Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 400
________________ संकीर्णप्रकरणम् । हरिणशिशुरेवं विलपति ॥ ६८ ॥ लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव मुधा षडङ्घ्रिः ॥ ६९ ॥ बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् । मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥ ७० ॥ विस्तीर्णाध्यवसायसाध्यमहतां स्निग्धप्रयुक्ताशिषां कार्याणां नयसाहसोन्नतिमतामिच्छादारोहिणाम् । मानोत्सेकपराक्रमव्यसनिनः पारं न यावद्गताः सामर्षे हृदयेऽवकाशविषया तावत्कथं निर्वृतिः ॥ ७१ ॥ लोको वहति किं राजन्न मूर्ध्ना दग्धुमिन्धनम् क्षालयन्नपि वृक्षान्नदीवेगो निकृन्तति ॥ ७२ ॥ वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीया - द्व्रतमेतद्धि वारुणम् ॥ ७३ ॥ लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले के कज्जल कालिमा नयनयोस्ताम्बूलरागोदयः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥ ७४ ॥ लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः कान्तासङ्गो यजनसमता दुःखहानिर्विलासः । धर्मः शास्त्रं सुरगुरुमतिः शौचमाचारचिन्ता पूर्णे सर्वे जठरपिठरे प्राणिनां संभवन्ति ॥ ७५ ॥ पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली - कपालीमादाय न्यायगर्भे द्विजहुतहुतभुग्धूमधूम्रोपकण्ठम् । द्वारं द्वारं प्रविष्टो दरमुदरदरीपूरणाय क्षुधार्तो मानी प्राणी सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ ७६ ॥ अदेशकालज्ञमनायतिक्षमं यदप्रियं लाघवकारि चात्मनः । योऽत्रात्रवीत्कारणवर्जितं वचो न तद्वचः स्याद्विषमेव तद्वचः ॥ ७७ ॥ अदृष्टपूर्वानादाय भावानपरिशङ्कितान् । इष्टानि - ष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥ ७८ ॥ सत्क्षेत्रप्रति पादितः प्रियवचोबद्धालवालावलिर्निर्देषेण मनः प्रसादपयसा निष्पन्न सेकक्रियः । दातुस्तत्तदभीप्सितं किल फलन्कालेऽतिचालोऽप्यसौ राजन् दानमहीरुहो विजयते कल्पद्रुमादीनपि ॥७९॥ अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥ ८० ॥ अत्यु न्नतिं प्राप्य नरः प्रावारः कीटको यथा । स विनश्यत्य - संदेहमिहैवमुशना नृप ॥ ८१ ॥ क्षेत्रग्रामवनाद्रिपत्तनपुरीद्वीपच मामण्डलप्रत्याशाघनसूत्रबद्धमनसां लब्धादिकं ध्यायताम् । तृष्णे देवि यदि प्रसीदसि तनोष्यङ्गानि तुङ्गानि चेत्तद्भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि ॥ ८२ ॥ अत्युदात्तगुणेष्वेषा कृतपुण्यैः प्ररोपिता । शतशाखी भवत्येव यावन्मात्रापि सत्क्रिया ॥ ८३ ॥ अत्युत्सेकेन सहसा साहसा ध्यवसायिनाम् । श्रीरारोहति संदेहं महतामपि भूभृताम् ॥ ८४ ॥ ज्ञातुं वपुःपरिमितः क्षमते त्रिलोकीं जीवः कथं । ३७९ कथय संगतिमन्तरेण । शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो भावान्प्रकाशयितुमप्युदरे गृहस्य ॥ ८५ ॥ अत्यादरपरो विद्वानीहमानः स्थिरां श्रियम् । अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत् ॥ ८६ ॥ अत्यम्बुपानः द्विषमाशनाच्च दिवाशयाज्जागरणाच्च रात्रौ । संरोधनान्मूत्रपुरीषयोश्च षड्डिः प्रकारैः प्रभवन्ति रोगाः ॥८७॥ आश्रिताश्चैव लोकस्य विवृद्धिं यान्ति विद्विषः । विवृद्धाश्च विनाशाय तस्मान्नोद्वेजयेत्प्रजाः ॥ ८८ ॥ अत्यन्तचञ्चलस्येह पारदस्य निबन्धने । कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ॥ ८९ ॥ अतुष्टिदानं कृतपूर्वनाशनममाननं दुश्चरितानुकीर्तनम् । कथाप्रसङ्गेन च नामविस्मृतिर्विरक्तभावस्य जनस्य लक्षणम् ॥ ९० ॥ दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ९१ ॥ अतीव गुणसंपन्नो न जातु विनयान्वितः । सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते ॥ ९२ ॥ अतीतानागता भावा ये च वर्तन्ति सांप्रतम् । तान्कालनिर्मितान्बुद्धा न संज्ञां हातुमर्हसि ॥ ९३ ॥ धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः । तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः ॥९४॥ अतिवादांस्तितिक्षेत नावमन्येत कंचन । क्रोध्यमानः प्रियं ब्रूयादा कुष्टः कुशलं वदेत् ॥ ९५ ॥ अतिक्लेशेन येऽर्थः स्युर्धर्मस्यातिक्रमेण च । अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ ९६ ॥ निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता । कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ॥ ९७ ॥ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ ९८ ॥ अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् । तस्माद्विमुक्तिमन्विच्छन्द्वितीयं न समाचरेत् ॥ ९९ ॥ मिदमखिलं हित्वा ब्रह्मपदं प्रविशाशु विदित्वा ॥ १०० ॥ धनजन यौवन गर्ने हरति निमेषात्कालः सर्वम् । मायामयत्यज्यते निर्धनो जनः ॥ १०१ ॥ अचोद्यमानानि यथा अजाखरखुरोत्सर्गमार्जनी रेणुवज्जनैः । दीपखट्टापच्छायेव पुष्पाणि च फलानि च । खं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १०२ ॥ नाकालतो भानुरुपैति योगं नाकालतोऽस्तं गिरिमभ्युपैति । नाकालतो हीयते वर्धते च चन्द्रः समुद्रोऽपि महोर्मिमाली ॥१०३॥ अधं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञशिष्टाशनं तत्सतामन्नं विधीयते ॥ १०४ ॥ अभ्याधानेन यज्ञेन काषायेण जटाजिनैः । लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥१०५॥ नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः । नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम् ॥ १०६ ॥ अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् । १ अप्रियवचनानि. २ हुतम्.

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524