________________
सुभाषितरत्नभाण्डागारम्
[७ प्रकरणम्
शान्तेऽनन्तमहिग्नि निर्मलचिदानन्दे तरंगावलीनिर्मुक्तेऽमृत- | जरजश्चातिसुरभि । स्रजो हृद्यामोदास्तदिदमखिलं रागिणि सागराम्भसि मनाङ्मनोऽपि नाचामति । निःसारे मृग- जने करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥ ५२ ॥ तृष्णिकार्णवजले श्रान्तो विमूढः पिबत्याचामत्यवगा- | भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । भार्यावन्तः हतेऽभिरमते मजत्यथोन्मजति ॥ ३७॥ वशं प्राप्ते मृत्योः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥ ५३ ॥ मन्ने तीर्थे पितरि तनये वा सुहृदि वा शुचाऽलं तप्यन्ते भृशमुदरताडं द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिजडधियः । असारे संसारे विरसपरिणामे तु विदुषां भवति तादृशी ॥ ५४ ॥ बाहू द्वौ च मृणालमास्यकमलं वियोगो वैराग्यं दृढयति वितन्वन् शमसुखम् ॥ ३८ ॥ | लावण्यलीलाजलं श्रोणी तीर्थशिला च नेत्रशफरं धम्मिल्लविधिरेव हि जागर्ति भव्यानामर्थसिद्धये । असंचेतयमानानां शैवालकम् । कान्तायाः स्तनचक्रवाकयुगलं कन्दर्पबाणानलैसद्भुत्याः स्वामिनामिव ॥ ३९ ॥ लीलायन्त्यः कुलं घ्नन्ति र्दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम् ॥ ५५ ॥ कुलानीव सरिद्वराः । दोषान्सर्वोश्च मत्याशु प्रजापतिरभाषत भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधि॥ ४० ॥ रामो हेममृगं न वेत्ति नहुषो नो यान्युनक्ति | गच्छन्ति यस्य ते तस्य तद्धनम् ॥ ५६ ॥ प्रिया हिताश्च द्विजान्विप्रादेव सवत्सधेनुहरणे जाता मतिश्चार्जुने । द्यूते | ये राज्ञो ग्राह्यवाक्या विशेषतः । आश्रयेत्पार्थिवं विद्वांस्तभ्रातृचतुष्टयस्वमहिषीं धर्मात्मजो दत्तवान् प्रायः सत्पुरुषो द्वारेण नान्यथा ॥ ५७ ॥ भवारण्यं भीमं तनुगृहमिदं विनाशसमये बुद्ध्या परित्यज्यते ॥ ४१ ॥ पुरा विद्वत्ता- | छिद्रबहुलं बली कालश्चौरो नियतमसिता मोहरजनी । सीदमलिनधियां क्लेशहतये गता कालेनासौ विषयसुखसिद्धौ | गृहीत्वा ज्ञानासिं विरतिफलकं शीलकवचं समाधानं कृत्वा विषयिणाम् । इदानीं संप्रेक्ष्य क्षितिलवभुजः शास्त्रविमुखा- स्थिरतरदृशो जाग्रत जनाः ॥ ५८ ॥ प्रत्युपस्थितकालस्य नहो कष्टं सापि प्रतिदिनमधोऽधः प्रविशति ॥ ४२ ॥ सुखस्य परिवर्जनम् । अनागतसुखाशा च नैव बुद्धिमता राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः कान्ता नयः ॥ ५९ ॥ प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते । सत्यविना हयो गतिविना ज्योतिर्विना भूषणम् । योद्धा पूर्व मृतं च भर्तारं पश्चात्साऽध्यनुगच्छति ॥ ६० ॥ प्रथमे शूरविना तपो व्रतविना छन्दो विना गायनं भ्राता स्नेहविना | नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितं नरो हरिविना मुञ्चन्ति शीघ्रं बुधाः ॥ ४३ ॥ प्रियवचन- | पुण्यं चतुर्थे किं करिष्यति ॥ ६१ ॥ रागी बिम्बाधरोऽसौ कृतोऽपि योषितां दयितजनानुनयो रसाढते । प्रविशति | स्तनकलशयुगं यौवनारू ढगर्व नीचा नाभिः प्रकृत्या कुटिलहृदयं न तद्विदां मणिरिव कृत्रिमरागयोजितः ॥ ४४ ॥ कमलकं स्वल्पकं चापि मध्यम् । कुर्वन्त्वेतानि नाम प्रसभमानो वा दो वा विज्ञानं विभ्रमः सुबुद्धिर्वा । सर्व प्रण- मिह मनश्चिन्तितान्याशु खेदं यन्मां तस्याः कपोलौ दहत श्यति समं वित्तविहीनो यदा पुरुषः ॥ ४५ ॥ परां इति मुहुः स्वच्छको तन्न युक्तम् ॥ ६२ ॥ यो नानाद्युतिविनीतः समुपैति सेव्यतां महीपतीनां विनयो विभूषणम् । मत्पदार्थरसिकोऽसारेऽपि शकायुधे सप्रेमा स विलोक्य प्रवृत्तदानो मृदुसंचरत्करः करीव भद्रो विनयेन शोभते बर्हमिहं मे किं किं न कुर्यात्प्रियम् । इत्याविष्कृतबहराजि ॥ ४६॥ प्रीणाति यः सुचरितैः पितरं स पुत्रो यद्भर्तुरेव नटते यो बर्हिणोऽम्भोलवान्नान्यन्मुञ्चति तं विहाय जलदं हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च समक्रियं कोऽन्योऽस्ति शून्याशयः ॥ ६३ ॥ शरीरमेवायतनं सुखस्य यदेतत्रयं जगति पुण्यकृतो लभन्ते ॥ ४७ ॥ भार्यायां दुःखस्स चाप्यायतनं शरीरम् । यद्यच्छरीरेण करोति कर्म जनितं पुत्रमादर्शेष्विव चाननम् । ह्लादते जनिता प्रेक्ष्य तेनैव देही समुपाश्नुते तत् ॥ ६४ ॥ विनयेन विना का स्वर्ग प्राप्येव पुण्यकृत् ॥ ४८ ॥ हिंसकान्यपि भूतानि श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी यो हिनस्ति स निघृणः । स याति नरकं घोरं किं पुनर्यः वाग्विदग्धता ॥ ६५ ॥ शशिना सह याति कौमुदी सह शुभानि च ॥ ४९॥ सुखास्वादपरो यस्तु संसारे सत्स- | मेघेन तडित्प्रलीयते । प्रमदाः पतिवम॑गा इति प्रतिपन्नं हि मागमः । स वियोगावसानत्वादुःखानां धुरि युज्यते विचेतनैरपि ॥ ६६ ॥ वरं मौनं कार्य न च वचनमुक्तं यद॥५०॥ पूज्यो बन्धुरपि प्रियोऽपि तनयो भ्राता वयस्सोऽपि नृतं वरं क्लैव्यं पुंसां न च परकलत्राभिगमनम् । वरं प्राणवा मोहादनवद्यकार्यविमुखो हेयः स कार्यार्थिना । लोके | त्यागो न च पिशुनवाक्येष्वभिरुचिर्वरं भिक्षाशित्वं न च हि प्रथिता ननु श्रुतिरियं नार्योऽपि गायन्ति यां किं कार्य परधनास्वादनसुखम् ॥ ६७ ॥ पुरो रेवापारे गिरिरतिरादुकनकेन तेन भवति च्छेदाय कर्णस्य यत् ॥ ५१ ॥ सुधा- रोहशिखरो धनुर्बाणैः पश्चाच्छबरकवरो धावति भृशम् । शुभ्रं धाम स्फुरदमलरश्मिः शशधरः प्रियावक्त्राम्भोजं मलय- सरः सव्येऽसव्ये दवदहनदाहव्यतिकरो न गन्तुं न स्थातुं