SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३८२ सुभाषितरत्नभाण्डागारम् [७ प्रकरणम् पक्षस्य नित्यशः । ततः सहायांस्तत्पक्षान्सर्वाश्च तदनन्तरम् | स्नेहच्छेदने ॥ २१३ ॥ अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशा॥ १९२ ॥ अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः । सहिष्णुभिः । ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते करमान्न लज्जामवहन् शौचे चिन्तां न वा दधुः ॥ १९३ ॥ ॥ २१४ ॥ अभयस्य हि यो दाता तस्यैव सुमहत्कलम् । अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् । नहि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥२१५॥ सुखदुःखे द्वाभ्यामयं गच्छत्यमुत्र पुण्येन पापेन च वेष्टयमानः ॥१९४॥ हि पुरुषः पर्यायेणोपसेवते । न ह्यनन्तं सुखं कश्चित्प्राप्नोति चलखभावा दुःसेव्या दुर्गाद्या भावतस्तथा । प्राज्ञस्य पुरुषर्षभ ॥२१६॥ अभिन्नवेलौ गम्भीरावम्बुराशिभवानपि । पुरुषस्येह यथा वाचस्तथा श्रियः ॥ १९५ ॥ अन्योऽन्य- असावञ्जनसंकाशस्त्वं तु चामीकरद्युतिः ॥ २१७ ॥ अभिसमुपस्तम्भादन्योन्यापाश्रयेण च । ज्ञातयः संप्रवर्धन्ते प्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः। सरसीवोत्पलान्युत ॥ १९६ ॥ अन्यो हि नानाति कृतं हि वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकर्म मनुष्यलोके मनुजस्य कश्चित् । यत्तेन किंचिद्धि कृतं | कम्प्यः ॥ २१८ ॥ सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं हि कर्म तदनुते नास्ति कृतस्य नाशः ॥ १९७ ॥ उद्योगेन सुखोदयम् । भूतिः श्रीह्रीं धृतिः कीर्तिर्दक्षे वसति नालसे विना नैव कार्य किमपि सिध्यति । नहि सुप्तस्य सिंहस्य ॥ २१९ ॥ वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि प्रविशन्ति मुखे मृगाः ॥ १९८ ॥ अपकारिणि विश्रम्भं यः | नियुज्यमानः । प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स करोति नराधमः । अनाथो दुर्बलो यद्वन्न चिरं स तु | तादृक् त्वरयैव भृत्यः ॥ २२० ॥ अभिमानवतां ब्रह्मन्युक्ताजीवति ॥ १९९ ॥ लोभादेव नरा मूढा धन विद्यान्विता युक्तविवेकिनाम् । युज्यतेऽवश्यभोज्यानां दुःखानामप्रकाशनम् अपि । अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि | ॥ २२१ ॥ सुखमापतितं सेवेद्दुःखमापतितं वहेत् । काल॥ २०० ॥ अन्यो हि नानाति कृतं हि कर्म मनुष्यलोके प्राप्तमुपासीत सस्यानामिव कर्षकः ॥ २२२ ॥ अभिमान मनुजस्य कश्चित् । यत्तेन किंचिद्धि कृतं हि कर्म तदनते श्रियं हन्ति पुरुषस्याल्पमेधसः। गर्भेण दुष्यते कन्या गृहवासेन नास्ति कृतस्य नाशः ॥ २०१॥ अपहत्य तमस्तीनं यथा च द्विजः ॥ २२३ ॥ अभियुक्तं बलवता दुर्बलं हीनसाभात्युदये रविः । तथापहत्य पापानि भाति गङ्गाजलप्लतः | धनम् । हृतवं कामिनं चौरमाविशन्ति प्रजागराः ॥२२४॥ ॥ २०२ ॥ आ प्रवाहो गाङ्गो वा समुद्रं प्राप्य तद्रसः। सुकरं सर्वथा मैत्रं दुष्करं प्रतिपालनम् । अनित्यत्वाद्धि भवत्यपेयस्तद्विद्वान्नाश्रयेदशुभात्मकम् ॥ २०३ ॥ सुखमेव चित्तानां प्रीतिरल्पेन भिद्यते ॥२२५॥ अभियोक्ता बलीय. हि दुःखान्तं कदाचिद्दुःखतः सुखम् । तस्मादेतद्वयं जह्याद्य स्त्वादलब्धा न निवर्तते । उपहाराहते तस्मात्संधिरन्यो । इच्छेच्छाश्वतं सुखम् ॥ २०४ ॥ अपि मन्दत्वमापन्नो नष्टो विद्यते ॥ २२६ ॥ अभिलष्यं स्थिरं पुण्यं ख्यातं सिद्धनिषे. वाऽभीष्टदर्शनात् । प्रायेण प्राणिनां भूयो दुःखवेगोऽधिको वितम् । सेवेत सिद्धिमन्विच्छन् श्लाघ्यं विन्ध्यमिवेश्वरर भवेत् ॥२०५॥ अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् । ॥ २२७ ॥ यथा शरीरमेवेदं जलबुद्बुदसंनिभम् । प्रवात अरिनाशयते नित्यं यथा वल्ली महाद्रुमम् ॥ २०६॥ दीपचपलास्तथा कस्य कृते श्रियः ॥ २२८ ॥ यथा हि पुरुष सुखार्थी नागारिप्रतिभयशमात्प्रत्युत सुखं जही शेषस्त- कुर्याच्छरीरे यत्नमुत्तमम् । वसनाद्यैरुपायैस्तु तथा राज्ये ल्पीकृततनु निषेव्यासुररिपुम् । यतस्तेनामुष्मिन्नधिगतवता नराधिपः ॥ २२९ ॥ अमित्रं नैव मुश्चेत वदन्तं कारणाक्लेशसहतां श्रमाधायि न्यस्तं निरवधि धराभारवहनम् न्यपि । दुःखं तत्र न कर्तव्यं हन्या पूर्वापकारिणम् ॥ २०७ ॥ अपुत्रस्य गतिर्नास्ति वर्गों नैव कथंचन । ॥ २३० ॥ अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् । तस्मात्पुत्रमुखं दृष्ट्वा पश्चाद्भवति तापसः ॥२०८॥ अपूर्विणा | तस्मात्प्राप्योन्नतिं नश्येत् प्रावार इव कीटकः ॥ २३१ ॥ न कर्तव्यं कर्म लोके विगर्हितम् । कृतपूर्व तु त्यजतो यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् । नानारूपाणि महान्धर्म इति श्रुतिः ॥ २०९ ॥ सुखदुःखानि भूतानाम- कुर्वाणस्तथात्मा कर्मजास्तनूः ॥ २३२ ॥ अमित्रो न विमोजरो जरयत्यसौ । आदित्यो हस्तमभ्येति पुनः पुनरुदेति क्तव्यः कृपणो बह्वपि ब्रुवन् । कृपा न तस्मिन्कर्तव्या च ॥ २१० ॥ अप्युन्मत्तात्प्रलपतो बालाच परिजल्पतः । हन्यादेवापकारिणम् ॥ २३३ ॥ अमित्रो मित्रतां याति सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ २११ ॥ अप्र- | मित्रं चापि प्रदुष्यति । सामर्थ्ययोगात्कार्याणामनित्या व सादोऽनविष्ठानं देयांशहरणं च यत् । कालयापोऽप्रती- सदागतिः ॥ २३४ ॥ बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव कारस्त द्वैराग्यस्य कारणम् ॥ २१२ ॥ सुखदुःखे समे स्यातां च । व्यवसायश्च यस्य स्यात्तम्य वृत्तिभयं कुतः ॥ २३५ ॥ जन्तूनां क्लेशहेतुके । मूर्ध्नि स्थितानां केशानां भवेतां अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् । मृत्युरापद्यते
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy