Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 405
________________ ३८४ सुभाषितरत्नभाण्डागारम् [७ प्रकरणम ॥२७१॥ कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः । तस्मात्परोक्ष- क्षिप्ताश्च पुष्पसजः ॥ २८९ ॥ कालिदासकविता नवं वयो वृत्तीनां फलैः कर्म विभावयेत् ॥२७२।। किं गजेन प्रभिन्नेन माहिषं दधि सशर्करं पयः । ऐणमांसमबला च कोमला राजकर्माण्यकुर्वता। स्थूलोऽपि यदि वाऽस्थूलः श्रेयान्कृत्य करः | संभवन्तु मम जन्मजन्मनि ॥ २९० ॥ उपायो न जयो पुमान् ॥२७३॥ किं चन्दनैः सकारैस्तुहिनैः शीतलैश्च किम् । यादृग्रिपोस्तादृग्न हेतिभिः । उपायज्ञोऽल्पकायोऽपि न शूरैः सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ॥ २७४ ॥ परिभूयते ॥ २९१ ॥ आगतं विग्रहं विद्वानुपायैः प्रशमं नोपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ्जरी । अस्थि निर्द- नयेत् । विजयस्य ह्यनित्यत्वाद्रभसेन न संपतेत् ॥ २९२ ॥ शनः श्वव जिह्वया लेढि केवलम् ॥ २७५ ॥ नो सत्येन और नेतद्विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः ॥ मृगात एष वदनीभूतो न चेन्दीवरद्वन्द्वं लोचनतां गतं अधोऽपि यत्साशनधातपातकः प्रापात्मसाम्यं त्वसतां न कनकैरप्यङ्गयष्टिः कृता । किं त्वेवं कविभिः प्रतारितमना रतमना- सुदुर्लभम् ॥ २९३ ॥ ये बालभावान्न पठन्ति विद्यां ये स्तत्त्वं विजानन्नपि त्वलांसास्थिमयं वपुमृगदृशां मन्दो जनः सेवते ॥ २७६ ॥ दायादा व्ययभीरतापरिहृतारब्धे भवन्त्यु- लोके मनुष्यरूपेण मृगाश्चरन्ति ॥ २९४ ॥ दमेन हीनं न जन यौवनस्था ह्यधनात्मदाराः ॥ ते शोचनीया इह जीवन्नता भृत्याः प्रत्युपकारकातरमतेः कुर्युन केऽपि प्रियम् । राशीभूतधनस्य जीवितहृतौ शश्वद्यतेरन्निजा भूभर्तुः क्रियते | पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ॥ सांख्यं च द्विषेव रभसाल्लोभेन किं नाप्रियम् ॥ २७७ ॥ कोकिलोऽहं योगश्च कुलं च जन्म तीर्थाभिषेकश्च निरर्थकानि ॥२९५॥ भवान्काकः समानः कालिमावयोः । अन्तरं कथयिष्यन्ति | कालो दैवं कर्म जीवः स्वभवो द्रव्यं क्षेत्रं प्राण आत्मा काकलीकोविदाः पुनः ॥२७८॥ क स दशरथः स्वर्गे भूत्वा विकारः ॥ तत्सङ्घातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधः महेन्द्रसुहृद्गतः क्व स जलनिधेलां बवा नृपः सगरस्तथा । प्रपद्ये ॥ २९६ ॥ शत्रोरपत्यानि प्रियंत्रदानि नोपेक्षितव्यानि क्क स करतलाजातो वैण्यः क्व सूर्यतनुर्मनुर्ननु बलवता बुधैर्मनुष्यैः ॥ तान्येव कालेषु विप कराणि विषस्य पात्राण्यपि कालेनैते प्रबध्य निमीलिताः ॥ २७९ ॥ आदीर्घेण चलेन | दारुणानि ॥ २९७ ॥ ऋतेन जीवेदन नेन जीन्मिवेतेन वक्रगतिना तेजस्विना भोगिना नीलाब्जद्यतिनाहिना वरमहं जीवेत्प्रमितेन जीवेत् ॥ सत्यान्ताभ्यामथवापि जीवेत् दृश्यो न तच्चक्षुषा । दष्ट सन्ति चिकित्सका दिशि दिशि प्रायेण | श्ववृत्तिमेकां परिवजयेत्तु ॥ २९८ ॥ अक्रोधनः क्रोधनेभ्यो धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौष- | विशिष्टस्तथा तितिक्षुरतितिक्षोविशिष्टः ॥ अमानुषभ्यो धम् ॥ २८० ॥ आदौ चित्ते ततः काये सतां संजयाते मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः ॥ २९९ ॥ जरा । असतां च पुनः काये नैव चित्ते कदाचन ॥२८१॥ नास्तीदृशं संवननं त्रिषु लोकेषु किश्चन ॥ यथा मेत्री अत्युक्ति रहसि गतं विचित्रमत्येन भाषमाणं च । उचित- च लोकेषु दानं च मधुरा च वाक् ॥ ३०० ॥ न प्रणयमपि नृपं सहसार्या नोपसर्पन्ति ॥ २८२ ॥ दुर्जन- | तथा तप्यते विद्धः पुमान्बाणैः सुमर्मगैः ॥ यथा तुदन्ति संगतिरनर्थपरंपराया हेतुः सतामधिगतं वचनीयमत्र । मर्मस्था बसतां परुषेषवः ॥ ३०१॥ शूरत्वयुक्ता लङ्कश्वरे हरति दाशरथेः कलत्रं प्रामोति बन्धमथ दक्षिण- मृदुमन्दवाक्या जितेन्द्रियाः सत्यपराक्रमाश्च ॥ प्रागेव सिन्धुराजः ।।२८३।। जलौकयोपमीयन्ते प्रमदा मन्दबुद्धिभिः। पश्चाद्विपरीतरूपा ये ते तु भृत्या न हिता भवन्ति ॥३०२॥ मृगीदृशां जलाकानां विचारान्महदन्तरम् ॥ २८४॥ यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु जलोका केवलं रक्तमाददाना तपस्विनाम् । प्रमदा सर्वमा- भीम इज्यधीः ॥ यत्तीर्थबुद्धिः सलिले न कर्हि चिज्जनेष्वदत्ते चित्तं वित्तं बलं सुखम् ॥ २८५ ॥ कुलं वृत्तं च शौर्य भिज्ञेषु स एव गोखरः ॥ ३०३ ॥ कं योजयेन्मनुजोऽर्थ च सर्वमेतन्न गण्यते । दुर्वृत्तेऽप्यकुलीनेऽपि जनो दातरि लभेत निपातयन्नदृष्टदशं हि गर्ते ॥ एवं नराणां विषयस्पृहा रज्यते ॥ २८६ ॥ दाता लघुरपि सेव्यो भवति न कृपणो च निपातयन्निरये त्वन्धकूपे ॥ ३०४ ॥ कृत्यं किमत्रास महानपि समृद्ध्या । कूपोऽन्तःस्वादुजलः प्रीत्यै लोकस्य न खलस्य जीवनं न वा अमीषां च सतां विहिंसनम् ॥ द्वयं समुद्रः ॥ २८७ ॥ निःश्वासोद्गीर्णहुतभुग्धूमधूम्रीकृताननैः । कथं स्यादिति संविचिन्त्य तज्ज्ञात्वाऽविशत्तुण्डमशेषटम्हरिः वरमाशीविषेः सङ्गं कुर्यान्न त्वेव दुर्जनैः ॥२८८॥ किं रुद्धः ॥ ३०५ ॥ लोकः स्वयं श्रेयसि नष्टदृष्टिोऽर्थान्समीहेत प्रियया कयाचिदथ वा सख्या ममोद्वेजितः किं वा कारण- निकामकमाः । अन्योऽन्यवैरः सुखलेशहेतोरनन्तदुःख न च गौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा वेद मूढः ॥३०६॥ सत्यां क्षितौ किं कशिपोः प्रयासैर्बाही करतले विन्यस्य वक्त्राम्बुजं दीर्घ निःश्वसितं चिरं च रुदितं खसिद्धे ह्युपबर्हणैः किम् ॥ सत्यञ्जलौ किं पुरुधाऽऽन्नपाच्या

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524