SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३७४ [ ६ प्रकरणम् वेसनं मे जाया मे बन्धुवर्गों मे । इति मे मे कुर्वाणं काल तीतं बुधा यतध्वं परमार्थसिद्ध्यै । आयुर्गतप्रायमिदं यतोऽसौ विश्रम्य विश्रम्य न याति कालः ॥ १९६ ॥ भगीरथाद्याः सगरः ककुत्स्थो दशाननो राघवलक्ष्मणौ च । युधिष्ठिरा द्याश्च बभूवुरेते सत्यं क्व याता बत ते नरेन्द्राः ॥ १९७ ॥ आराध्य भूपतिमवाप्य ततो धनानि भुञ्जामहे वयमिह प्रसभं सुखानि । इत्याशया बत विमोहितमानसानां कालो जगाम मरणावधिरेव पुंसाम् ॥ १९८ ॥ यत्रानेके क्वचि दपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोsपि चान्ते । इत्थं चेमौ रजनिदिवसौ दोलयन्द्वाविवक्ष कालः काल्या भुवनफलके क्रीडति प्राणिसारैः ॥ १९९ ॥ भ्रातः कष्टमहो महान्स नृपतिः सामन्तचक्रं च तत्पार्श्वे तस्य च सा विर्दग्धपरिषत्ताश्चन्द्रबिम्बाननाः । उद्रिक्तः स च राजपुत्रनिवहस्ते बेन्दिनस्ताः कथाः सर्वे यस्य वशाद्गात्स्मृतिपथं कालाय तस्मै नमः ॥ २०० ॥ कांश्चित्कल्पशतं कृतस्थितिचयान्कांश्चिद्युगानां शतं कांश्चिद्वर्षशतं तथा कतिपयाञ्जन्तून्दिनानां शतम् । तांस्तान्कर्मभिरात्मनः प्रतिदिनं संक्षीयमाणायुषः कालोऽयं कवली - करोति सकलान्भ्रातः कुतः कौशलम् ॥ २०९ ॥ कालेन क्षितिवारिवह्निपवनव्योमादियुक्तं जगद्ब्रह्माद्याश्च सुराः प्रयान्ति विलयं विद्मो विचारादिति । पश्यामोऽपि विनश्यतो ऽनवरतं लोकाननेकान्मुधा माया मोहमयीं भवप्रणयिनीं नास्थां जहीमो वयम् ॥ २०२ ॥ व्योमैकान्तविहारिणोऽपि विहंगाः संप्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि । दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥ २०३॥ मान्धाता स महीपतिः क्षितितलेऽलंकारभूतो गतः सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः अन्ये चापि युधिष्ठिरप्रभृतयो यावन्त एवाभवन्नैकेनापि समं गता वसुमती मुञ्ज त्वया यास्यति ॥ २०४ ॥ वनमधुना शरणमेकमस्माकम् । स्फुरदुरुहारमणीनां हा वृको हन्ति पुरुषाजम् ॥ १९५ ॥ प्राप्ता जरा यौवनमप्य - रमणीनां गतः कालः ॥ २०७ ॥ धनवानिति हि मदो मे किं गतविभवो विषादमुपयामि । करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ २०८ ॥ भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः । कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ २०९ ॥ पुनः प्रभातं पुनरेव शर्वरी पुनः शशाङ्कः पुनरुद्यतो रविः । कालस्य किं गच्छति याति यौवनं तथापि लोकः कथितं न बुध्यते ॥ २१० ॥ न चाराधि राधाधवो माधवो वा न वाऽपूजि पुष्पादिभिश्चन्द्रचूडः । परेषां धने धन्धने नीतकालो दयालो यमालोकने कः प्रकारः ॥ २१९ ॥ न चाकारि कामारि - कंसारि सेवा न वा स्वष्टमा चेष्टितं हन्त किंचित् । मनः प्रेयसी - रूपपङ्के निमग्नं किमन्ते कृतान्ते मयावेदनीयम् ॥ २१२ ॥ चित्तभूवित्तभूमत्तभूपालकोपासनावासनायानानाभ्रमैः । साधुता सा धुता साधिता साधिता किं तया चिन्तया चिन्तयामः शिवम् ॥ २९३ ॥ अजानन्दाहाि पतति शलभस्तीत्रदहने न मीनोऽपि ज्ञात्वा बडिशयुतमश्नाति पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ २१४॥ चिरं ध्याता रोमा क्षणमपि न रामप्रतिकृतिः परं पीतं रामाधरमधु न रोमाङ्घ्रिसलिलम् । नता रुष्टा रामा यदरचि न रामाय विर्नतिर्गतं मे जन्माग्र्यं न दैशरथजन्मा परिगतः ॥ २१५ ॥ कुचौ तु परिचर्चितौ परिचितं चिरं चन्दनं कृताः परमुरोजयोः परिसरेऽरविन्दश्रियः । स्तुतिर्नतिरपि स्मृतिर्वरतनोः कृतैवादरादिदं तु निखिलं मया विरचितं पुनर्नेश्वरे ॥ २१६ ॥ नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या विनीतोचिता खड्गायैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः । कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ २१७ ॥ न ध्यातं पद्मीश्वरस्य विधिवत्संसारविच्छेित्तये स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं मातुः केवलमेव यौवनवनच्छेदे कुंठारा वयम् ॥ २९८ ॥ क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चितम् ॥ २१९ ॥ धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायतामानन्दाश्रुजलं । पश्चात्तापः सुभाषितरत्नभाण्डागारम् ॥ २०५ ॥ जन्मैव व्यर्थतां नीतं भवभोगप्रलोभिना । काचमूल्येन विक्रीतो हेन्त चिन्तामणिर्मया तरत्तरलतृष्णेन किमिवास्मिन्धरातले । मया न कृतमज्ञेन पश्चात्तापाभिवृद्धये ॥ २०६ ॥ यातं यौवनमधुना १ . २ का एव वृकः. . ३ पुरुष एवाजः ४ पाशौ. ५ भुवनमेव फलकसारीपटस्तस्मिन्. ६ प्राणिन एव सारास्तैः ७ माण्ड. लिकमण्डलम् . ८ चतुरसभा ९ स्तुतिपाठकाः १० केवलमाकाश संचारिणः. ११ पक्षिणः १२ विपत्तिम्. १३ कुशलैः १४ निष्फलत्वम्. १५ इन्तेति खेदे. १६ रन विशेषः. १ चित्तभूः कामः, वित्तभूर्मदः ताभ्यां मत्तो यो भूपालकस्तस्योपासनायां वासना तया आयासस्ततो ये नाना भ्रम/स्तैः २ आधिसहितत्वम्. ३ स्त्री. ४ राममूर्तिः ५ रामपादोदकम् ६ नमस्कारः७ दशरथाज्जन्म यस्य से रामः ८ स्वर्गम्. ९ छेदनाय. १० परश्वधा:
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy