SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ सप्तमं संकीर्णप्रकरणम् शीलं प्रधानं पुरुषे तद्यस्यह प्रणश्यति । न तस्य | सकृजल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि जीवितेनार्थो न धनेन न बन्धुभिः ॥ १ ॥ महतो सकृत्सकृत् ॥ १८ ॥ मुखं प्रसन्नं विमला च दृष्टिः कथाहि क्षयं लब्ध्वा श्लाघां नीचोऽपि गच्छति । दानार्थी मधुपो | नुरागो मधुरा च वाणी । स्नेहोऽधिकः संभ्रमदर्शनं च यद्वद्गजकर्णसमाहतः ॥२॥ महद्भिः स्पर्धमानस्य विपदेव सदानुरक्तस्य जनस्य चिह्नम् ॥ १९॥ पञ्च त्वाऽनुगमिष्यन्ति गरीयसी । दन्तभङ्गो हि नागानां श्लाघ्यो गिरिविदारणे यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योप॥३॥ पञ्चास्यस्य पराभवाय भैषको मांसेन गोर्भूयसा जीविनः ॥ २०॥ परेषामात्मनश्चैव योऽविचार्य बलादध्यन्नैरपि पायसैः प्रतिदिनं संवर्धितो यो मया । सोऽयं बलम् । कार्यायोत्तिष्ठते मोहादापदः स समीहते ॥ २१ ॥ सिंहरवाद्गृहान्तरगमद्गीत्याकुलः संभ्रमाद्धन्ताशा विलयं गता | बलीयसा हीनबलो विरोधं न भूतिकामो मनसापि हतविधेलाभः परं गोवधः ॥ ४ ॥ पञ्चेन्द्रियस्य मर्त्यस्य वाञ्छेत् । न वध्यतेऽत्यन्तबलो हि यस्मायक्तं प्रणाशोऽस्ति छिद्रं चेदेकमिन्द्रियम् । ततोऽस्य स्रवति प्रज्ञा ,तेः पात्रा- | पतंगवृत्तेः ॥ २२ ॥ बलोपपन्नोऽपि हि बुद्धिमान्नरः परं दिवोदकम् ॥ ५ ॥ पञ्चैव पूजयल्लोके यशः प्रामोति नयेन्न स्वयमेव वैरिताम् । भिषङ्ममास्तीति विचिन्त्य भक्षकेवलम् । देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ ६॥ येदकारणात्को हि विचक्षणो विषम् ॥ २३ ॥ मित्रयन्निमित्तं भवेच्छोकस्वासो वा दुःखमेव च । आयासो वा स्वजनबन्धूनां बुद्धधर्यस्य चात्मनः । आपनिकषपाषाणे नरो यतो मूलस्तदेकाङ्गमपि त्यजेत् ॥ ७॥ यन्निःशब्दजला जानाति सारताम् ॥ २४ ॥ मित्राण्येव हि रक्षन्ति मित्रघनाश्मपरुषे देशेऽतिघोरारवा यच्चाच्छाः समये पयोदमलिने वान्नावसीदति । मित्रादुत्पादितं वैरमपि मूलं निकृन्तति कालुष्यसंदूषिताः । दृश्यन्ते कुलनिग्नगा अपि परं ॥ २५ ॥ मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा । दिग्देशकालाविमौ तत्सत्यं महतामपि स्वसदृशाचारप्रवृत्तिप्रदौ जातास्वापत्सु यत्नन जगादेदं वचो मनुः ॥ २६ ॥ प्रत्या॥ ८ ॥ यमो वैवस्वतस्तस निर्यातयति दुष्कृतम् । हृदि सत्तिं मदकरटिनो दानगन्धेन वायुगोंद्भतिं प्रकटित. स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥ ९॥ भीतवत्सं- रुचिश्चञ्चलेवाम्बुदस्य । चेष्टा स्पष्टं वदति मतिमन्नैपुणोन्नेविधातव्यं यावद्दयमनागतम् ।. आगतं तु भयं दृष्ट्वा यतत्त्वा जन्तोजन्मान्तरपरिचितां निश्चलां चित्तवृत्तिम् प्रहर्तव्यमभीतवत् ॥ १० ॥ भुञ्जानाः पवनं सरीसृपगणाः ॥ २७ ॥ प्रसादः कुरुते पत्युः संपत्तिं नाभिजातताम् । प्ररूपापिता भोगिनो गायद्भङ्गनिवारका निगदिता विस्तीर्ण- कालिमा कालकूटस्य नापैति हरसंगमात ॥२८॥ प्रसादो कर्णा गजाः । यश्चाभ्यन्तरसंभृतोष्मविकृतिः प्रोक्तः शमी निष्फलो यस्य क्रोधश्चापि निरर्थकः । न तं भारमिच्छन्ति स दुमो लोकेनेति निरर्गलं प्रलपता सर्व विपर्यासितम् षण्ढं पतिमिव स्त्रियः ॥ २९ ॥ प्रजावृद्धं धर्मवृद्धं स्वबन्धु ॥ ११ ॥ पतिव्रता पतिप्राणा पत्युः प्रियहिते रता । यस्य विद्यावृद्धं वयसा चापि वृद्धम् । कार्याकार्ये पूजयि वा स्थादीदृशी भार्या धन्यः स पुरुषो भुवि ॥१२॥ संक्षेपात्कथ्यते प्रसाद्य यः संपृच्छन्न स मुह्येत्कदाचित् ॥ ३०॥ यथा धर्मो जनाः किं विस्तरेण तु । परोपकारः पुण्याय पापाय ग्रामान्तरं गच्छन्नरः कश्चित्वचिद्वसेत् । उत्सृज्य च तमापरपीडनम् ॥१३॥ शुभ्रं सद्म सविभ्रमा युवतयः श्वेतात- वासं प्रतिष्ठेतापरेऽहनि ॥ ३१ ॥ एवमेव मनुष्याणां पिता पत्रोज्ज्वला लक्ष्मीरित्यनुभूयते स्थिरमिव स्फीते शुभे कर्मणि । माता गृहं वसु । आवासमात्रं काकुत्स्थ सज्जन्ते नात्र विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्तन्तुकं मुक्ताजालमिव सजनाः ॥ ३२ ॥ यथा छायातपो नित्यं सुसंबद्धौ परप्रयाति झटिति भ्रश्यद्दिशो दृश्यताम् ॥ १४ ॥ यन्नम्र सरलं सरम् । एवं कर्म च कर्ता च संश्लिष्टा वितरेतरम् ॥ ३३ ॥ चापि यच्चापत्सु न सीदति । धनुर्मित्रं कलत्रं च दुर्लभं यथा फलानां पक्कानां नान्यत्र पतनाद्भयम् । एवं नरस्य शुद्धवंशजम् ॥ १५॥ यन्नवे भाजने लग्नः संस्कारो नान्यथा जातस्य नान्यत्र मरणाद्भयम् ॥ ३४ ॥ यथा बीजं विना भवेत् । कथाछलेन बालानां नीतिस्तदिह कथ्यते ॥ १६॥ क्षेत्रमुप्तं भवति निष्फलम् । तथा पुरुषकारेण विना देवं यदप्युचैर्विजानीयानीचैस्तदपि कीर्तयेत् । कर्मणा तस्य न सिध्यति ॥ ३५ ॥ योऽन्यथा सन्तमात्मानमन्यथा सत्सु वैशिष्ट्यं कथयेद्विनयान्वितः ॥ १७ ॥ सकृजल्पन्ति राजानः | भाषते । स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥ ३६ ॥ १ गजानाम्. २ सिंहस्य. ३ कुकरः. ४ चर्ममयं जलपात्रम् | १ आपद् विपत्तिरेव निकषपाषाणं शाणस्तस्मिन्. ४८ सु. २. भा.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy