________________
संकीर्णप्रकरणम्
३९३
धिग्धिग्दूरादनशनपथं सर्गमेकान्तदुर्गम् ॥ ६२८ ॥ पूर्णा- | प्राकर्म प्रविलोप्यतां चितिबलान्नाप्युत्तरे श्लिष्यतां प्रारब्धं पूणे माने परिचितजनवञ्चनं तथा नित्यम् । मिथ्याक्रयस्य त्विह भुज्यतामथ परब्रह्मात्मनास्थीयताम् ॥ ६४८ ॥ धूमाकथनं प्रकृतिरियं स्यात्किराटानाम् ॥ ६२९ ॥ विवेकिन- वाढमलीमसाच्छुचि पयः सूते घनस्योद्गमो लोहस्यातिशितस्य मनुप्राप्ता गुणा यान्ति मनोज्ञताम् । सुतरां रत्नमाभाति
जातिरचलात्कुष्ठाश्ममालामयात् । किं चात्यन्तजडाजलाचामीकरनियोजितम् ॥ ६३० ॥ पूर्णेन्दुमालोक्य यथा |
द्युतिमतो ज्वालाध्वजस्योद्भवो जन्मावध्यनुकारिणो न महतां प्रीतिमाञ्जायते नरः । एवं यत्र प्रजाः सर्वा निवृतास्तच्छशि
सत्यं स्वभावाः क्वचित् ॥ ६४९॥ भूतानामपरः कश्चिद्धिव्रतम् ॥ ६३१ ॥ सत्कृता लोलिताश्चव वदाह प्राकृताः सायां सततोत्थितः । वञ्चनायां च लोकस्य स सुखेष्वेव स्त्रियः । दरिद्रमवमन्यन्ते भर्तारं न तु सस्त्रियः ॥ ६३२ ॥ जीर्यते ॥ ६५० ॥ एकामिषप्रभवमेव सहोदराणामुज्जम्भते कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् । स तारयति जगति वैरमिति प्रसिद्धम् । पृथ्वीनिमित्तमभवत्कुरुपांडवानां तत्काष्ठं स च काष्ठेन तार्यते ॥६३३॥ कुमुदान्येव शशाङ्कः तीन
तीव्रस्तथा हि भुवनक्षयकृद्विरोधः ॥ ६५१ ॥ ते पिबन्तः सविता बोधयति पङ्कजान्येव । वशिनां हि परपरिग्रह
कषायांश्च सपीषि विविधानि च । दृश्यन्ते जरया भमा संश्लेषपराङ्मुखी वृत्तिः ॥ ६३४ ॥ निर्गत्य न विशेद्भयो
नगा नागैरिवोत्तमैः ॥ ६५२ ॥ न कालस्य प्रियः कश्चिन्न महतां दन्तिदन्तवत् । कूर्मग्रीवेव नीचानां वच आयाति
द्वेष्यः कुरुसत्तम । न मध्यस्थः क्वचित्कालः सर्वे कालः याति च ॥६३५॥ बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते।
प्रकर्षति ॥ ६५३ ॥ एकाकिना न गन्तव्यं यदि कार्यस मज्जत्यवशः शोके भाराकान्तेव नौजले ॥६३६॥ कुपुत्रे |
1 शतान्यपि । कर्कटीजन्तुमात्रेण कालसर्पो निपातितः नास्ति विश्वासः कुभार्यायां कुतो रतिः । कुराज्ये निवृति- |
॥ ६५४ ॥ न दानैः शुध्यते नारी नोपवासशतैरपि । न नास्ति कुदेशे नास्ति जीविका ॥६३७॥ जीवितं च शरीरेण
| तीर्थसेवया तद्वद्भर्तुः पादोदकैर्यथा ॥ ६५५ ॥ भैषज्यमेतजात्यैव सह जायते । उभे सह विवर्तेते उभे सह ||
१९ | दुःखस्य यदेतन्नानुचिन्तयेत् । चिन्त्यमानं हि न व्येति विनश्यतः ॥६३८॥ प्रज्ञाशरेणाभिहतस्य जन्तोश्चिकित्सकाः
| भूयश्चापि प्रवर्धते ॥ ६५६ ॥ न दिष्टमप्यतिक्रान्तुं शक्यं सन्ति न चौषधानि । न होममन्त्रा न च मङ्गलानि नाथर्वणा | :
" भूतेन केनचित् । दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम् नाप्यगदाः सुसिद्धाः ॥६३९॥ बन्धनानि खलु सन्ति बहूनि ॥ ६५७ ॥ भिषजो भेषजं कर्तु कमादिच्छन्ति रोगिणाम् । प्रेमरज्जु दृढबन्धनमुक्तम् । दारुभेदनिपुणोऽपि षडजि
