SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३९२ सुभाषितरत्नभाण्डागारम् [७ प्रकरणम् किंचित्प्रियं सदा तं कुरुते जनो हि ॥ ५८८ ॥ प्रतीपं भुजगः पयसा न वश्यस्तत्पालकानपि निहन्ति बलेन सिंह कृष्यमाणो हि नोत्तरेदुत्तरेन्नरः । वाह्यमानोऽनूकूलं तु दुष्टः परैरुपकृतस्तदनिष्टकारी विश्वासलेश इह नैव बुधैविधेयः नद्योघाद्वयसनात्तथा ॥ ५८९ ॥ संप्राप्य पण्डितः कृच्छ्रे ॥६०९ ॥ विद्यार्थी सेवकः पान्थः क्षुधार्ता भयकातरः । प्रज्ञामेवावगाहते । बालस्तु कृच्छ्रमासाद्य शिलेवाम्भसि भाण्डारी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत् ॥ ६१० ॥ मज्जति ॥ ५९० ॥ प्रणिपातेन हि गुरून्सतोऽनूचानचेष्टितैः। शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः । घृतेन वर्धते कुर्वीताभिमुखान्भूत्यै . देवान्सुकृतकर्मणा ॥ ५९१ ॥ वीर्य मांसान्सांसं प्रवर्धते ॥ ६११ ॥ श्लाध्यं जन्म संमानाद्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाका- सुरूपता धनिकता नीरोगता प्राज्ञता वाचारस्थिरता दया वेदवमानस्य सर्वदा ॥ ५९२ ॥ प्रसन्नाः कान्तिहारिण्यो सुकुलता दाक्षिण्यवद्दारता। आयुष्मद्गुणिपुत्रता ववशता नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो सौजन्यवन्मित्रता श्रीशे भक्तिरती च यस्य स नरः स्यान्मानगृहे स्त्रियः ॥ ५९३ ॥ सर्वोषधीनाममृता प्रधाना सर्वेषु वानन्दवान् ॥ ६१२ ॥ वयसः परिणामेऽपि यः खलः सौख्येष्वशनं प्रधानम् । सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु खल एव सः । सुपक्वमपि माधुर्य नोपयातीन्द्रवारुणम् गात्रेषु शिरः प्रधानम् ॥ ५९४ ॥ राजा राष्ट्रकृतं पापं राज्ञः ॥ ६१३ ॥ शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलं पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा| क्रिया । प्रशमाभरणं पराक्रमः स नयापा ॥५९५॥ यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो ॥६१४॥ यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः । न प्रतिहन्ति धैर्यात् । पापं च यो नेच्छति तस्य हन्तुस्तस्येह न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ ६१५ ॥ देवाः स्पृहयन्ति.नित्यम् ॥ ५९६ ॥ प्रतिक्षणमयं कायः रुजन्ति हि शरीराणि रोगाः शारीरमानसाः । सायका इव क्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भःस्थो विशीर्णः तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥ ६१६ ॥ भारं स सन्विभाव्यते ॥ ५९७ ॥ वित्तं देहि गुणान्वितेषु मति- | वहते तस्य ग्रन्थस्वार्थ न वेत्ति यः। वस्तुग्रन्थार्थतत्त्वज्ञो मन्नान्यत्र देहि क्वचित्प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं नास्य ग्रन्थागमो वृथा ॥ ६१७ ॥ रम्याणि वीक्ष्य मधुरांश्च सदा । जीवान्स्थावरजङ्गमांश्च सकलान्संनीव्य भूमण्डलं | निशम्य शब्दान्पर्युत्सुकीभवति यत्सुखितेऽपि जन्तुः । भूयः पश्य तदेव कोटिगुणितं यच्छत्तमम्भोनिधिम् ॥५९८॥ तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरप्रियमनुचितं क्षमापण्यस्त्रीक्षणप्रभुरीश्वरो रमयति यतो | सौहृदानि ॥ ६१८ ॥ संतुष्टो भायया भता भर्ना भार्या धिक्तान्भृत्यान्ववृत्तिसुखार्थिनः । नृपमपथगं पान्ति प्राणा- तथैव च । यस्मिन्नेवं कुले नित्यं कल्याणं तत्र वै ध्रुवम् नपेक्ष्य निजानपि प्रसभमिह ये तैः पूतेयं महात्मभिरुवरी ॥ ६१९ ॥ शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः। ॥ ५९९ ॥ प्रणीतश्चाप्रणीतश्च यथाग्निर्देवतं महत् । अग्निभीता च या नारी त्रयः स्वर्ग न यान्ति हि ॥ ६२०॥ एवं विद्वानविद्वांश्च ब्राह्मणो दैवतं परम् ॥ ६०० ॥ विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः । अप्रमत्तो संसारश्रान्तचित्तानां तिस्रो विश्रान्तिभूमयः । अपत्यं च विनीतात्मा नित्यं भद्राणि पश्यति ॥ ६२१ ॥ रसायनकलत्रं च सतां संगतिरेव च ॥ ६०१॥ वाति गन्धः विदश्चैव सप्रयुक्तरसायनाः । दृश्यन्ते जरया भग्ना नगा सुमनसां प्रतिवातं कथंचन । धर्मजस्तु मनुष्याणां वाति नागैरिवोत्तमैः ॥ ६२२ ॥ योऽर्थकामस्य वचनं प्रातिकूल्यान्न गन्धः समन्ततः ॥ ६०२ ॥ शयानं चानुशेते हि तिष्ठन्तं मृष्यते । शृणोति चानुकूलानि द्विषतां वशमेति सः चानुतिष्ठति । अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥ ६२३ ॥ लक्ष्म्या लक्ष्मीवतां लोके विकाशिन्या च किं ॥६०३ ॥ विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना तया । बन्धुभिश्च सुहृद्भिश्च विश्रब्धं या न भुज्यते ॥६२४॥ भाव्यम् । ऋजुमूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा त्याज्या | रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके । अभावे ॥६०४ ॥ यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं शयेत् । ज्ञातयस्तेषां न स्वातत्र्यं क्वचित् स्त्रियाः ॥ ६२५ ॥ लक्ष्मीअवसीदेत्सुदुर्बुद्धिरामो घट इवोदके ॥ ६०५॥ राजा धर्मश्च संतानः कीर्तिश्चायुष्यवैभवम् । वर्धते दयया नित्यं वेश्या यमश्चाग्निस्तस्करो बालयाचकौ । परदुःखं न जानन्ति राजन्भूतदयां कुरु ॥ ६२६ ॥ प्रतिदिवसं याति लयं अष्टमो प्रामकण्टकः ॥ ६०६ ॥ प्राणबद्रक्षयेद्भत्यान्वकाय- वसन्तवाताहतेव शिशिरश्रीः । बुद्धिर्बुद्धिमतामपि कुटुम्बमिव पोषयेत् । सदैकदिवसस्थार्थ यत्र स्थाद्रिपुसंगमः | भारस्य चिन्ताभिः ॥ ६२७ ॥ रम्या रामा यदि कुलवधू॥ ६०७ ॥ तं शोकवेगाभिहतं व्याधिः स्पृशति दारुणः । स्त्यागभोगाय वित्तं वक्त्रे वाणी सरलकविता केशवे चित्ततस्यात्मा संप्रमुढेत न शोकात्प्रमुच्यते ॥६०८॥ संवर्धितोऽपि वृत्तिः । सद्भिः सङ्गो वपुषि दृढता सत्कुले जन्म पुंसां
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy