Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 394
________________ शान्तरस निर्देशः चरतां नराणां श्रियो न किंचिद्विपदो न किंचित् ॥ १६७ ॥ हरिष्यमाणो बहुधा परस्वं करिष्यमाणः सुतसंपदादि । धरिष्यमाणोऽरिशिरःसु पादं न स्वं मरिष्यन्तमवैति कोऽपि ॥ १६८ ॥ उत्तुङ्गवातायनगोपुराणि गृहाणि वित्तानि दुरर्जितानि । क्षणादधःपातकराणि हन्त चितातिथेरस्य निरर्थकानि ॥ १६९ ॥ मरणं प्रकृतिः शरीरिणां विकृतिर्जीवन - मुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ १७० ॥ क्षिपसि शुकं वृषदंशकरदने मृगमप - यसि मृगादनवदने । वितरसि तुरगं महिषविषाणे विदधचेतो भोगविताने ॥ १७१ ॥ नलिनीदलगत जलमतितरलं तद्वज्जीवितमतिशयचपलम् । विद्धि व्याधिव्यालग्रस्तं लोकं शोकहतं च समस्तम् ॥ १७२ ॥ अष्टकुलाचलसप्तसमुद्रा ब्रह्मपुरंदरदिनकररुद्राः । न त्वं नाहं नायं लोकस्तदपि किमर्थं क्रियते ं शोकः ॥१७३॥ चेतोहरा युवतयः सुहृदो - ऽनुकूलाः सद्बान्धवाः प्रणतिगर्भगिरश्च भृत्याः । गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गाः संमीलने नयनयोर्न हि किंचि - दस्ति ॥ १७४ ॥ मित्रं कलत्रमितरः परिवारलोको भोगेकसाधनमिमाः किल संपदो नः । एकः क्षणः स तु भविष्यति यत्र भूयो नायं न यूयमितरे न वयं न चैते ॥ १७५ ॥ अहमिह कृतविद्यो वेदिता सत्कलानां धनपतिरहमेको रूपलावण्ययुक्तः । इति कृतगुणगर्वः खिद्यते किं जनोऽयं कतिपयदिनमध्ये सर्वमेतन्न किंचित् ॥ १७६ ॥ वयं येभ्यो जाताश्चिरतरगता एव खलु ते समं यैः संवृद्धाः स्मरणपदवीं तेऽपि गमिताः । इदानीमेते स्मः प्रतिदिवसमासन्न - पतना गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ १७७ ॥ यदस्माभिर्दृष्टं क्षणिकमभवत्स्वनमिव तत्कियन्तो भावाः स्युः स्मरणविषयादप्यवगताः । अहो पश्यन्पश्यन्स्वजनमखिलं यान्तमनिशं हतत्रीडं चेतस्तदपि न भवेत्सङ्गरहितम् ॥ १७८ ॥ अमीषां जन्तूनां कतिपयनिमेषस्थितिजुषां वियोगे धीराणां क इह परितापस्य विषयः । क्षणादुत्पद्यन्ते विलयमपि यान्ति क्षणममी न केsपि स्थातारः सुरगिरिपयोधिप्रभृतयः ॥ १७९ ॥ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः। शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गबुद्बुदसमे सौख्यं कुतः प्राणिनाम् ॥ १८० ॥ रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं किं वा प्राणतमासमागमसुखं नैवाधिकं प्रीतये। किं तूह्रान्तपतत्पतङ्गपवनव्यालोलदीपाङ्कुरच्छायाचश्ञ्चलमा कलय्य सकलं सन्तो वनान्तं गताः ॥ १८१ ॥ भूत्वा कल्पशतायुषोऽण्डजभुवः सेन्द्राश्च देवासुरा मन्वाद्या मुनयो महीजलधयो नष्टाः ३७३ पराः कोटयः । मोहः कोऽयमहो महानुदयते लोकस्य शोकावहो बन्धोः फेनसमे गते वपुषि यत्पश्चात्मके पश्चताम् ॥ १८२ ॥ आक्रान्तं मरणेन जन्म जरया यात्युल्बणं यौवनं संतोषो धनलिप्सया शेमसुखं प्रौढाङ्गनाविभ्रमैः । लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैरस्थैर्येण विपत्तयोऽप्युपहता ग्रस्तं न किं केन वा ॥ १८३ ॥ आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः । जातं जातमवश्यमाशु विवैशं मृत्युः करोत्यात्मसात्तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ १८४ ॥ भोगास्तुङ्गतरङ्गभङ्गचपलाः प्राणाः क्षणध्वंसिनः स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः क्रियास्व स्थिरा । तत्संसारमसारमेव निखिलं बुद्धा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ १८५ ॥ भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद्भङ्गुरम् । लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं योगे धैर्य - समाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ ९८६ ॥ साक्षात्प्रेमावतारः कमलदलदृशो दिक्षु लक्ष्मीरनन्ताः सत्पुत्राः सन्ति मित्राण्यपि विषमविपत्संविभागी कुटुम्बः । एतत्सर्व हि तावत्सुकृतविलसितं दृश्यमानं मनोज्ञं यचैतत्क्षिप्रनाशप्रणयि बत मनाङ् म्लायते तेन चेतः ॥ १८७ ॥ आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीरर्थाः संकल्पकल्पा धेनसमयतडिद्विभ्रमा भोगपूगाः । कण्ठा श्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ १८८ ॥ कालचरितम् मातुलो यस्य गोविन्दः पिता यस्य धनंजयः । सोऽपि कालवशं प्राप्तः कालो हि दुरतिक्रमः ॥ १८९ ॥ पुरंदरसहस्राणि चक्रवर्तिशतानि च । निर्वापिता इव वायुना ॥ १९० ॥ अथैव हसितं गीतं पठितं यैः शरीरिभिः। अद्यैव ते न दृश्यन्ते कष्टं कालस्य चेष्टितम् ॥ १९९॥ म्रियमाणं मृतं बन्धुं शोचन्ति परिदेविनः । आत्मानं नानुशोचन्ति कालेन कवलीकृतम् ॥ १९२ ॥ ब्रह्मा विष्णुदिने याति विष्णु रुद्रस्य वासरे । ईश्वरस्य तथा सोऽपि कः कालं लङ्घितुं क्षमः ॥ ९९३ ॥ अप्सु प्लवन्ते पाषाणा मानुषा नन्ति राक्षसान् । कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥ १९४ ॥ अशनं मे १ उच्छ्रितम् २ शान्तिसुखम् ३ विलासैः ४ विपत्तयः ५ पराधीनम्. ६ कालः ७ आत्माधीनम् ८ स्वतन्त्रेण ९ तुङ्गा उच्चा ये तरङ्गा ऊर्मयस्तेषां भङ्गस्तद्वच्चपलाः १० अल्पानि . ११ मृदुलेन१२ संकल्प तुल्याः १३ वर्षाकालविद्युद्विलासाः. अतिचञ्चला इत्यर्थः. १४ कान्ताभिः १५ तरन्ति १६ भोजनम् .

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524