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥ ६५८ ॥ निष्कियो भवति पङ्कजकोशे ॥६४०॥ भार्या हि परमो ह्यर्थः |
| भार्या यस्य गृहे नित्यमतीव परिगर्विता । तस्य लक्ष्मीः पुरुषस्यह पठ्यते । असहायस्य लोकेऽस्मिल्लोकयात्रासहायिनी |
क्षयं याति कृष्णपक्षे यथा शशी ॥ ६५९ ॥ न कर्मणा ॥ ६४१ ॥ कोशद्वंद्वमियं दधाति नलिनी कादम्बचञ्चक्षत |,
लभ्यते नेज्यया वा नाप्यस्ति दाता पुरुषस्य कश्चित् । धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् ।
| पर्याययोगाद्विहितं विधात्रा कालेन सर्व लभते मनुष्यः इत्याकर्ण मिथः सखीजनवचः सा दीर्घकायास्तते चैलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना ॥ ६४२ ॥ जानाति
॥ ६६० ॥ भोक्तुं पुरुषकारेण दुष्टस्त्रियमिव श्रियम् । विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम् ।
व्यवसायं सदैवेच्छेन्नहि क्लीबवदाचरेत् ॥६६१॥ धूमायन्ते जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा |
व्यपेतानि ज्वलन्ति सहितानि च । धृतराष्ट्रोल्मुकानीव ॥ ६४३ ॥ एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः ।
ज्ञातयो भरतर्षभ ॥ ६६२ ॥ कुर्मः किल्बिषमेतदेव हृदये राजन्नित्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥ ६४४ ॥ कर्म- कृत्वेति कौतूहलात्स्वरिण्यः क्षितिपाश्च धिक्चपलतां क्रौर्य भूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् । अग्निर्वायुश्च च कुर्युः सकृत् । पापाक्रान्तधियो भवन्त्यथ यथा नात्यासोमश्च कर्मणां फलभागिनः ॥ ६४५॥ न किंचित्सहसा स्पृशन्त्योऽपि ता दूयन्ते न च ते यथा खपितरौ नन्तोऽपि कार्य कार्य कार्यविदा कचित् । क्रियते चेद्विविच्यैव तस्य शान्तत्रपाः ॥ ६६३ ॥ दुर्भिक्षादेव दुर्भिक्षं क्लेशारलेशं. श्रेयः करस्थितम् ॥ ६४६ ॥ दातारो यदि कल्पशाखिभिरलं भयाद्भयम् । मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः यद्यर्थिनः किं तृणैतिश्चेदनलेन किं यदि सुहृदिव्यौषधैः ॥ ६६४ ॥ बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः । कि फलम् । किं कर्पूरशलाकया यदि दृशोः पन्थानमेति वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥ ६६५ ॥ जलप्रिया संसारे नसतीन्द्रजालमपरं यद्यस्ति तेनापि किम् रेखा खलप्रीतिरर्धवारिघटस्थता । शिरसा धार्यमाणोऽपि ॥ ६४७ ॥ एकान्ते सुखमास्यता परतरे चेतः समाधीयतां खलः खलखलायते ॥ ६६६ ॥ जीवन्तं मृतवन्मन्ये देहिनं प्राणात्मा सुसमीक्ष्यतां जगदिदं तद्यापितं दृश्यताम् । धर्मवर्जितम् । मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः १ वणिजाम्.
॥ ६६७ ॥ न वाचा दुर्गमः पारः कार्याणां राक्षसाधम । ५. सु. र. भा.