SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७२ सुभाषितरनभाण्डागारम् [६ प्रकरणम् व्रणी पूयक्लिन्नः कृमिकुलशतैराचिततनुः । क्षुधाक्षामो जीर्णः | प्रातरपरे पश्चादन्ये पुनः परे । सर्वे निःसीम्नि संसारे पिठरककपालावृतगलः शुनीमन्वेति श्वा हतमपि निहन्त्येव यान्ति कः केन शोच्यते ॥ १४५ ॥ येषां निमेषोन्मेषाभ्यां मदनः ॥ १३२ ॥ श्रियो दोलालोला विषयजरसाः प्रान्त- जगतां प्रलयोदयौ । तादृशाः पुरुषा याता मादृशां गणनैव विरसा विपद्गुहं देहं महदपि धनं भूरि निधनम् । बृह- का ॥ १४६ ॥ गलितानीन्द्रलक्षाणि बुद्धदानीव वारिणि । च्छोको लोकः सततमबला दुःखबहलास्तथाप्यस्मिन्धोरे मां जीवितनिबद्धाशं विहसिष्यन्ति साधवः ॥ १४७ ॥ पथि बत रता हन्त कुधियः ॥ १३३ ॥ समाश्लिष्यत्युच्चै- संसाररात्रिदुःस्वप्ने शून्ये देहभये भ्रमे । आस्थां चेदनुघनपिशितपिण्डं स्तनधिया मुखं लालाक्लिन्नं पिबति चेषकं बध्नामि तन्मूल् नास्ति मत्परः ॥ १४८ ॥ येषु येषु दृढ़ सासवमिव । अमेध्यक्लेदाट्टै पथि च रमते स्पर्शरसिको बद्धा भावना दृष्टवस्तुषु । तानि तानि विनष्टानि दृष्टानि नां किमिव रमणीयं न भवति ॥ १३४ ॥ किमिहोत्तमम् ॥ १४९॥ यन्मध्ये यच पर्यन्ते यदापाते बाला मामियमिच्छतीन्दुवदना सानन्दमुद्रीक्षते नीलेन्दी- मनोरमम् । सर्वमेवापवित्रं तद्विनाशामेथ्यदूषितम् ॥ १५०॥ वरलोचना पृथुकुचोत्पीड परीरप्सते । का त्वामिच्छति का नीलोत्पलाभनयनाः परमप्रेमभूषणम् । हासायैव विलासिन्यः च पश्यति पशो मांसास्थिमिर्निर्मिता नारी वेद न किंचि | क्षणभङ्गितया स्थिताः ॥ १५१ ॥ गन्धर्वनगराकारः संसारः दत्र स पुनः पश्यत्यमूर्तः पुमान् ॥ १३५ ॥ आसं यस्याः क्षणभङ्गरः । मनसो वासनैवेयमुभयोर्भेदसाधनम् ॥ १५२॥ सुधांशुं कलयति नयनाभ्यां जितः पुंसमूहः कान्त्या विद्यु- गतेनापि न संबन्धो न सुखेन भविष्यता । वर्तमानं क्षणाकुचाभ्यां तरुणजलरुहे निर्जितेऽस्याः सुधांशुम् । कुष्ठं | तीतं संगतिः कस्य केन वा ॥ १५३ ॥ पृथिवी दह्यते दुर्गन्धियुक्तं लघुकृमिविकृतं पूयमज्जास्रवाहिव्याप्तं तन्मक्षि- | यत्र मेरुश्चापि विशीर्यते । सुशोषं सागरजलं शरीरे तत्र का काभिर्गतिरिति वपुषः कुत्सिता नास्ति लोके ॥ १३६ ॥ कथा ॥ १५४ ॥ इदं युगसहस्रस्य भविष्यदभवद्दिनम् । कैतद्वक्त्रारविन्दं क तदधरमधु क्वायतास्ते कटाक्षाः क्वा- | तदप्यद्यत्वमापन्नं का कथा मरणावधेः ॥ १५५ ॥ लब्धालापाः कोमलास्ते क्व च मदनधनुर्भङ्गुरो भ्रूविलासः । इत्थं स्त्यक्ताश्च संसारे यावन्तो बान्धवास्त्वया । न सन्ति खटाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं रागान्धानामि- | खलु तावन्त्यो गङ्गायामपि वालुकाः ॥ १५६ ॥ आसन्नवोच्चैरुपहसति महामोहजालं कपालम् ॥ १३७॥ तामेति मृत्युरायुर्याति दिने दिने । आघातं नीयमानस्य . गर्भवासप्रयुक्तं दुःखम् . वध्यस्येव पदे पदे ॥ १५७ ॥ अव्यक्तादीनि भूतानि । कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् । मूच्छो- व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिमामोत्युरुक्लेशो गर्भस्थैः क्षुधितैर्भृशम् ॥ १३८॥ कटु- देवना ॥ १५८ ॥ एकसार्थप्रयातानां सर्वेषां तत्र गामितीक्ष्णोष्णलवणक्षाराम्लादिमिरुल्बणैः । मातृभुक्तरुपस्पृष्टः नाम् । यद्येकस्त्वरितं यातस्तत्र का परिदेवना ॥ १५९ ॥ सर्वाङ्गोत्थितवेदनः ॥ १३९ ॥ उल्बेन संवतस्तस्मिन्नार्दैश्च | | सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किंतु मत्ताबहिरावृतः। आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ १६०॥ मातापितृ॥ १४०॥ अकल्पः खाँगचेष्टायां शकुन्त इव पञ्जरे । सहस्राणि पुत्रदारशतानि च । तवानन्तानि यातानि कस्य ते अनुच्छसन्स्मरन्पूर्व गर्ने किं नाम विन्दते ॥ १४१॥ निःस कस्य वा भवान् ॥ १६१ ॥ सर्वे क्षयान्ता निचयाः पततोऽहं करिष्यामि सुकृतानीति चिन्तयन् । मेदोसृग्दैिग्ध नान्ताः समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं हि सर्वाङ्गो जरायुपुटसंवृतः ॥ १४२ ॥ निष्कॉमन्भृशदुःखार्तो जीवितम् ॥ १६२ ॥ बिडालभक्षिते दुःखं यादृशं गृहरुदन्नुच्चैरधोमुखः । यत्रादिव विनिर्मुक्तः पतत्युत्तींनशाय्यथ कुक्कुटे । न तादृङ्ममताशून्ये कलविङ्केऽथ मूषके ॥ १६३ ॥ ॥१४३॥ अनित्यतानिरूपणम् | शरदम्बुधरच्छायागत्वों यौवनश्रियः । आपातरम्या एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः । स्वप्न एष | विषयाः पर्यन्तपरितापिनः ॥ १६४ ॥ अन्तकः पर्यवस्थाता महाबुद्धे दिनानि त्रीणि पञ्च वा ॥ १४४ ॥ एकेऽद्य | | जन्मिनः संततापदः । इति त्याज्ये भवे भव्यो मुक्तावुत्ति ष्ठते जनः ॥ १६५ ॥ न्यस्तं यथा मूर्ध्नि मुदात्ति मेषो १ मांसपिण्डम्. २ पानपात्रम्. ३ मद्ययुक्तम्. ४ कीटकैः. ५ महाकष्टयुक्तः. ६ उत्कटैः. ७ जरायुणा. ८ व्याप्तः. ९ असमर्थः. १० चल- यवाक्षताद्य बलिकल्पितः सन् । मृत्यु समीपस्थितमप्यजान. नादिव्यापारे. ११ पक्षीव. १२ उच्छ्वासं त्यक्तुमशक्तः.१३ प्राचीनं कर्मः | न्भुनक्ति मा विषयांस्तथैव ॥ १६६॥ नन्दन्ति मन्दाः १४ गर्भाशयाच्युतः. १५ मेदोरक्तालिप्तसवीङ्ग १६ जरायुकोशव्याप्त श्रियमाप्य नित्यं परं विषीदन्ति विपदहीताः। विवेकदृष्ट्या १७ बहिनिःसरन्. १८ निःसरणकालेऽत्यन्तदुःखयुक्तः. १९ उच्चस्वरेण रोदनं कुर्वन्. २० उत्तानं शेतेऽसौ. १ उच्चत्वं उन्नतत्वं वा. २ हर्षेण भक्षयति.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy