SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ शान्तरसनिर्देश: ३७५ पिबन्ति शकना निःशङ्कमद्देशयाः । अस्माकं तु मनोरथो- | राधाधव तव चरणाम्भोजमन्तःसमाधावन्येऽरण्येऽतिपुण्ये परचितप्रासादवापीतटक्रीडाकाननकेलिकौतुकजुषामायुः परं | पुलकितवपुषो वासरान्वाहयन्ति ॥ २३० ॥ क्षीयते ॥ २२० ॥ मन्त्रोद्भावितदैवतैर्न विधिवदासीकृताः विचारः सिद्धयो योगाभ्याससमाहितैरनुदिनं तीर्णो न मोहार्णवः ।। __ मृत्योर्बिभेषि किं मूढ भीतं मुञ्चति किं यमः । क्षुभ्यक्षुद्रनरेन्द्रदत्तविगलत्संपल्लवोल्लासितैर्धिष्णद्वैरिव पण्डितै- | अजातं नैव गृह्णाति कुरु यत्नमजन्मनि ॥ २३१ ॥ रपि बलात्कालः कथं नीयते ॥ २२१॥ धावित्वा सुसमा- अधीत्य चतुरो वेदान्व्याकृत्याष्टादश स्मृतीः । अहो श्रमस्य हितेन मनसा दूराच्छिगे नामितं भूपानां प्रतिशब्दकैरिव भयानां प्रतिशकैरिव वैफल्यमात्मापि कलितो न चेत् ॥ २३२ ॥ आदरेण यथा चिरं प्रोद्धष्टमिष्टं वचः । द्वाराध्यक्ष नियन्त्रणापरिभवप्रम्लान- स्तौति धनवन्तं धनेच्छया । तथा चेद्विश्वकर्तारं को न वक्त्रैः स्थितं भ्रातः किं करवाम मुञ्चति मनो नाद्याप्य- मुच्येत बन्धनात् ॥ २३३ ॥ स्वमस्तकसमारूढं मृत्यं विद्याग्रहम् ॥ २२२ ॥ नो धर्माय ततो न तत्र निरता | पश्येजनो यदि । आहारोऽपि न रोचेत किमुतान्या विभूनार्थाय येनेदृशाः कामोऽप्यर्थवतां तदर्थमपि नो मोक्षः | तयः ॥ २३४ ॥ विवेक एव व्यसनं पुंसां क्षपयितुं क्षमः । क्वचित्कस्यचित् । तत्के नाम वयं वृथैव घटिता ज्ञातं पुनः | अपहर्तुं समर्थोऽसौ रविरेव निशातमः ॥ २३५ ॥ यस्मिकारणं जीवन्तोऽपि मृता इति प्रवदतां शब्दार्थसंसिद्धये न्वस्तुनि ममता मम तापस्तत्र तत्रैव । यत्रैवाहमुदासे तत्र ॥ २२३ ॥ ब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो दुष्करं | पून मुंदासे स्वभावसंतुष्टः ॥ २३६ ॥ मुण्डी जटी वल्कलवांयन्मुञ्चन्त्युपभोगवन्त्यपि धनान्येकान्ततो निःस्पृहाः । न |' | स्त्रिदण्डी कषायवासा व्रतकर्शिताङ्गः । त्यक्तैहिको वा यदि प्राप्तानि पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययो वाञ्छामात्र- : | नाप्ततत्त्वस्तदा तु तस्योभयमेव नष्टम् ॥ २३७ ॥ जडापरिग्रहाण्यपि परित्यक्तुं न शक्ता वयम् ॥ २२४ ॥ विद्या | | स्तपोभिः शमयन्ति देहं बुधा मनश्चापि विकारहेतुम् । श्वा नाधिगता कलङ्करहिता वित्तं च नोपार्जितं शुश्रूषापि समा- | | मुक्तमस्त्रं दशतीति कोपात्क्षेप्तारमुद्दिश्य हिनस्ति सिंहः ॥ २३८ ॥ किं ते धनैर्बन्धुभिरेव वा किं दारैश्चं किं हितेन मनसा "पित्रोन संपादिता । आलोलायतलोचना | | ब्राह्मण यो मरिष्यति । आत्मानमन्विच्छ गुहां प्रविष्टं पितायुवतयः स्वप्नेऽपि नालिङ्गिताः कालोऽयं परपिण्डलोलुपतया | महास्ते व गताः पिता च ॥ २३९॥ धर्म प्रसङ्गादपि काकैरिव प्रेरितः ॥ २२५ ॥ दन्तैः प्रस्थितमग्रतस्तद्नु भोः | नाचरन्ति पापं प्रयत्नेन समाचरन्ति । आश्चर्यमेतद्धि मनुष्यशौक्ल्यं धृतं मूर्धजैः कर्णाभ्यामपि वाग्विलासरचना कष्टा- | लोकेऽमृतं परित्यज्य विष पिबन्ति ॥ २४० ॥ बालिकासमाकर्ण्यते । नेत्राभ्यामपि चापलं युवतिषु त्यक्तं गतं | रचितवस्त्रपुत्रिकाक्रीडनेन सदृशं सुरार्चनम् । यत्र शा. यौवनं सार्थेऽस्मिंश्चलिते कथं पुनरहं यातास्मि तच्चिन्तये म्यति मनो न निश्चलं स्फीतवज्जलधिमज्जनामलम् ॥२४१॥ ॥ २२६ ॥ रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा | केचिद्वदन्ति धनहीनजनो जघन्यः केचिद्वदन्ति गुणहीनजन्तवो धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तक्रियाः । जनो जघन्यः । व्यासो वदत्यखिलवेदविशेषविज्ञो नारायणव्यापारः पुनरुक्तभुक्तविषयेरेवंविधेनामुना संसारेण कद- स्मरणहीनजनो जघन्यः ॥ २४२ ॥ भिक्षाशनं भवनमायर्थिताः कथमहो मोहान्न लज्जामहे ॥ २२७ ॥ कृत्वा शस्त्र- तनैकदेशः शय्या भुवः परिजनो निजदेहभारः । वासश्च विभीषिकां कतिपयग्रामेषु दीनाः प्रजा मनन्तो विटजल्पितै- | | जीर्णपटखण्डनिबद्धकन्था हा हा तथापि विषयान्न जहाति रुपहताः क्षोणीभुजस्ते किल । विद्वांसोऽपि वयं किल चेतः ॥ २४३ ॥ केनाप्यनर्थरुचिना कपटं प्रयुक्तमेतत्सुहृत्रिजगतीसर्गस्थितिव्यापदामीशस्तत्परिचर्यया न गणितो त्तनयबन्धुमयं विचित्रम् । कस्यात्र कः परिजनः स्वजनो यैरेष नारायणः ॥ २२८ ॥ क्षोणीपर्यटनं श्रमाय विदुषां जनो वा स्वमेन्द्रजालसदृशः खलु जीवलोकः ॥ २४४ ॥ वादाय विद्यार्जिता मानध्वंसनहेतवे परिचितास्ते ते धरा- अग्रे गीतं सरसकवयः पार्थतो दाक्षिणात्याः पृष्ठे लीलावलयधीश्वराः । विश्लेषाय सरोजसुन्दरदृशामास्से कृता दृष्टयः | रणितं चामरग्राहिणीनाम् । यद्यस्त्येवं कुरु भवरसास्वादने कुज्ञानेन मया प्रयागनगरे नाराधि नारायणः ॥ २२९॥ लम्पटत्वं नो चेञ्चेतः प्रविश सहसा निर्विकल्पे समाधौ देशे देशे दुराशाकवलितहृदयो निष्कृपाणां नृपाणां धावं | ॥ २४५ ॥ यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयमखिलमेतज्जगदिति । इदानीमस्माकं पद्धतरधावं पुरस्तादतिकुमतिरहं जन्म संपादयामि । आधायाधाय विवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते १ ब्रह्मज्ञानविचारेण शुद्धान्तःकरणा:. २ दुःखेन कर्तुमशक्यम्. ॥२४६॥ परिच्छेदातीतः सकलवचनानामविषयः पुन३ स्वभावतः, नैरन्तर्येणेति वा. ४ निरिच्छा.. ५ संपादिता. ६ स्वस्थेन ७ माता च पिता च पितरौ तयोः. १ उदासीनो भवामि- २ हर्षेण तिष्ठामि.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy