SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३८४ सुभाषितरत्नभाण्डागारम् [७ प्रकरणम ॥२७१॥ कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः । तस्मात्परोक्ष- क्षिप्ताश्च पुष्पसजः ॥ २८९ ॥ कालिदासकविता नवं वयो वृत्तीनां फलैः कर्म विभावयेत् ॥२७२।। किं गजेन प्रभिन्नेन माहिषं दधि सशर्करं पयः । ऐणमांसमबला च कोमला राजकर्माण्यकुर्वता। स्थूलोऽपि यदि वाऽस्थूलः श्रेयान्कृत्य करः | संभवन्तु मम जन्मजन्मनि ॥ २९० ॥ उपायो न जयो पुमान् ॥२७३॥ किं चन्दनैः सकारैस्तुहिनैः शीतलैश्च किम् । यादृग्रिपोस्तादृग्न हेतिभिः । उपायज्ञोऽल्पकायोऽपि न शूरैः सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ॥ २७४ ॥ परिभूयते ॥ २९१ ॥ आगतं विग्रहं विद्वानुपायैः प्रशमं नोपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ्जरी । अस्थि निर्द- नयेत् । विजयस्य ह्यनित्यत्वाद्रभसेन न संपतेत् ॥ २९२ ॥ शनः श्वव जिह्वया लेढि केवलम् ॥ २७५ ॥ नो सत्येन और नेतद्विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः ॥ मृगात एष वदनीभूतो न चेन्दीवरद्वन्द्वं लोचनतां गतं अधोऽपि यत्साशनधातपातकः प्रापात्मसाम्यं त्वसतां न कनकैरप्यङ्गयष्टिः कृता । किं त्वेवं कविभिः प्रतारितमना रतमना- सुदुर्लभम् ॥ २९३ ॥ ये बालभावान्न पठन्ति विद्यां ये स्तत्त्वं विजानन्नपि त्वलांसास्थिमयं वपुमृगदृशां मन्दो जनः सेवते ॥ २७६ ॥ दायादा व्ययभीरतापरिहृतारब्धे भवन्त्यु- लोके मनुष्यरूपेण मृगाश्चरन्ति ॥ २९४ ॥ दमेन हीनं न जन यौवनस्था ह्यधनात्मदाराः ॥ ते शोचनीया इह जीवन्नता भृत्याः प्रत्युपकारकातरमतेः कुर्युन केऽपि प्रियम् । राशीभूतधनस्य जीवितहृतौ शश्वद्यतेरन्निजा भूभर्तुः क्रियते | पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ॥ सांख्यं च द्विषेव रभसाल्लोभेन किं नाप्रियम् ॥ २७७ ॥ कोकिलोऽहं योगश्च कुलं च जन्म तीर्थाभिषेकश्च निरर्थकानि ॥२९५॥ भवान्काकः समानः कालिमावयोः । अन्तरं कथयिष्यन्ति | कालो दैवं कर्म जीवः स्वभवो द्रव्यं क्षेत्रं प्राण आत्मा काकलीकोविदाः पुनः ॥२७८॥ क स दशरथः स्वर्गे भूत्वा विकारः ॥ तत्सङ्घातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधः महेन्द्रसुहृद्गतः क्व स जलनिधेलां बवा नृपः सगरस्तथा । प्रपद्ये ॥ २९६ ॥ शत्रोरपत्यानि प्रियंत्रदानि नोपेक्षितव्यानि क्क स करतलाजातो वैण्यः क्व सूर्यतनुर्मनुर्ननु बलवता बुधैर्मनुष्यैः ॥ तान्येव कालेषु विप कराणि विषस्य पात्राण्यपि कालेनैते प्रबध्य निमीलिताः ॥ २७९ ॥ आदीर्घेण चलेन | दारुणानि ॥ २९७ ॥ ऋतेन जीवेदन नेन जीन्मिवेतेन वक्रगतिना तेजस्विना भोगिना नीलाब्जद्यतिनाहिना वरमहं जीवेत्प्रमितेन जीवेत् ॥ सत्यान्ताभ्यामथवापि जीवेत् दृश्यो न तच्चक्षुषा । दष्ट सन्ति चिकित्सका दिशि दिशि प्रायेण | श्ववृत्तिमेकां परिवजयेत्तु ॥ २९८ ॥ अक्रोधनः क्रोधनेभ्यो धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौष- | विशिष्टस्तथा तितिक्षुरतितिक्षोविशिष्टः ॥ अमानुषभ्यो धम् ॥ २८० ॥ आदौ चित्ते ततः काये सतां संजयाते मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः ॥ २९९ ॥ जरा । असतां च पुनः काये नैव चित्ते कदाचन ॥२८१॥ नास्तीदृशं संवननं त्रिषु लोकेषु किश्चन ॥ यथा मेत्री अत्युक्ति रहसि गतं विचित्रमत्येन भाषमाणं च । उचित- च लोकेषु दानं च मधुरा च वाक् ॥ ३०० ॥ न प्रणयमपि नृपं सहसार्या नोपसर्पन्ति ॥ २८२ ॥ दुर्जन- | तथा तप्यते विद्धः पुमान्बाणैः सुमर्मगैः ॥ यथा तुदन्ति संगतिरनर्थपरंपराया हेतुः सतामधिगतं वचनीयमत्र । मर्मस्था बसतां परुषेषवः ॥ ३०१॥ शूरत्वयुक्ता लङ्कश्वरे हरति दाशरथेः कलत्रं प्रामोति बन्धमथ दक्षिण- मृदुमन्दवाक्या जितेन्द्रियाः सत्यपराक्रमाश्च ॥ प्रागेव सिन्धुराजः ।।२८३।। जलौकयोपमीयन्ते प्रमदा मन्दबुद्धिभिः। पश्चाद्विपरीतरूपा ये ते तु भृत्या न हिता भवन्ति ॥३०२॥ मृगीदृशां जलाकानां विचारान्महदन्तरम् ॥ २८४॥ यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु जलोका केवलं रक्तमाददाना तपस्विनाम् । प्रमदा सर्वमा- भीम इज्यधीः ॥ यत्तीर्थबुद्धिः सलिले न कर्हि चिज्जनेष्वदत्ते चित्तं वित्तं बलं सुखम् ॥ २८५ ॥ कुलं वृत्तं च शौर्य भिज्ञेषु स एव गोखरः ॥ ३०३ ॥ कं योजयेन्मनुजोऽर्थ च सर्वमेतन्न गण्यते । दुर्वृत्तेऽप्यकुलीनेऽपि जनो दातरि लभेत निपातयन्नदृष्टदशं हि गर्ते ॥ एवं नराणां विषयस्पृहा रज्यते ॥ २८६ ॥ दाता लघुरपि सेव्यो भवति न कृपणो च निपातयन्निरये त्वन्धकूपे ॥ ३०४ ॥ कृत्यं किमत्रास महानपि समृद्ध्या । कूपोऽन्तःस्वादुजलः प्रीत्यै लोकस्य न खलस्य जीवनं न वा अमीषां च सतां विहिंसनम् ॥ द्वयं समुद्रः ॥ २८७ ॥ निःश्वासोद्गीर्णहुतभुग्धूमधूम्रीकृताननैः । कथं स्यादिति संविचिन्त्य तज्ज्ञात्वाऽविशत्तुण्डमशेषटम्हरिः वरमाशीविषेः सङ्गं कुर्यान्न त्वेव दुर्जनैः ॥२८८॥ किं रुद्धः ॥ ३०५ ॥ लोकः स्वयं श्रेयसि नष्टदृष्टिोऽर्थान्समीहेत प्रियया कयाचिदथ वा सख्या ममोद्वेजितः किं वा कारण- निकामकमाः । अन्योऽन्यवैरः सुखलेशहेतोरनन्तदुःख न च गौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा वेद मूढः ॥३०६॥ सत्यां क्षितौ किं कशिपोः प्रयासैर्बाही करतले विन्यस्य वक्त्राम्बुजं दीर्घ निःश्वसितं चिरं च रुदितं खसिद्धे ह्युपबर्हणैः किम् ॥ सत्यञ्जलौ किं पुरुधाऽऽन्नपाच्या
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy