Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
३८२
सुभाषितरत्नभाण्डागारम्
[७ प्रकरणम्
पक्षस्य नित्यशः । ततः सहायांस्तत्पक्षान्सर्वाश्च तदनन्तरम् | स्नेहच्छेदने ॥ २१३ ॥ अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशा॥ १९२ ॥ अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः । सहिष्णुभिः । ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते करमान्न लज्जामवहन् शौचे चिन्तां न वा दधुः ॥ १९३ ॥ ॥ २१४ ॥ अभयस्य हि यो दाता तस्यैव सुमहत्कलम् । अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् । नहि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥२१५॥ सुखदुःखे द्वाभ्यामयं गच्छत्यमुत्र पुण्येन पापेन च वेष्टयमानः ॥१९४॥ हि पुरुषः पर्यायेणोपसेवते । न ह्यनन्तं सुखं कश्चित्प्राप्नोति चलखभावा दुःसेव्या दुर्गाद्या भावतस्तथा । प्राज्ञस्य पुरुषर्षभ ॥२१६॥ अभिन्नवेलौ गम्भीरावम्बुराशिभवानपि । पुरुषस्येह यथा वाचस्तथा श्रियः ॥ १९५ ॥ अन्योऽन्य- असावञ्जनसंकाशस्त्वं तु चामीकरद्युतिः ॥ २१७ ॥ अभिसमुपस्तम्भादन्योन्यापाश्रयेण च । ज्ञातयः संप्रवर्धन्ते प्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः। सरसीवोत्पलान्युत ॥ १९६ ॥ अन्यो हि नानाति कृतं हि वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकर्म मनुष्यलोके मनुजस्य कश्चित् । यत्तेन किंचिद्धि कृतं | कम्प्यः ॥ २१८ ॥ सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं हि कर्म तदनुते नास्ति कृतस्य नाशः ॥ १९७ ॥ उद्योगेन सुखोदयम् । भूतिः श्रीह्रीं धृतिः कीर्तिर्दक्षे वसति नालसे विना नैव कार्य किमपि सिध्यति । नहि सुप्तस्य सिंहस्य ॥ २१९ ॥ वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि प्रविशन्ति मुखे मृगाः ॥ १९८ ॥ अपकारिणि विश्रम्भं यः | नियुज्यमानः । प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स करोति नराधमः । अनाथो दुर्बलो यद्वन्न चिरं स तु | तादृक् त्वरयैव भृत्यः ॥ २२० ॥ अभिमानवतां ब्रह्मन्युक्ताजीवति ॥ १९९ ॥ लोभादेव नरा मूढा धन विद्यान्विता युक्तविवेकिनाम् । युज्यतेऽवश्यभोज्यानां दुःखानामप्रकाशनम् अपि । अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि | ॥ २२१ ॥ सुखमापतितं सेवेद्दुःखमापतितं वहेत् । काल॥ २०० ॥ अन्यो हि नानाति कृतं हि कर्म मनुष्यलोके प्राप्तमुपासीत सस्यानामिव कर्षकः ॥ २२२ ॥ अभिमान मनुजस्य कश्चित् । यत्तेन किंचिद्धि कृतं हि कर्म तदनते श्रियं हन्ति पुरुषस्याल्पमेधसः। गर्भेण दुष्यते कन्या गृहवासेन नास्ति कृतस्य नाशः ॥ २०१॥ अपहत्य तमस्तीनं यथा च द्विजः ॥ २२३ ॥ अभियुक्तं बलवता दुर्बलं हीनसाभात्युदये रविः । तथापहत्य पापानि भाति गङ्गाजलप्लतः | धनम् । हृतवं कामिनं चौरमाविशन्ति प्रजागराः ॥२२४॥ ॥ २०२ ॥ आ प्रवाहो गाङ्गो वा समुद्रं प्राप्य तद्रसः। सुकरं सर्वथा मैत्रं दुष्करं प्रतिपालनम् । अनित्यत्वाद्धि भवत्यपेयस्तद्विद्वान्नाश्रयेदशुभात्मकम् ॥ २०३ ॥ सुखमेव चित्तानां प्रीतिरल्पेन भिद्यते ॥२२५॥ अभियोक्ता बलीय. हि दुःखान्तं कदाचिद्दुःखतः सुखम् । तस्मादेतद्वयं जह्याद्य स्त्वादलब्धा न निवर्तते । उपहाराहते तस्मात्संधिरन्यो । इच्छेच्छाश्वतं सुखम् ॥ २०४ ॥ अपि मन्दत्वमापन्नो नष्टो विद्यते ॥ २२६ ॥ अभिलष्यं स्थिरं पुण्यं ख्यातं सिद्धनिषे. वाऽभीष्टदर्शनात् । प्रायेण प्राणिनां भूयो दुःखवेगोऽधिको वितम् । सेवेत सिद्धिमन्विच्छन् श्लाघ्यं विन्ध्यमिवेश्वरर भवेत् ॥२०५॥ अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् । ॥ २२७ ॥ यथा शरीरमेवेदं जलबुद्बुदसंनिभम् । प्रवात अरिनाशयते नित्यं यथा वल्ली महाद्रुमम् ॥ २०६॥ दीपचपलास्तथा कस्य कृते श्रियः ॥ २२८ ॥ यथा हि पुरुष सुखार्थी नागारिप्रतिभयशमात्प्रत्युत सुखं जही शेषस्त- कुर्याच्छरीरे यत्नमुत्तमम् । वसनाद्यैरुपायैस्तु तथा राज्ये ल्पीकृततनु निषेव्यासुररिपुम् । यतस्तेनामुष्मिन्नधिगतवता नराधिपः ॥ २२९ ॥ अमित्रं नैव मुश्चेत वदन्तं कारणाक्लेशसहतां श्रमाधायि न्यस्तं निरवधि धराभारवहनम् न्यपि । दुःखं तत्र न कर्तव्यं हन्या पूर्वापकारिणम् ॥ २०७ ॥ अपुत्रस्य गतिर्नास्ति वर्गों नैव कथंचन । ॥ २३० ॥ अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् । तस्मात्पुत्रमुखं दृष्ट्वा पश्चाद्भवति तापसः ॥२०८॥ अपूर्विणा | तस्मात्प्राप्योन्नतिं नश्येत् प्रावार इव कीटकः ॥ २३१ ॥ न कर्तव्यं कर्म लोके विगर्हितम् । कृतपूर्व तु त्यजतो यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् । नानारूपाणि महान्धर्म इति श्रुतिः ॥ २०९ ॥ सुखदुःखानि भूतानाम- कुर्वाणस्तथात्मा कर्मजास्तनूः ॥ २३२ ॥ अमित्रो न विमोजरो जरयत्यसौ । आदित्यो हस्तमभ्येति पुनः पुनरुदेति क्तव्यः कृपणो बह्वपि ब्रुवन् । कृपा न तस्मिन्कर्तव्या च ॥ २१० ॥ अप्युन्मत्तात्प्रलपतो बालाच परिजल्पतः । हन्यादेवापकारिणम् ॥ २३३ ॥ अमित्रो मित्रतां याति सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ २११ ॥ अप्र- | मित्रं चापि प्रदुष्यति । सामर्थ्ययोगात्कार्याणामनित्या व सादोऽनविष्ठानं देयांशहरणं च यत् । कालयापोऽप्रती- सदागतिः ॥ २३४ ॥ बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव कारस्त द्वैराग्यस्य कारणम् ॥ २१२ ॥ सुखदुःखे समे स्यातां च । व्यवसायश्च यस्य स्यात्तम्य वृत्तिभयं कुतः ॥ २३५ ॥ जन्तूनां क्लेशहेतुके । मूर्ध्नि स्थितानां केशानां भवेतां अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् । मृत्युरापद्यते
Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524