________________
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
।
र्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचित- जन्तुरर्जयति चेन्मेन्तुर्नियैन्तुः कुतः । शस्त्रे शत्रुजयाय महामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च नैजगुरुणादत्तेऽथ तेनैव चेत्पुत्रो हन्ति निजं वपुः कथय कुरुते ॥ २४७ ॥ विशीर्णः प्रारम्भो वपुरपि जराव्याधि- रे तत्रापराधी तु कः ॥ २५६ ॥ बीभत्साः प्रतिभान्ति किं विधुरं गतं दूरे विप्रस्खजनभरणं वाञ्छितमपि । इदानीं न विषयाः किं तु स्पृहायुष्मती देहस्यापचयो मृतौ व्यामोहादहह विपरीते हतविधौ विधेयं यत्तत्त्वं स्फुरति निविशते गाढो गृहेषु ग्रहः । ब्रह्मोपास्यमिति स्फुरत्यपि मम नाद्यापि हृदये ॥ २४८ ॥ शुचां पात्रं धात्री परिणति हृदि व्यावर्तिका वासना का नामेयमतर्क्यहेतुगहना दैवी रमेध्यप्रचयभूरयं भूतावासो विमृश कियतीं याति न दशाम् सतां यातना ॥ २५७ ॥ नाथे श्रीपुरुषोत्तमे त्रिजगतातदस्मिन्धीराणां क्षणमपि किमास्थातुमुचितं खलीकारः मेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे कोऽयं यदहमहमेवेति रभसः ॥ २४९ ॥ यदा पूर्व नासी- नारायणे तिष्ठति । यं कंचित्पुरुषाधमं कतिपयग्रामे शमल्यादुपरि च तथा नैव भविता तदा मध्यावस्थाक्षणपरिचयो र्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम् भूतनिचयः । अतः संयोगेऽस्मिन्परिणतिवियोगे च सहजे ॥ २५८ ॥ रेतः शोणितयोरियं परिणतिर्यद्वर्ष्म तत्राभवकिमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः ॥ २५० ॥ न्मृत्योरास्पदमाश्रयो गुरुशुचां रोगस्य विश्रामभूः । जानस्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं महाभोगा रोगाः कुवलयदृशः सर्पसदृशः । महावेशः क्लेशः प्रकृतिन्नप्यवशी विवेकविरहान्मज्जन्नविद्याम्बुधौ शृङ्गारयति पुत्र'चपला श्रीरपि खला यमः स्वैरी वैरी तदपि न हितं कर्म काम्यति बत क्षेत्रीयति स्त्रीयति ॥ २५९ ॥ इन्द्रस्यानुचिविहितम् ॥ २५१ ॥ विवेकः किं सोऽपि स्वरसजनिता शूकरस्य च सुखे दुःखे च नास्त्यन्तरं स्वेच्छाकल्पनया यत्र न कृपा स किं योगो यस्मिन्न भवति परानुग्रहरसः तयोः खलु सुधा विष्ठा च काम्याशनम् । रम्भा चाशुचिस किं धर्मो यत्र स्फुरति न परद्रोहविरतिः कृतं किं तद्वा शूकरी च परमप्रेमास्पदं मृत्युतः संत्रासोऽपि समः स्वकर्मस्यादुपशमफलं यन्न भवति ॥ २५२ ॥ दिवसरजनीकूल- गतिभिश्चान्योन्यभावः समः ॥ २६० ॥ अर्थप्राणविनाशच्छेदैः पतद्भिरनारतं वहति निकटे कालस्रोतः समस्त- संशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयं न वेत्ति विभवं भयावहम् । इह हि पततां नास्त्यालम्बो न चापि निवर्तनं स्वं जीवितं काङ्क्षति । उत्तीर्णस्तु ततो धनार्थमपरां भूयो तदिह महतां कोऽयं मोहो यदेष मदाविलः ॥ २५३ ॥ विशत्यापदं प्राणानां च धनस्य चाधमधियामन्योन्यभावः माने म्लायिनि खण्डिते च वसुनि व्यर्थ प्रयातेऽर्थिनि क्षीणे पणः ॥ २६९ ॥ अग्रे कस्यचिदस्ति कंचिदद्भितः केनापि बन्धुजने गते परिजने नष्टे शनैर्योवने । युक्तं केवलमेत- पृष्ठे कृतः संसारः शिशुभावयौवनजराभारावतारादयम् ।
।
निवासः क्वचित् ॥ २५४ ॥ अद्वैतोक्तिपटून्बटूनपि वयं बालान्नम कुर्म है ये तु द्वन्द्ववदास्तदीयशिरसि न्यस्याम वामं पदम् । सिंहः स्वीयशिशून्निवेश्य हृदये सान्द्रादरादामृश - त्यावेशेन भिनत्ति संभ्रमपदं मत्तेभकुम्भस्थलम् ॥ २५५ ॥ क्लेशत्यागकृतेऽर्पितेन करणव्यूहेन देहेन च स्वानर्थे बत
देव सुधियां यज्जह्रुकन्यापयःपूतग्रावगिरीन्द्रकन्दरदरीकुञ्जे | बालस्तं बहु मन्यतामसुलभं प्राप्तं युवा सेवतां वृद्धस्त्वं विषयाद्बहिष्कृत इव व्यावृत्य किं पश्यसि ॥२६२॥ येषां श्रीमद्यशोदा सुतपदकमले नास्ति भक्तिर्नराणां येषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा । येषां श्रीकृष्णलीलाललितगुणरसे सादरौ नैव कर्णो धिक्तान्धिक्तान्धिगेतान् कथयति सततं कीर्तनस्थो मृदङ्गः ॥ २६३ ॥
१ द्वैतवादिनः.
१ अपराधः २ परमेश्वरस्य.
३७६
इति श्री सुभाषितरत्नभाण्डागारे षष्ठं नवरसप्रकरणं समाप्तम् ।