Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 397
________________ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम् । र्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचित- जन्तुरर्जयति चेन्मेन्तुर्नियैन्तुः कुतः । शस्त्रे शत्रुजयाय महामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च नैजगुरुणादत्तेऽथ तेनैव चेत्पुत्रो हन्ति निजं वपुः कथय कुरुते ॥ २४७ ॥ विशीर्णः प्रारम्भो वपुरपि जराव्याधि- रे तत्रापराधी तु कः ॥ २५६ ॥ बीभत्साः प्रतिभान्ति किं विधुरं गतं दूरे विप्रस्खजनभरणं वाञ्छितमपि । इदानीं न विषयाः किं तु स्पृहायुष्मती देहस्यापचयो मृतौ व्यामोहादहह विपरीते हतविधौ विधेयं यत्तत्त्वं स्फुरति निविशते गाढो गृहेषु ग्रहः । ब्रह्मोपास्यमिति स्फुरत्यपि मम नाद्यापि हृदये ॥ २४८ ॥ शुचां पात्रं धात्री परिणति हृदि व्यावर्तिका वासना का नामेयमतर्क्यहेतुगहना दैवी रमेध्यप्रचयभूरयं भूतावासो विमृश कियतीं याति न दशाम् सतां यातना ॥ २५७ ॥ नाथे श्रीपुरुषोत्तमे त्रिजगतातदस्मिन्धीराणां क्षणमपि किमास्थातुमुचितं खलीकारः मेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे कोऽयं यदहमहमेवेति रभसः ॥ २४९ ॥ यदा पूर्व नासी- नारायणे तिष्ठति । यं कंचित्पुरुषाधमं कतिपयग्रामे शमल्यादुपरि च तथा नैव भविता तदा मध्यावस्थाक्षणपरिचयो र्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम् भूतनिचयः । अतः संयोगेऽस्मिन्परिणतिवियोगे च सहजे ॥ २५८ ॥ रेतः शोणितयोरियं परिणतिर्यद्वर्ष्म तत्राभवकिमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः ॥ २५० ॥ न्मृत्योरास्पदमाश्रयो गुरुशुचां रोगस्य विश्रामभूः । जानस्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं महाभोगा रोगाः कुवलयदृशः सर्पसदृशः । महावेशः क्लेशः प्रकृतिन्नप्यवशी विवेकविरहान्मज्जन्नविद्याम्बुधौ शृङ्गारयति पुत्र'चपला श्रीरपि खला यमः स्वैरी वैरी तदपि न हितं कर्म काम्यति बत क्षेत्रीयति स्त्रीयति ॥ २५९ ॥ इन्द्रस्यानुचिविहितम् ॥ २५१ ॥ विवेकः किं सोऽपि स्वरसजनिता शूकरस्य च सुखे दुःखे च नास्त्यन्तरं स्वेच्छाकल्पनया यत्र न कृपा स किं योगो यस्मिन्न भवति परानुग्रहरसः तयोः खलु सुधा विष्ठा च काम्याशनम् । रम्भा चाशुचिस किं धर्मो यत्र स्फुरति न परद्रोहविरतिः कृतं किं तद्वा शूकरी च परमप्रेमास्पदं मृत्युतः संत्रासोऽपि समः स्वकर्मस्यादुपशमफलं यन्न भवति ॥ २५२ ॥ दिवसरजनीकूल- गतिभिश्चान्योन्यभावः समः ॥ २६० ॥ अर्थप्राणविनाशच्छेदैः पतद्भिरनारतं वहति निकटे कालस्रोतः समस्त- संशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयं न वेत्ति विभवं भयावहम् । इह हि पततां नास्त्यालम्बो न चापि निवर्तनं स्वं जीवितं काङ्क्षति । उत्तीर्णस्तु ततो धनार्थमपरां भूयो तदिह महतां कोऽयं मोहो यदेष मदाविलः ॥ २५३ ॥ विशत्यापदं प्राणानां च धनस्य चाधमधियामन्योन्यभावः माने म्लायिनि खण्डिते च वसुनि व्यर्थ प्रयातेऽर्थिनि क्षीणे पणः ॥ २६९ ॥ अग्रे कस्यचिदस्ति कंचिदद्भितः केनापि बन्धुजने गते परिजने नष्टे शनैर्योवने । युक्तं केवलमेत- पृष्ठे कृतः संसारः शिशुभावयौवनजराभारावतारादयम् । । निवासः क्वचित् ॥ २५४ ॥ अद्वैतोक्तिपटून्बटूनपि वयं बालान्नम कुर्म है ये तु द्वन्द्ववदास्तदीयशिरसि न्यस्याम वामं पदम् । सिंहः स्वीयशिशून्निवेश्य हृदये सान्द्रादरादामृश - त्यावेशेन भिनत्ति संभ्रमपदं मत्तेभकुम्भस्थलम् ॥ २५५ ॥ क्लेशत्यागकृतेऽर्पितेन करणव्यूहेन देहेन च स्वानर्थे बत देव सुधियां यज्जह्रुकन्यापयःपूतग्रावगिरीन्द्रकन्दरदरीकुञ्जे | बालस्तं बहु मन्यतामसुलभं प्राप्तं युवा सेवतां वृद्धस्त्वं विषयाद्बहिष्कृत इव व्यावृत्य किं पश्यसि ॥२६२॥ येषां श्रीमद्यशोदा सुतपदकमले नास्ति भक्तिर्नराणां येषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा । येषां श्रीकृष्णलीलाललितगुणरसे सादरौ नैव कर्णो धिक्तान्धिक्तान्धिगेतान् कथयति सततं कीर्तनस्थो मृदङ्गः ॥ २६३ ॥ १ द्वैतवादिनः. १ अपराधः २ परमेश्वरस्य. ३७६ इति श्री सुभाषितरत्नभाण्डागारे षष्ठं नवरसप्रकरणं समाप्तम् ।

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524