Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
सुभाषितरत्नभाण्डागारम्
[७ प्रकरणम्
शान्तेऽनन्तमहिग्नि निर्मलचिदानन्दे तरंगावलीनिर्मुक्तेऽमृत- | जरजश्चातिसुरभि । स्रजो हृद्यामोदास्तदिदमखिलं रागिणि सागराम्भसि मनाङ्मनोऽपि नाचामति । निःसारे मृग- जने करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥ ५२ ॥ तृष्णिकार्णवजले श्रान्तो विमूढः पिबत्याचामत्यवगा- | भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । भार्यावन्तः हतेऽभिरमते मजत्यथोन्मजति ॥ ३७॥ वशं प्राप्ते मृत्योः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥ ५३ ॥ मन्ने तीर्थे पितरि तनये वा सुहृदि वा शुचाऽलं तप्यन्ते भृशमुदरताडं द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिजडधियः । असारे संसारे विरसपरिणामे तु विदुषां भवति तादृशी ॥ ५४ ॥ बाहू द्वौ च मृणालमास्यकमलं वियोगो वैराग्यं दृढयति वितन्वन् शमसुखम् ॥ ३८ ॥ | लावण्यलीलाजलं श्रोणी तीर्थशिला च नेत्रशफरं धम्मिल्लविधिरेव हि जागर्ति भव्यानामर्थसिद्धये । असंचेतयमानानां शैवालकम् । कान्तायाः स्तनचक्रवाकयुगलं कन्दर्पबाणानलैसद्भुत्याः स्वामिनामिव ॥ ३९ ॥ लीलायन्त्यः कुलं घ्नन्ति र्दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम् ॥ ५५ ॥ कुलानीव सरिद्वराः । दोषान्सर्वोश्च मत्याशु प्रजापतिरभाषत भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधि॥ ४० ॥ रामो हेममृगं न वेत्ति नहुषो नो यान्युनक्ति | गच्छन्ति यस्य ते तस्य तद्धनम् ॥ ५६ ॥ प्रिया हिताश्च द्विजान्विप्रादेव सवत्सधेनुहरणे जाता मतिश्चार्जुने । द्यूते | ये राज्ञो ग्राह्यवाक्या विशेषतः । आश्रयेत्पार्थिवं विद्वांस्तभ्रातृचतुष्टयस्वमहिषीं धर्मात्मजो दत्तवान् प्रायः सत्पुरुषो द्वारेण नान्यथा ॥ ५७ ॥ भवारण्यं भीमं तनुगृहमिदं विनाशसमये बुद्ध्या परित्यज्यते ॥ ४१ ॥ पुरा विद्वत्ता- | छिद्रबहुलं बली कालश्चौरो नियतमसिता मोहरजनी । सीदमलिनधियां क्लेशहतये गता कालेनासौ विषयसुखसिद्धौ | गृहीत्वा ज्ञानासिं विरतिफलकं शीलकवचं समाधानं कृत्वा विषयिणाम् । इदानीं संप्रेक्ष्य क्षितिलवभुजः शास्त्रविमुखा- स्थिरतरदृशो जाग्रत जनाः ॥ ५८ ॥ प्रत्युपस्थितकालस्य नहो कष्टं सापि प्रतिदिनमधोऽधः प्रविशति ॥ ४२ ॥ सुखस्य परिवर्जनम् । अनागतसुखाशा च नैव बुद्धिमता राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः कान्ता नयः ॥ ५९ ॥ प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते । सत्यविना हयो गतिविना ज्योतिर्विना भूषणम् । योद्धा पूर्व मृतं च भर्तारं पश्चात्साऽध्यनुगच्छति ॥ ६० ॥ प्रथमे शूरविना तपो व्रतविना छन्दो विना गायनं भ्राता स्नेहविना | नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितं नरो हरिविना मुञ्चन्ति शीघ्रं बुधाः ॥ ४३ ॥ प्रियवचन- | पुण्यं चतुर्थे किं करिष्यति ॥ ६१ ॥ रागी बिम्बाधरोऽसौ कृतोऽपि योषितां दयितजनानुनयो रसाढते । प्रविशति | स्तनकलशयुगं यौवनारू ढगर्व नीचा नाभिः प्रकृत्या कुटिलहृदयं न तद्विदां मणिरिव कृत्रिमरागयोजितः ॥ ४४ ॥ कमलकं स्वल्पकं चापि मध्यम् । कुर्वन्त्वेतानि नाम प्रसभमानो वा दो वा विज्ञानं विभ्रमः सुबुद्धिर्वा । सर्व प्रण- मिह मनश्चिन्तितान्याशु खेदं यन्मां तस्याः कपोलौ दहत श्यति समं वित्तविहीनो यदा पुरुषः ॥ ४५ ॥ परां इति मुहुः स्वच्छको तन्न युक्तम् ॥ ६२ ॥ यो नानाद्युतिविनीतः समुपैति सेव्यतां महीपतीनां विनयो विभूषणम् । मत्पदार्थरसिकोऽसारेऽपि शकायुधे सप्रेमा स विलोक्य प्रवृत्तदानो मृदुसंचरत्करः करीव भद्रो विनयेन शोभते बर्हमिहं मे किं किं न कुर्यात्प्रियम् । इत्याविष्कृतबहराजि ॥ ४६॥ प्रीणाति यः सुचरितैः पितरं स पुत्रो यद्भर्तुरेव नटते यो बर्हिणोऽम्भोलवान्नान्यन्मुञ्चति तं विहाय जलदं हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च समक्रियं कोऽन्योऽस्ति शून्याशयः ॥ ६३ ॥ शरीरमेवायतनं सुखस्य यदेतत्रयं जगति पुण्यकृतो लभन्ते ॥ ४७ ॥ भार्यायां दुःखस्स चाप्यायतनं शरीरम् । यद्यच्छरीरेण करोति कर्म जनितं पुत्रमादर्शेष्विव चाननम् । ह्लादते जनिता प्रेक्ष्य तेनैव देही समुपाश्नुते तत् ॥ ६४ ॥ विनयेन विना का स्वर्ग प्राप्येव पुण्यकृत् ॥ ४८ ॥ हिंसकान्यपि भूतानि श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी यो हिनस्ति स निघृणः । स याति नरकं घोरं किं पुनर्यः वाग्विदग्धता ॥ ६५ ॥ शशिना सह याति कौमुदी सह शुभानि च ॥ ४९॥ सुखास्वादपरो यस्तु संसारे सत्स- | मेघेन तडित्प्रलीयते । प्रमदाः पतिवम॑गा इति प्रतिपन्नं हि मागमः । स वियोगावसानत्वादुःखानां धुरि युज्यते विचेतनैरपि ॥ ६६ ॥ वरं मौनं कार्य न च वचनमुक्तं यद॥५०॥ पूज्यो बन्धुरपि प्रियोऽपि तनयो भ्राता वयस्सोऽपि नृतं वरं क्लैव्यं पुंसां न च परकलत्राभिगमनम् । वरं प्राणवा मोहादनवद्यकार्यविमुखो हेयः स कार्यार्थिना । लोके | त्यागो न च पिशुनवाक्येष्वभिरुचिर्वरं भिक्षाशित्वं न च हि प्रथिता ननु श्रुतिरियं नार्योऽपि गायन्ति यां किं कार्य परधनास्वादनसुखम् ॥ ६७ ॥ पुरो रेवापारे गिरिरतिरादुकनकेन तेन भवति च्छेदाय कर्णस्य यत् ॥ ५१ ॥ सुधा- रोहशिखरो धनुर्बाणैः पश्चाच्छबरकवरो धावति भृशम् । शुभ्रं धाम स्फुरदमलरश्मिः शशधरः प्रियावक्त्राम्भोजं मलय- सरः सव्येऽसव्ये दवदहनदाहव्यतिकरो न गन्तुं न स्थातुं
Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524