________________
३८०
सुभाषितरत्नभाण्डागारम्
[७ प्रकरणम्
तस्मात्तु पुरुषो यत्नाद्धर्म संचिनुयाच्छनैः ॥१०७॥ अग्निहोत्रं ष्यसि । अकिंचनः सुखं शेते समुत्तिष्ठति चैव ह ॥ १२८ ॥ त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । प्रज्ञापौरुषहीनानां जीवि- अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते । तदेव काले केति बृहस्पतिः ॥ १०८॥ नाकालमत्ताः खगपन्नगाश्च मृग- आरब्धं महतेऽर्थाय कल्पते ॥ १२९॥ यः पश्यद्भिरकारणद्विपाः शैलमृगाश्च लोके । नाकालतः स्त्रीषु भवन्ति गर्भा स्मितसितं पाथोजकोशाकृति श्मश्रद्बोधकठोरमद्य रभसादुत्तप्तनायान्यकाले शिशिरोष्णवर्षाः ॥१०९॥ एवमेव कुले जाताः ताम्रप्रभम् । प्रातर्जीर्णवलक्षकेशविकृतं वृद्धाजशीर्षापमं वक्त्रं पावकोपमतेजसः । क्षमावन्तो निराकाराः काष्ठेऽग्निरिव नः परिहस्यते ध्रुवमिदं भूतैश्चिरस्थायिभिः ॥ १३० ॥ शेरते ॥११०॥ स एव खलु दारुभ्य यदा निर्मथ्य दीप्यते। अकालसहमत्यल् मूर्खव्यसनिनायकम् । अगुप्तं भीरुयोधं तदारु च वनं चान्यन्निव्हत्याशु तेजसा ॥ १११॥ नाक्रोशी च दुर्गव्यसनमुच्यते ॥ १३१ ॥ अकार्याण्यपि पर्याय स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी । न कृत्वापि वृजिनार्जवम् । विधीयते हितं यस्य स देहः कस्य चाभिमानी न च हीनवृत्तो रूक्षां वाचमुषती वर्जयीत ॥११२॥ सुस्थिरः ॥१३२॥ स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु । न चोपयुङ्क्ते जघनम् । विषमे मृगशावाश्या वपुषि नवे क इव न तद्दारु यावन्नोद्दीप्यते परैः ॥११३॥ अग्निं प्राप्य यथा स्खलति ॥ १३३॥ अकार्यकरणागीतः कार्याणां च विवर्जसद्यस्तूलराशिविनश्यति । तथा गंगा प्रवाहेण सर्व पापं नात् । अकाले मन्त्रभेदाच येन मायेन्न तत्पिबेत् ॥ १३४॥ विनश्यति ॥११४ ॥ व्याधिभिर्मथ्यमानानां त्यजतां विपुलं | अकामान्कामयति यः कामयानान्परित्यजेत् । बलवन्तं च धनम् । वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ॥११५॥ यो द्रष्टि तमाहर्मढचेतसम् ॥ १३५॥ स्तनयोजघनस्यापि अक्षेत्र बीजमुत्सृष्टमन्तरैव विनश्यति । अबीजकमपि क्षेत्रं मध्ये मध्यं प्रिये तव । अस्ति नास्तीति संदेहो न मेऽद्यापि केवलं स्थण्डिलं भवेत् ॥ ११६ ॥ अक्षमा ह्रीपरित्यागः निवर्तते ॥१३६॥ अकामो कामयानस्य शरीरं परिपीड्यते । श्रीनाशो धर्मसंक्षयः । अभिध्याप्रख्यता चैव सर्व लोभा- इच्छन्तीं कामयानस्य रतिर्भवति शोभना ॥१३७॥ अकामस्य त्प्रवर्तते ॥११७॥ शमयति गजानन्यान्गन्धद्विपः कलभोऽपि क्रिया काचिदृश्यते नेह कर्हि चित् । यद्यद्धि कुरुते सन्प्रभवतितरां वेगोदग्रं भुजंगशिशोर्विषम् । भुवमधिपति- | किंचित्तत्तत्कामस्य चेष्टितम् ॥ १३८ ॥ प्रथमा गतिरात्मैव र्बालावस्थोऽप्यलं परिरक्षितुं न खलु वयसा जात्यैवायं द्वितीया गतिरात्मजः । सन्तो गतिस्तृतीयोक्ता चतुर्थी खकार्यसहो गणः ॥ ११८ ॥ अक्षमः क्षमतामानी क्रियायां धर्मसंचयः ॥ १३९ ॥ अकस्मात्प्रक्रिया नृणामकस्माच्चापयः प्रवर्तते । स हि हास्यास्पदत्वं च लभते प्राणसंशयम् कर्षणम् । शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवम् ॥१४०॥ ॥ ११९ ॥ अक्रोधेन जयेद्धमसाधु साधुना जयेत् । अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमाय नृशंसम् । जयेत्कदर्य दानेन जयेत्सत्येन चानृतम् ॥ १२०॥ ब्राह्मणः अदेशकालज्ञमनिष्टवेषमेतान्गृहे न प्रतिवासयेत ॥ १४१ । पतनीयेषु वर्तमानो विकर्मसु । दाम्भिको दुष्कृतप्राज्ञः प्रयोजनेषु ये सक्ता न विशेषेषु भारत । तानहं पण्डिताशूद्रेण सदृशो भवेत् ॥ १२१ ॥ अक्रोधनः क्रोधनेभ्यो न्मन्ये विशेषा हि प्रसङ्गिनः ॥ १४२॥ अद्यैवे कुरु यच्छ्रेयो विशिष्टस्तथा तितिक्षुरतितिक्षोविशिष्टः । अमानुषेभ्यो मानु- मा त्वां कालोऽत्यगादयम् । अकृतेष्वेव कार्येषु मृत्यु षाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥ १२२ ॥ संप्रकर्षति ॥१४३॥ अधरः किसलयरागः कोमलविटपानुअकृतेष्वेव कार्येषु मृत्यु संप्रकर्षति । युवैव धर्मशीलः कारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् स्यादनिमित्तं हि जीवितम् ॥ १२३ ॥ यस्तु शूद्रो दमे सत्ये ॥ १४४ ॥ चत्वार्याहुनरश्रेष्ठा व्यसनानि महीक्षिताम् । धर्मे च सततोत्थितः । तं ब्राह्मणमहं मन्ये वृत्तेन हि मृगया पानमक्षाश्च ग्राम्ये चैवातिरक्तता ॥ १४५॥ अधर्मेण भवेट्विजः ॥ १२४ ॥ अकीति विनयो हन्ति हन्त्यनर्थं च यः प्राह यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं पराक्रमः । हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् वाधिगच्छति ॥ १४६ ॥ अध्रुवेण शरीरेण प्रतिक्षणविना॥ १२५ ॥ अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वतः । अवेक्ष- शिना । ध्रुवं यो नार्जयेद्धर्म स शोच्यो मूढचेतनः ॥१४७॥ माणस्त्रींल्लोकान्न तुल्यमिह लक्षये ॥ १२६ ॥ सन्तः सच्चरि- निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः । छित्त्वैनां सुकृतो तोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवाद- यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ १४८ ॥ अध्वा जरा चकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृतेन न सता देहवतां पर्वतानां जलं जरा । असंभोगो जरा स्त्रीणां वाक्नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो शल्यं मनसो जरा ॥ १४९ ॥ अनधिगतमनोरथस्य सर्व जनः प्राकृतः ॥ १२७ ॥ अकिंचनः परिपतन्सुखमाखादयि- | शतगुणितेव गता मम त्रियामा । यदि तु तव समागमे