन्त- | कार्यस्त्विह सुहृद्यपि । छन्नं संतिष्ठते वैरं गूढोऽग्निरिव मूर्जितम् । अतीव दातारमुपेतवत्सलं सुदुष्प्रसाध्यं प्रवदन्ति | दारुषु ॥ ४१९ ॥ द्विजातिपूजाभिरतो दाता ज्ञातिषु विद्विषम् ॥ ३९९ ॥ ऐश्वर्यात्सहसंबन्धं न कुर्याच कदा- चार्जवी । क्षत्रियः शीलभानाजश्चिरं पालयते महीम् चन । गते च गौरवं नास्ति आगते च धनक्षयः ॥४०॥ ॥ ४२०॥ धनहीनो न हीनश्च धनिकः स सुनिश्चयात् । कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः | विद्यारत्नेन यो हीनः स हीनः सर्ववस्तुषु ॥ ४२१ ॥ कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥ ४०१॥ नारमेतान्य- परकाव्येन कवयः परद्रव्येण चेश्वयः । निर्लोठितेन स्वकृति सामर्थ्यात्पुरुषः कार्यमात्मनः । मतिसाम्यं द्वयोर्नास्ति कार्येषु पुष्णन्त्यद्यतने क्षणे ॥ ४२२ ॥ धननाशेऽधिकं दुःखं मन्ये कुरुनन्दन ॥ ४०२ ॥ एष स्वभावो नारीणामनुभूय पुरा सर्वमहत्तरम् । ज्ञातयो खवमन्यन्ते मित्राणि च धनाच्युतम् सुखम् । अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥४०३॥ ॥ ४२३ ॥ तीर्थसेवनमौनभागपि तिमिः सक्तः स्वकुल्याशने धनेन वाससा प्रेम्णा श्रद्धयामृतभाषणः । सततं तोषये- वाताशान्प्रसते शिखी घनपयोमात्राशनोऽप्यन्वहम् । विश्वदारान्नाप्रियं क्वचिदाचरेत् ॥ ४०४ ॥ का तव कान्ता कस्ते | स्ताञ्जलचारिणः प्रकटितध्यानोऽपि भुङ्क्ते बकः सत्कर्माचरणेपुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं वा कुत आया- | ऽपि दोषविकृतौ न प्रत्ययः पापिनाम् ॥ ४२४ ॥ तस्तत्त्व चिन्तय तदिदं प्रातः ॥ ४०५ ॥ ते चापि निपुणा कृतविद्योऽपि बलिना व्यक्तं रागेण रज्यते । रागानुरक्त. वैद्याः कुशलाः संभृतौषधाः । व्याधिभिः परिकृष्यन्ते मृगा। चित्तस्तु किं न कुर्यादसांप्रतम् ॥ ४२५ ॥ त्वया
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy