Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 393
________________ ३७२ सुभाषितरनभाण्डागारम् [६ प्रकरणम् व्रणी पूयक्लिन्नः कृमिकुलशतैराचिततनुः । क्षुधाक्षामो जीर्णः | प्रातरपरे पश्चादन्ये पुनः परे । सर्वे निःसीम्नि संसारे पिठरककपालावृतगलः शुनीमन्वेति श्वा हतमपि निहन्त्येव यान्ति कः केन शोच्यते ॥ १४५ ॥ येषां निमेषोन्मेषाभ्यां मदनः ॥ १३२ ॥ श्रियो दोलालोला विषयजरसाः प्रान्त- जगतां प्रलयोदयौ । तादृशाः पुरुषा याता मादृशां गणनैव विरसा विपद्गुहं देहं महदपि धनं भूरि निधनम् । बृह- का ॥ १४६ ॥ गलितानीन्द्रलक्षाणि बुद्धदानीव वारिणि । च्छोको लोकः सततमबला दुःखबहलास्तथाप्यस्मिन्धोरे मां जीवितनिबद्धाशं विहसिष्यन्ति साधवः ॥ १४७ ॥ पथि बत रता हन्त कुधियः ॥ १३३ ॥ समाश्लिष्यत्युच्चै- संसाररात्रिदुःस्वप्ने शून्ये देहभये भ्रमे । आस्थां चेदनुघनपिशितपिण्डं स्तनधिया मुखं लालाक्लिन्नं पिबति चेषकं बध्नामि तन्मूल् नास्ति मत्परः ॥ १४८ ॥ येषु येषु दृढ़ सासवमिव । अमेध्यक्लेदाट्टै पथि च रमते स्पर्शरसिको बद्धा भावना दृष्टवस्तुषु । तानि तानि विनष्टानि दृष्टानि नां किमिव रमणीयं न भवति ॥ १३४ ॥ किमिहोत्तमम् ॥ १४९॥ यन्मध्ये यच पर्यन्ते यदापाते बाला मामियमिच्छतीन्दुवदना सानन्दमुद्रीक्षते नीलेन्दी- मनोरमम् । सर्वमेवापवित्रं तद्विनाशामेथ्यदूषितम् ॥ १५०॥ वरलोचना पृथुकुचोत्पीड परीरप्सते । का त्वामिच्छति का नीलोत्पलाभनयनाः परमप्रेमभूषणम् । हासायैव विलासिन्यः च पश्यति पशो मांसास्थिमिर्निर्मिता नारी वेद न किंचि | क्षणभङ्गितया स्थिताः ॥ १५१ ॥ गन्धर्वनगराकारः संसारः दत्र स पुनः पश्यत्यमूर्तः पुमान् ॥ १३५ ॥ आसं यस्याः क्षणभङ्गरः । मनसो वासनैवेयमुभयोर्भेदसाधनम् ॥ १५२॥ सुधांशुं कलयति नयनाभ्यां जितः पुंसमूहः कान्त्या विद्यु- गतेनापि न संबन्धो न सुखेन भविष्यता । वर्तमानं क्षणाकुचाभ्यां तरुणजलरुहे निर्जितेऽस्याः सुधांशुम् । कुष्ठं | तीतं संगतिः कस्य केन वा ॥ १५३ ॥ पृथिवी दह्यते दुर्गन्धियुक्तं लघुकृमिविकृतं पूयमज्जास्रवाहिव्याप्तं तन्मक्षि- | यत्र मेरुश्चापि विशीर्यते । सुशोषं सागरजलं शरीरे तत्र का काभिर्गतिरिति वपुषः कुत्सिता नास्ति लोके ॥ १३६ ॥ कथा ॥ १५४ ॥ इदं युगसहस्रस्य भविष्यदभवद्दिनम् । कैतद्वक्त्रारविन्दं क तदधरमधु क्वायतास्ते कटाक्षाः क्वा- | तदप्यद्यत्वमापन्नं का कथा मरणावधेः ॥ १५५ ॥ लब्धालापाः कोमलास्ते क्व च मदनधनुर्भङ्गुरो भ्रूविलासः । इत्थं स्त्यक्ताश्च संसारे यावन्तो बान्धवास्त्वया । न सन्ति खटाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं रागान्धानामि- | खलु तावन्त्यो गङ्गायामपि वालुकाः ॥ १५६ ॥ आसन्नवोच्चैरुपहसति महामोहजालं कपालम् ॥ १३७॥ तामेति मृत्युरायुर्याति दिने दिने । आघातं नीयमानस्य . गर्भवासप्रयुक्तं दुःखम् . वध्यस्येव पदे पदे ॥ १५७ ॥ अव्यक्तादीनि भूतानि । कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् । मूच्छो- व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिमामोत्युरुक्लेशो गर्भस्थैः क्षुधितैर्भृशम् ॥ १३८॥ कटु- देवना ॥ १५८ ॥ एकसार्थप्रयातानां सर्वेषां तत्र गामितीक्ष्णोष्णलवणक्षाराम्लादिमिरुल्बणैः । मातृभुक्तरुपस्पृष्टः नाम् । यद्येकस्त्वरितं यातस्तत्र का परिदेवना ॥ १५९ ॥ सर्वाङ्गोत्थितवेदनः ॥ १३९ ॥ उल्बेन संवतस्तस्मिन्नार्दैश्च | | सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किंतु मत्ताबहिरावृतः। आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ १६०॥ मातापितृ॥ १४०॥ अकल्पः खाँगचेष्टायां शकुन्त इव पञ्जरे । सहस्राणि पुत्रदारशतानि च । तवानन्तानि यातानि कस्य ते अनुच्छसन्स्मरन्पूर्व गर्ने किं नाम विन्दते ॥ १४१॥ निःस कस्य वा भवान् ॥ १६१ ॥ सर्वे क्षयान्ता निचयाः पततोऽहं करिष्यामि सुकृतानीति चिन्तयन् । मेदोसृग्दैिग्ध नान्ताः समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं हि सर्वाङ्गो जरायुपुटसंवृतः ॥ १४२ ॥ निष्कॉमन्भृशदुःखार्तो जीवितम् ॥ १६२ ॥ बिडालभक्षिते दुःखं यादृशं गृहरुदन्नुच्चैरधोमुखः । यत्रादिव विनिर्मुक्तः पतत्युत्तींनशाय्यथ कुक्कुटे । न तादृङ्ममताशून्ये कलविङ्केऽथ मूषके ॥ १६३ ॥ ॥१४३॥ अनित्यतानिरूपणम् | शरदम्बुधरच्छायागत्वों यौवनश्रियः । आपातरम्या एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः । स्वप्न एष | विषयाः पर्यन्तपरितापिनः ॥ १६४ ॥ अन्तकः पर्यवस्थाता महाबुद्धे दिनानि त्रीणि पञ्च वा ॥ १४४ ॥ एकेऽद्य | | जन्मिनः संततापदः । इति त्याज्ये भवे भव्यो मुक्तावुत्ति ष्ठते जनः ॥ १६५ ॥ न्यस्तं यथा मूर्ध्नि मुदात्ति मेषो १ मांसपिण्डम्. २ पानपात्रम्. ३ मद्ययुक्तम्. ४ कीटकैः. ५ महाकष्टयुक्तः. ६ उत्कटैः. ७ जरायुणा. ८ व्याप्तः. ९ असमर्थः. १० चल- यवाक्षताद्य बलिकल्पितः सन् । मृत्यु समीपस्थितमप्यजान. नादिव्यापारे. ११ पक्षीव. १२ उच्छ्वासं त्यक्तुमशक्तः.१३ प्राचीनं कर्मः | न्भुनक्ति मा विषयांस्तथैव ॥ १६६॥ नन्दन्ति मन्दाः १४ गर्भाशयाच्युतः. १५ मेदोरक्तालिप्तसवीङ्ग १६ जरायुकोशव्याप्त श्रियमाप्य नित्यं परं विषीदन्ति विपदहीताः। विवेकदृष्ट्या १७ बहिनिःसरन्. १८ निःसरणकालेऽत्यन्तदुःखयुक्तः. १९ उच्चस्वरेण रोदनं कुर्वन्. २० उत्तानं शेतेऽसौ. १ उच्चत्वं उन्नतत्वं वा. २ हर्षेण भक्षयति.


Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524